गन्धपुप्फकथा
32. गन्धपुप्फकथायं गन्धगन्धं पन गहेत्वा कवाटे पञ्चङ्गुलिं दातुं वट्टतीतिवचनतो गन्धे दिन्ने पटिग्गहितुं वट्टति, नो लिम्पितुन्ति सिद्धं. इदानि पन मनुस्साभिक्खू भोजेत्वा हत्थधोवनावसाने हत्थवासत्थाय गन्धविलेपनं देन्ति, तं भिक्खूपटिग्गहेत्वा एकच्चे हत्थमेव लिम्पेन्ति, एकच्चे कायम्पि मुखम्पि आलिम्पेन्ति,सुगन्धो वताति-आदीनि वत्वा हट्ठपहट्ठाकारं करोन्ति, तं वट्टति, न वट्टतीति?कवाटे पञ्चङ्गुलिकं दातुं वट्टतीति विहारे कवाटधूपनमत्तस्सेव वुत्तत्ताकायधूपनस्स अवुत्तत्ता, मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना वेरमणीति अचनस्सानुलोमतो च न वट्टतीति दिस्सति, वीमंसित्वा गहेतब्बं. पुप्फं गहेत्वाविहारे एकमन्तं निक्खिपितुन्ति वचनतो पुप्फे दिन्ने गहेतुं वट्टति, न पिळन्धनादीनिकातुन्ति सिद्धं. इदानि पन भिक्खूसु गन्धपुप्फेसु लद्धेसु सुरभिगन्धं वतिदंपुप्फन्ति-आदीनि वत्वा पहट्ठाकारं कत्वा सिङ्घन्ति, तं वट्टति, न वट्टतीति?तम्पि विहारेयेव एकमन्तं ठपनस्स वुत्तत्ता सिङ्घितब्बादिभावस्स अवुत्तत्ता, m±l±gandh±dip±µhassaanulomato च न वट्टतीति दिस्सति, वीमंसित्वा गहेतब्बं. एकमन्तं निक्खिपितुन्तिवचनस्स पन सामत्थियतो चेतियपटिमापूजनादीनि च कातुं वट्टतीति विञ्ञायति.