उच्चारादिछड्डनकथा
20. उच्चारादिछड्डनकथायं अट्ठमे उच्चारादिछड्डने उच्चारादिभावो, अनपलोकनं,वळञ्जनट्ठानं, तिरोकुट्टपाकारता, छड्डनं वा छड्डापनं वाति इमानि पनेत्थ पञ्च अङ्गानि,नवमे हरितूपरि छड्डने सब्बेसन्ति भिक्खुस्स भिक्खुनिया च. इध खेत्तपालका आरामादिगोपकाच सामिका एवाति एत्तकमेव सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय 3.830)वुत्तं. विमतिविनोदनियं (वि. वि. टी. पाचित्तिय 2.830) पन अट्ठमे वळञ्जियमानतिरोकुट्टादिता,अनपलोकेत्वा उच्चारादीनं छड्डनादीति द्वे अङ्गानि. नवमे मत्थकच्छिन्ननाळिकेरम्पीतिवुत्तत्ता हरितूपरि छड्डनमेव पटिक्खित्तं. तेनाह अनिक्खित्तबीजेसूति-आदि.यत्थ च छड्डेतुं वट्टति, तत्थ हरिते वच्चादिं कातुम्पि वट्टति एव. सब्बेसन्ति भिक्खुभिक्खुनीनन्तिवुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाचित्तिय 832) पन सामिके अपलोकेत्वावछड्डेतीति कत्थचि पोत्थके नत्थि, कत्थचि अत्थि, अत्थिभावोव सेय्यो किरियाकिरियत्तासिक्खापदस्स. इध खेत्तपालका आरामादिगोपका च सामिका एव. सङ्घस्स खेत्ते आरामे च तत्थ कचवरं न छड्डेतब्बन्ति कतिका चे नत्थि, भिक्खुस्स छड्डेतुं वट्टति सङ्घपरियापन्नत्ता, न भिक्खुनीनं. तासम्पि भिक्खुनिसङ्घसन्तके वुत्तनयेनवट्टति, न तत्थ भिक्खुस्स. एवं सन्तेपि सारुप्पवसेनेव कातब्बन्ति वुत्तन्ति वुत्तं.भिक्खुविभङ्गे पन सेखियवण्णनायं (पाचि. अट्ठ. 651) असञ्चिच्चाति पटिच्छन्नट्ठानंगच्छन्तस्स सहसा उच्चारो वा पस्सावो वा निक्खमति, असञ्चिच्चकतो नाम, अनापत्ति.न हरितेति एत्थ यम्पि जीवरुक्खस्स मूलं पथवियं दिस्समानं गच्छति, साखा वाभूमिलग्गा गच्छति, सब्बं हरितसङ्खातमेव, खन्धे निसीदित्वा अप्पहरितट्ठाने पातेतुंवट्टति. अप्पहरितट्ठानं ओलोकेन्तस्सेव सहसा निक्खमति, गिलानट्ठाने ठितो होति,वट्टति. अप्पहरिते कतोति अप्पहरितं अलभन्तेन तिणण्डुपकं वा पलालण्डुपकंवा ठपेत्वा कतोपि पच्छा हरितं ओत्थरति, वट्टतियेव. खेळेन चेत्थ सिङ्घाणिकापिसङ्गहिताति महापच्चरियं वुत्तं. न उदकेति एतं परिभोग-उदकमेव सन्धाय वुत्तं.वच्चकुटिसम-उद्दादि-उदकेसु पन अपरिभोगेसु अनापत्ति. देवे वस्सन्ते समन्ततोउदकोघो होति, अनुदकट्ठानं ओलोकेन्तस्सेव निक्खमति, वट्टति. महापच्चरियं वुत्तंएतादिसे काले अनुदकट्ठानं अलभन्तेन कातुं वट्टतीति वुत्तं. तस्सं वण्णनायंविमतिविनोदनियञ्च (वि. वि. टी. पाचित्तिय 2.652) खेळेन चेत्थ सिङ्घाणिकापिसङ्गहिताति एत्थ उदकगण्डुसकं कत्वा उच्छुकचवरादिञ्च मुखेनेव हरितुं उदकेसुछड्डेतुं वट्टतीति दट्ठब्बन्ति वुत्तं.इमस्मिं ठाने पण्डितेहि विचारेतब्बं अत्थि वच्चकुटिसमुद्दादि-उदकेसु पन अपरिभोगेसुअनापत्तीति अट्ठकथायं वुत्तं, एवं सन्ते नदीजातस्सरादीसु आपत्ति वा अनापत्तिवाति. तत्थ समुद्दादीति आदि-सद्देन नदीजातस्सरापि सङ्गहिताव, तस्मा अनापत्तीतिचे? न चेवं दट्ठब्बं. यदि हि समुद्दादीति एत्थ आदि-सद्देन नदीजातस्सरापि अङ्गहिता, एवं सति टीकाचरिया वदेय्युं, न पन वदन्ति, अट्ठकथायञ्च वच्चकुटिसमुद्दादि-उदकेसूतिएत्तकमेव वदेय्य, तथा पन अवत्वा अपरिभोगेसूति हेतुमन्तविसेसनपदम्पि गहितं.तेन ञायति आदिसद्देन अपरिभोगानि चन्दनिकादि-उदकानि एव गहितानि, न परिभोगानिनदीजातस्सरादि-उदकानीति. तेन च वच्चकुटिसमुद्दादि-उदकानि अपरिभोगत्ता अनापत्तिकरानिहोन्ति, नदीजातस्सरादि-उदकानि पन परिभोगत्ता आपत्तिकरानीति. कथं पन aparibhoges³tiimassa पदस्स हेतुमन्तपदभावो जानितब्बोति? युत्तितो आगमतो च. कथं युत्तितो?वच्चकुटिसमुद्दादि-उदकानि परिभोगानिपि सन्ति, अपरिभोगानिपीति अब्यभिचारियभावतो.ब्यभिचारे हि सम्भवे एव सति विसेसनं सात्थकं सिया. कथं आगमतो? वुत्तञ्हेतंआचरियबुद्धदत्तत्थेरेन विनयविनिच्छये (वि. वि. 1954) तेसं अपरिभोगत्ताति.तस्मा आदि-सद्देन अपरिभोगानियेव उदकानि गहितानि, न परिभोगानि. वुत्तञ्हेतंविनयविनिच्छयटीकायं वच्चकुटिसमुद्दादि-उदकेसूति एत्थ आदि-सद्देन सब्बंअपरिभोगजलं सङ्गय्हति, तेनेव तेसं अपरिभोगत्तमेव कारणमाहाति, तस्मा मनुस्सानंपरिभोगेसु नदीजातस्सरतळाकपोक्खरणियादि-उदकेसु उच्चारपस्सावादिकरणं न वट्टतीतिजानितब्बमेतं. देवे वस्सन्ते समन्ततो उदकोघो होति, अनुदकट्ठानं ओलोकेन्तस्सेवनिक्खमति, वट्टति. महापच्चरियं वुत्तं एतादिसे काले अनुदकट्ठानं अलभन्तेनकातुं वट्टतीति वुत्तन्ति अट्ठकथायं आगतत्ता महन्तेसु नदीजातस्सरादीसु आवादीहि गतकाले तादिसे कारणे सति तीरं उपनेहीति वत्वा उपनेतुंअसक्कुणेय्यट्ठाने उदकेपि कातुं वट्टति, अनापत्तीति अट्ठकथानुलोमतो विञ्ञायति,उपपरिक्खित्वा गहेतब्बं.