पादघंसनीयकथा

37. पादघंसनीयकथायं पठमं ताव अकप्पियपादघंसनिं दस्सेतुं “कतकं न वट्टती”तिआह. कतकं नाम कीदिसन्ति पुच्छाय सति वुत्तं “कतकं नाम पदुमकण्णिकाकारन्”ति-आदि.कस्मा पटिक्खित्तन्ति वुत्तं “बाहुलिकानुयोगत्ता”ति. ततो कप्पियपादघंसनियोदस्सेतुमाह “अनुजानामि, भिक्खवे, तिस्सो पादघंसनियो”ति-आदि. सेसं सुविञ्ञेय्यमेव.

बीजनीकथा

38. बीजनीकथायं पठमं ताव अकप्पियबीजनिं दस्सेतुं “चमरीवालेहि कतबीजनीन वट्टती”ति आह. ततो कप्पियछबीजनियो दस्सेतुं “मकसबीजनी-आदि वट्टती”तिआह. तत्थ कप्पियछबीजनियो नाम मकसबीजनी, वाकमयबीजनी, उसीरमयबीजनी,मोरपिञ्छमयबीजनी, विधूपनं, तालवण्टञ्चाति. तासं विसेसं दस्सेतुं “विधूपनन्तिबीजनी वुच्चती”ति-आदिमाह उसीरमयं मोरपिञ्छमयञ्च सुविञ्ञेय्यत्तान वुत्तं. “बीजनिन्ति चतुरस्सबीजनिं. तालवण्टन्ति तालपत्तादीहि कतंमण्डलिकबीजनिन्”ति सारत्थदीपनियं (सारत्थ. टी. चूळवग्ग 3.269) वुत्तं.