लोमकथा
लोमकथायं “सम्बाधेलोमं संहरापेन्ति. मनुस्सा उज्झायन्ति खीयन्ति विपाचेन्तिसेय्यथापि गिही कामभोगिनो”ति वत्थुस्मिं उप्पन्ने “न, भिक्खवे…पे… दुक्कटस्सा”ति(चूळव. 275) वचनतो संहरापेन्तस्स आपत्ति. अञ्ञतरस्स भिक्खुनो सम्बाधे वणोहोति, भेसज्जं न तिट्ठतीति इमिस्सा अट्ठुप्पत्तिया “अनुजानामि, भिक्खवे, आबाधपच्चयासम्बाधे लोमं संहरापेतुन्”ति (चूळव. 275) वचनतो आबाधपच्चया भेसज्जपतिट्ठापनत्थायसम्बाधे लोमं हरापेन्तस्स अनापत्ति. “सेय्यथापि पिसाचिल्लिका”ति मनुस्सानंउज्झायनपच्चया “न, भिक्खवे, दीघं नासिकालोमं धारेतब्बं, यो धारेय्य, आपत्तिदुक्कटस्सा”ति (चूळव. 275) वचनतो धारणपच्चया आपत्ति. “अनुजानामि, भिक्खवे,सण्डासन्”ति अनुरक्खणत्थाय सण्डासो अनुञ्ञातो, तस्मा नासिकालोमं सण्डासेनहरापेतुं वट्टति. पलितन्ति पण्डरकेसं. गाहेतुं न वट्टति “मा ए जराभावो होतू”ति मनसि कतत्ता. बीभच्छं हुत्वाति विरूपं हुत्वा. पलितंवा अपलितं वाति पण्डरं वा अपण्डरं वा. गाहापेतुं वट्टति अप्पसादावहत्ताति.