एकभाजनादिकथा
35. एकभाजनादिकथायं एकतोभुञ्जनं नाम एकभाजनस्मिं एकक्खणेयेव सहभुञ्जनं,न नानाभाजने. एकभाजनस्मिम्पि न नानाक्खणेति आह “सचे पना”ति-आदि.तस्मिं अपगते तस्स अपगतत्ता इतरस्स सेसकं भुञ्जितुं वट्टति. इमिना एकक्खणेअभुञ्जनभावं दस्सेति. इतरस्सपीति-आदीसु इतरस्सपीति इतरीतरकथनं, सेसभुञ्जक-इतरतोइतरस्साति अत्थो. तेन पठमं गहेत्वा गतभिक्खुमेवाह. तस्मिं खीणे तस्स खणत्तापठमं गहितवत्थुस्स खीणत्ता पुन गहेतुं वट्टति. इमिना सह-अभुञ्जनभावं दस्सेति.न एकमञ्चे निपज्जितब्बं सतिपि नाना-अत्थरणे “न एकमञ्चे तुवट्टितब्बं, यो तुवट्टेय्य,आपत्ति दुक्कटस्सा”ति (चूळव. 264) वचनतो. न एकत्थरणे निपज्जितब्बं सतिपिनानामञ्चे “न एकत्थरणा तुवट्टितब्बन्”ति (चूळव. 264) वचनतो, पगेव उभिन्नं एकत्तेति अत्थो. यदि एवं नानामञ्चनाना-अत्थरणेसु असन्तेसु कथं अनापत्ति सियाति चिन्तायमाह “ववत्थानं पना”ति-आदि. एकत्थरणपावुरणेहीति एत्थ पन अयंएकत्थरणपावुरणसद्दो न चत्थसमासो होति, अथ खो बाहिरत्थसमासोति आह “एकंअत्थरणञ्चेव पावुरणञ्च एतेसन्ति एकत्थरणपावुरणा”ति, तिपदतुल्याधिकरणबाहिरत्थसमासोयं.केसमेतमधिवचनन्त्याह “एकं अन्तं अत्थरित्वा एकं पारुपित्वा निपज्जन्तानमेतंअधिवचनन्”ति, एवं निपज्जन्तानं भिक्खूनं एतं एकत्थरणपावुरणपदं धिवचनं होतीति अधिप्पायो. केसं पन अन्तन्ति आह “संहारिमानन्”ति-आदि.