आसित्तकूपधानकथा

33. आसित्तकूपधानकथायं मनुस्सानं भरणसीलतं सन्धाय “तम्बलोहेन वा रजतेनवा”ति वुत्तं, विकप्पनत्थेन पन -सद्देन हिरञ्ञेन वा सुवण्णेन वाति-आदिंसङ्गण्हाति. पटिक्खित्तत्ता पनाति भगवता पन आसित्तकूपधानस्स सामञ्ञवसेन पटिक्खित्तत्ता.न केवलं रतनपेळा एव न वट्टति, अथ खो दारुमयापीति. एत्थ पि-सद्दो सम्पिण्डनत्थो,तं न विलीवमयतालपण्णमयवेत्तमयादिकं सम्पिण्डेति.

मळोरिककथा

34. मळोरिककथायं “अनुजानामि, भिक्खवे, मळोरिकन्”ति गिलानो भिक्खुभुञ्जमानो न सक्कोति हत्थेन पत्तं सन्धारेतुं, तस्मा अनुञ्ञातं. पुब्बे पत्तसङ्गोपनत्थंआधारको अनुञ्ञातो, इदानि भुञ्जनत्थं. दण्डाधारको वुच्चतीति दण्डाधारकोपधानतो मळोरिकोति वुच्चति. यट्ठि…पे… पीठादीनिपि आधारकसामञ्ञेन एत्थेव पविट्ठानीति सम्बन्धो. आधारकं नाम छिद्दं विद्धम्पि अत्थि, अविद्धम्पिअत्थि, तेसु कतमं वट्टतीति आह “आधारसङ्खेपगमनतो हि…पे… वट्टतियेवा”ति.