चेलपटिककथा

36. चेलपटिककथायं चेलपटिकन्ति चेलसन्थरं. किं पन भगवतो सिक्खापदपञ्ञापनेकारणन्ति? “बोधिराजकुमारो किर ‘सचे अहं पुत्तं लच्छामि, अक्कमिस्सति मेभगवा चेलपटिकन्’ति इमिना अज्झासयेन सन्थरि, अभब्बो चेस पुत्तलाभाय, तस्माभगवा न अक्कमि. यदि अक्कमेय्य, पच्छा पुत्तं अलभन्तो ‘नायं सब्बञ्ञू’ति दिट्ठिंगण्हेय्य, इदं ताव भगवतो अनक्कमने कारणं. यस्मा पन भिक्खूपि ये अजानन्ता अक्कमेय्युं,ते गिहीनं परिभूता भवेय्युं, तस्मा भिक्खू परिभवतो मोचेतुं सिक्खापदं पञ्ञपेसि,इदं सिक्खापदपञ्ञापने कारणन्”ति अट्ठकथायं (चूळव. अट्ठ. 268) वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग 3.268) पन “भगवा तुण्ही अहोसीति‘किस्स नु खो अत्थाय राजकुमारेन अयं महासक्कारो कतो’ति आवज्जेन्तो पुत्तपत्थनायकतभावं अञ्ञासि. सो हि राजपुत्तो अपुत्तको, सुतञ्चानेन अहोसि ‘बुद्धानंकिर अधिकारं कत्वा मनसा इच्छितं लभन्ती’ति, सो ‘सचाहं पुत्तं लभिस्सामि,सम्मासम्बुद्धो इमं चेलपटिकं अक्कमिस्सति. नो चे लभिस्सामि, न अक्कमिस्सती’तिपत्थनं कत्वा सन्थरापेसि. अथ भगवा ‘निब्बत्तिस्सति नु खो एतस्स पुत्तो’ति आवज्जेत्वा‘न निब्बत्तिस्सती’ति अद्दस. पुब्बे किर सो एकस्मिं दीपे वसमानो भरियाय समानच्छन्दोअनेकसकुणपोतके खादि. ‘सचस्स मातुगामो पुञ्ञवा भवेय्य, पुत्तं लभेय्य,उभोहि पन समानच्छन्देहि हुत्वा पापकम्मं कतं तेनस्स पुत्तो न निब्बत्तिस्सतीतिअञ्ञासि. दुस्से पन अक्कन्ते ‘बुद्धानं अधिकारं कत्वा पत्थितं लभन्तीति लोकेअनुस्सवो, मया च महा-अधिकारो कतो, न च पुत्तं लभामि, तुच्छं इदं वचनन्’तिमिच्छागाहं गण्हेय्य. तित्थियापि ‘नत्थि समणानं अकत्तब्बं नाम, चेलपटिकम्पि मद्दन्ताआहिण्डन्ती’ति उज्झायेय्युं, एतरहि च अक्कमन्तेसु बहू भिक्खू परचित्तविदुनो,ते भब्बत्तं जानित्वा अक्कमिस्सन्ति. अभब्बतं जानित्वा न अक्कमिस्सन्ति. अनागतेपन उपनिस्सयो मन्दो भविस्सति, अनागतं न जानिस्सन्ति. तेसु अक्कमन्तेसु सचेपत्थितं समिज्झिस्सति, इच्चेतं कुसलं. नो चे इज्झिस्सति, ‘पुब्बे bhikkhusaªghassaadhik±ra½ कत्वा इच्छितिच्छितं लभन्ति, इदानि न लभन्ति, तेयेव मञ्ञे भिक्खू पटिपत्तिपूरकाअहेसुं, इमे पन पटिपत्तिं पूरेतुं न सक्कोन्ती’ति मनुस्सा विप्पटिसारिनोभविस्सन्तीति इमेहि तीहि कारणेहि भगवा अक्कमितुं अनिच्छन्तो तुण्ही अहोसि.पच्छिमं जनतं तथागतो अनुकम्पतीति इदं पन थेरो वुत्तेसु कारणेसु ततियकारणंसन्धायाहा”ति वुत्तं.
पाळियं (चूळव. 268) “याचियमानेन चेलपटिकं अक्कमितुन्”ति वचनतो याचियमानेनएव अक्कमितब्बं, नो अयाचियमानेनाति सिद्धं, तत्थपि “मङ्गलत्थाया”ति (चूळव.268) वचनतो मङ्गलत्थाय याचियमानेन अक्कमितब्बं, न सिरिसोभग्गादि-अत्थाय याचियमानेनातिच, तत्थपि “गिहीनन्”ति (चूळव. 268) वचनतो गिहीनं एव चेलसन्थरं अक्कमितब्बं,न पब्बजितानन्ति च. अट्ठकथायं (चूळव. अट्ठ. 268) “या काचि इत्थी अपगतगब्भावा होतु, गरुगब्भा वा”ति अनियमवाचकेन -सद्देन वचनतो न केवलं इमाद्वेयेव गहेतब्बा, अथ खो “पतिट्ठितगब्भा वा विजातिपुत्ता वा”ति-आदिना या काचिमङ्गलिकायो इत्थियोपि पुरिसापि गहेतब्बा. “एवरूपेसु ठानेसू”तिवुत्तत्ता न केवलं यथावुत्तट्ठानेसुयेव, अथ खो तंसदिसेसु येसु केसुचि मङ्गलट्ठानेसुयेसं केसञ्चि गिहीनं मङ्गलत्थाय याचियमानानं चेलसन्थरं अक्कमितुं वट्टतीतिसिज्झति, वीमंसित्वा गहेतब्बं. पाळियं (चूळव. 268) “अनुजानामि, भिक्खवे,धोतपादकं अक्कमितुन्”ति सामञ्ञवसेन वचनतो, अट्ठकथायञ्च (चूळव. अट्ठ. 268)“तं अक्कमितुं वट्टती”ति अविसेसेन वुत्तत्ता धोतपादकं अयाचियमानेनपि भिक्खुनाअक्कमितब्बन्ति सिद्धं, “धोतेहि पादेहि अक्कमनत्थाया”ति पन वुत्तत्ता अधोतेहिअक्कमितुं न वट्टतीति च, वीमंसित्वा गहेतब्बं.