नखकथा

40. नखकथायं दीघनखधारणपच्चया उप्पन्ने वत्थुस्मिं “न, भिक्खवे, दीघा नखा धारेतब्बा,यो धारेय्य, आपत्ति दुक्कटस्सा”ति (चूळव. 274) वचनतो धारेन्तस्सआपत्ति. “नखेनपि नखं छिन्दन्ति, मुखेनपि नखं छिन्दन्ति, कुट्टेपि घंसन्ति,अङ्गुलियो दुक्खा होन्ति. भगवतो एतमत्थं आरोचेसुं– अनुजानामि, भिक्खवे, नखच्छेदनन्”ति(चूळव. 274) वचनतो नखच्छेदनसत्थकं धारेतुं वट्टति. हेट्ठा च “नखच्छेदनं वलितकंयेवकरोन्ति, तस्मा तं वट्टती”ति अट्ठकथायं (पारा. अट्ठ. 1.85) वुत्तं. “वलितकन्तिनखच्छेदनकाले दळ्हग्गहणत्थं वलीहि युत्तमेव करोन्ति, तस्मा तं वट्टती”ति विमतिविनोदनियं(वि. वि. टी. 1.85) वुत्तं. मंसप्पमाणेनाति अङ्गुलग्गमंसप्पमाणेन. वीसतिमट्ठन्तिवीसतिपि हत्थपादनखे लिखितमट्ठे करोन्ति. सेसं सुविञ्ञेय्यमेव.