नग्गकथा

31. नग्गकथायं न नग्गेन नग्गो अभिवादेतब्बोति नग्गेन नवकतरेन भिक्खुना नग्गोवुड्ढतरो भिक्खु न अभिवादेतब्बो न वन्दितब्बो. कस्मा? “न, भिक्खवे, नग्गेननग्गो अभिवादेतब्बो, यो अभिवादेय्य, आपत्ति दुक्कटस्सा”ति (चूळव. 261) भगवतावचनतो न अभिवादेतब्बोति योजना एत्थ पन वदि अभिवादनथुतीसूतिधातुस्स चुरादिगणत्ता णे-पच्चयो होति, न हेत्वत्थत्ता.
“अकम्मकेहि धातूहि, भावे किच्चा भवन्ति ते;
सकम्मकेहि कम्मत्थे, अरहसक्कत्थदीपका”ति.–

वचनतो कम्मत्थे तब्ब-पच्चयोति दट्ठब्बो. न नग्गेन अभिवादेतब्बन्ति एत्थ तु नग्गेनभिक्खुना न अभिवादेतब्बन्ति एत्तकमेव योजना. ननु च भो–

“किच्चा धातुह्यकम्मेहि, भावेयेव नपुंसके;
तदन्ता पायतो कम्मे, सकम्मेहि तिलिङ्गिका”ति.–

वचनतो, इमिस्सा च धातुया सकम्मत्ता कम्मं अज्झाहरितब्बं, कम्मानुरूपञ्च लिङ्गंठपेतब्बं, अथ कस्मा एत्तकमेव योजना कताति? कम्मवचनिच्छाभावतो. वुत्तञ्हि–

“कम्मस्सावचनिच्छायं, सकम्माख्यातपच्चया;
भावेपि तं यथा गेहे, देवदत्तेन पच्चते”ति.
यथा आख्यातपच्चयसङ्खाता विभत्तियो सकम्मकधातुतो भवन्तापि कम्मवचनिच्छाय असतिकम्मं अवत्वा भावत्थमेव वदन्ति, एवं किच्चपच्चयापि सकम्मकधातुतो भवन्तापिकम्मवचनिच्छायाभावतो कम्मं अवत्वा भावत्थमेव वदन्ति, तस्मा कम्मञ्च अनज्झाहरितं,कम्मानुरूपञ्च लिङ्गं न ठपितं, भावत्थानुरूपमेव ठपितन्ति दट्ठब्बं. एत्थ हि “अयंनाम पुग्गलो अभिवादेतब्बो”ति अचिन्तेत्वा सामञ्ञतो कत्तारमेव गहेत्वा ठपितोतिवेदितब्बो.
न नग्गेन नग्गो अभिवादापेतब्बोति एत्थ पन नग्गेन वुड्ढतरेन भिक्खुना नग्गो नवकतरोभिक्खु न अभिवादापेतब्बो, न वन्दापेतब्बोति योजना. एत्थ हि सकारितस्स किच्चपच्चयस्सदिट्ठत्ता, धातुया च सकम्मकत्ता नवकतरो भिक्खु धातुकत्ता होति, वुड्ढतरो भिक्खुधातुकम्मं पुन कारितसम्बन्धे वुड्ढतरो भिक्खु कारितकत्ता होति,नवकतरो भिक्खु कारितकम्मं. वुत्तञ्हि–
“हेतुक्रियाय सम्बन्धी-भावा कम्मन्ति मन्यते;
हेतुक्रियापधानत्ता, अञ्ञथानुपपत्तितो”ति.
न नग्गेन अभिवादापेतब्बन्ति एत्थ तु नग्गेन वुड्ढतरेन भिक्खुना न अभिवादापेतब्बं,न वन्दापेतब्बन्ति योजना, एत्थापि कम्मवचनिच्छायाभावतो वुत्तनयेन भावेयेव किच्चपच्चयोहोतीति दट्ठब्बो. ननु वन्दापके सति वन्दापेतब्बो लब्भतियेव, अथ “कस्मा कम्मवचनिच्छायाभावतो”ति वुत्तन्ति? “वत्तिच्छानुपुब्बिका सद्दपटिपत्ती”ति वचनतो वत्तिच्छाभावतोन वुत्तन्ति. वुत्तञ्हेतं पुब्बाचरियेहि–
“वत्तिच्छा न भवे सन्त-मप्यसन्तम्पि सा भवे;
तं यथानुदरा कञ्ञा, समुद्दो कुण्डिकाति चा”ति.
इतरेसुपि सुविञ्ञेय्यमेव. पटिच्छादेन्ति अङ्गमङ्गानि एताहीति पटिच्छादियो.