कायबन्धनकथा

41. कायबन्धनकथायं अकायबन्धनेनाति अबन्धितकायबन्धनेन. भिक्खुनाति सेसो.अथ वा अकायबन्धनेनाति अबन्धितकायबन्धनो हुत्वाति इत्थम्भूतत्थे करणवचनंयथा “भिन्नेन सीसेन पग्घरन्तेन लोहितेन पटिविसके उज्झापेसी”ति. तेनाह “अबन्धित्वानिक्खमन्तेन यत्थ सरति, तत्थ बन्धितब्बन्”ति. कायबन्धनं नाम छ कायबन्धनानिकलाबुकं, देड्डुभकं, मुरजं, मद्दवीणं, पट्टिकं, सूकरन्तकन्ति. तत्थ कलाबुकंनाम बहुरज्जुकं. देड्डुभकं नाम उदकसप्पसीससदिसं. मुरजं नाम मुरजवट्टिसण्ठानंवेठेत्वा कतं. मद्दवीणं नाम पामङ्गसण्ठानं. ¿दिसञ्हि एकम्पि न वट्टति, पगेवबहूनि. तस्मा पटिक्खित्तानि अकप्पियकायबन्धनानि नाम चत्तारि होन्ति, पट्टिकं,सूकरन्तकन्ति इमानि द्वे कायबन्धनानि भगवता अनुञ्ञातानि कप्पियकायबन्धनानिनाम, तस्स पकतिवीता वा मच्छकण्टकवायिमा वा पट्टिका वट्टति, सेसा कुञ्जरच्छिकादिभेदान वट्टति. सूकरन्तकं नाम कुञ्चिककोसकसण्ठानं होति, एकरज्जुकं, पनमुद्दिककायबन्धनञ्च सूकरन्तकं अनुलोमेति. इमेहि पन द्वीहि सद्धिं अट्ठ कायबन्धनानिहोन्ति. “अनुजानामि, भिक्खवे, मुरजं मद्दवीणन्”ति इदं दसासुयेव अनुञ्ञातन्तिपामङ्गदसा चेत्थ चतुन्नं उपरि न वट्टति. सोभकं नाम वेठेत्वा मुखवट्टिसिब्बनं.गुणकं नाम मुदिङ्गसण्ठानेन सिब्बनं. एवं सिब्बिता हि अन्तो थिरा होन्तीतिवुच्चति. पवनन्तोति पासन्तो वुच्चति. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग277-278) पन “मुद्दिककायबन्धनं नाम चतुरस्सं अकत्वा सज्जितं पामङ्गदसा चतुरस्सा. मुदिङ्गसण्ठानेनाति सङ्घाटिया मुदिङ्गसिब्बनाकारेनवरकसीसाकारेन. पवनन्तोति पासन्तो, ‘दसामूलन्’ति च लिखितं. अकायबन्धनेनसञ्चिच्च वा असञ्चिच्च वा गामप्पवेसने आपत्ति. सरितट्ठानतो बन्धित्वा पविसितब्बं,निवत्तितब्बं वाति लिखितन्”ति वुत्तं.