निवासनपारुपनकथा
42. निवासनपारुपनकथायं हत्थिसोण्डादिवसेन गिहिनिवत्थं न निवासेतब्बन्तिएत्थ हत्थिसोण्डकं (चूळव. अट्ठ. 280; कङ्खा. अट्ठ. परिमण्डलसिक्खापदवण्णना) नामनाभिमूलतो हत्थिसोण्डसण्ठानं ओलम्बकं कत्वा निवत्थं चोळिक-इत्थीनं निवासनं विय.मच्छवाळकं नाम एकतो दसन्तं एकतो पासन्तं ओलम्बित्वा निवत्थं. चतुकण्णकंनाम उपरितो द्वे, हेट्ठतो द्वेति एवं चत्तारो कण्णे दस्सेत्वा निवत्थं. तालवण्टकंनाम तालवण्टाकारेन साटकं ओलम्बित्वा निवासनं. सतवलिकं नाम दीघसाटकंअनेकक्खत्तुं ओभुजित्वा ओवट्टिकं करोन्तेन निवत्थं, वामदक्खिणपस्सेसु वानिरन्तरं वलियो दस्सेत्वा निवत्थं. सचे पन जाणुतो पट्ठाय एकं वा द्वे वा वलियोपञ्ञायन्ति, वट्टति. संवेल्लियं निवासेन्तीति मल्लकम्मकारादयो विय कच्छंबन्धित्वा निवासेन्ति, एवं निवासेतुं गिलानस्सपि मग्गप्पटिपन्नस्सपि न वट्टति.सेतपटपारुतादिवसेन न गिहिपारुतं पारुपितब्बन्ति एत्थ यं किञ्चि सेतपटपारुतंपरिब्बाजकपारुतं एकसाटकपारुतं सोण्डपारुतं अन्तेपुरिकपारुतं महाजेट्ठकपारुतंकुटिपवेसकपारुतं ब्राह्मणपारुतं पाळिकारकपारुतन्ति एवमादि परिमण्डललक्खणतोअञ्ञथा पारुतं सब्बमेतं गिहिपारुतं नाम, तस्मा यथा सेतपटा अड्ढपालकनिगण्ठा पारुपन्ति, यथा च एकच्चे परिब्बाजका उरं विवरित्वा द्वीसु अंसकूटेसुपावुरणं ठपेन्ति, यथा च एकसाटका मनुस्सा निवत्थसाटकस्स एकेन अन्तेन पिट्ठिंपारुपित्वा उभो कण्णे उभोसु अंसकूटेसु ठपेन्ति, यथा च सुरासोण्डादयो साटकेनगीवं परिक्खिपित्वा उभो अन्ते उरे वा ओलम्बेन्ति, पिट्ठियं वा खिपेन्ति, यथा caantepurik±yo अक्खितारकमत्तं दस्सेत्वा ओगुण्ठिकं पारुपन्ति, यथा च महाजेट्ठादीघसाटकं निवासेत्वा तस्सेव एकेन अन्तेन सकलसरीरं पारुपन्ति, यथा च कस्सकाखेत्तकुटिं पविसन्ता साटकं पलिवेठेत्वा उपकच्छके पक्खिपित्वा तस्सेव ekenaantena सरीरं पारुपन्ति, यथा च ब्राह्मणा उभिन्नं उपकच्छकानं अन्तरे साटकंपवेसेत्वा अंसकूटेसु पारुपन्ति, यथा च पाळिकारको भिक्खु एकंसपारुपनेनपारुतं वामबाहुं विवरित्वा चीवरं अंसकूटे आरोपेति. एवं अपारुपित्वासब्बेपि एते अञ्ञे च एवरूपे पारुपनदोसे वज्जेत्वा निब्बिकारं परिमण्डलं पारुपितब्बं.तथा अपारुपित्वा आरामे वा अन्तरघरे वा अनादरेन यं किञ्चि विकारं करोन्तस्सदुक्कटं.