नहानेरुक्खादिघंसनकथा

21. नहाने रुक्खादिघंसनन्ति एत्थ अट्ठपदाकारेनाति अट्ठपदफलकाकारेन, जूतफलकसदिसन्तिवुत्तं होति. मल्लकमूलकसण्ठानेनाति खेळमल्लकमूलसण्ठानेन. विमतिविनोदनियं(वि. वि. टी. चूळवग्ग 2.243) पन “अट्ठपदाकारेनाति जूतफलके अट्ठगब्भराजि-आकारेन.मल्लकमूलसण्ठानेनाति खेळमल्लकमूलसण्ठानेन. इदञ्च वट्टाधारकं सन्धाय वुत्तं.कण्टके उट्ठापेत्वा कतवट्टकपालस्सेतं अधिवचनं. पुथुपाणिकन्ति मुट्ठिं अकत्वाविकसितहत्थतलेहि पिट्ठिपरिकम्मं वुच्चति. एतमेव सन्धाय हत्थपरिकम्मन्”तिवुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग 244) पन “पुथुपाणिना कत्तब्बंकम्मं पुथुपाणिकम्मन्”ति वुत्तं.
एवं पाळि-अनुसारेनेव नहाने कत्तब्बाकत्तब्बं दस्सेत्वा इदानि नहानतित्थे नहायन्तानंभिक्खूनं नहानविधिं दस्सेन्तो “इदं पनेत्थ नहानवत्तन्”ति-आदिमाह. तत्थ पस्सन्तानंअप्पसादावहनतो, गिहिपुरिसानं कम्मं वियाति गरहितब्बभावतो च वुत्तं “यत्थ वातत्थ वा…पे… न ओतरितब्बन्”ति. अञ्ञेसु सम्मुखीभूतेसु अनुदकसाटकेननहायितुं दुक्करत्ता “सब्बदिसा पन ओलोकेत्वा विवित्तभावं ञत्वा”ति वुत्तं.एवम्पि खाणुगुम्बलतादीहि पटिच्छन्नापि हुत्वा तिट्ठेय्युन्ति आह “खाणु…पे…उक्कासित्वा”ति. उद्धंमुखेन चीवरापनयनं हरायितब्बं सियाति वुत्तं “अवकुज्ज…पे…अपनेत्वा”ति. ततो कायबन्धनट्ठपनवत्तमाह “कायबन्धनन्”त्यादिना अतो उदकसाटिकाय सति तं निवासेत्वा ओतरितब्बं सिया, ताय असतिया किं कातब्बन्तिचोदनं सन्धायाह “सचे”ति-आदि. तत्थ पुब्बे “ठितकेनेव न ओतरितब्बन्”तिअहिरिकाकारस्स पटिसिद्धत्ता इध हिरिमन्ताकारं दस्सेति उदकन्ते उक्कुटिकंनिसीदित्वा निवासनं मोचेत्वाति. उण्णट्ठाने, समट्ठाने वा पसारिते सति वा tenaańńattha गच्छेय्याति आह “सचे निन्नट्ठानन्”ति-आदि.
ओतरन्तेन किं कातब्बन्ति पुच्छं सन्धाय “ओतरन्तेन सणिकन्”त्यादि. तत्थ पुब्बे“वेगेन न ओतरितब्बन्”ति पटिसिद्धानुरूपमाह “सणिकन्”ति. अतिगम्भीरंगच्छन्तो उदकोघतरङ्गवातादीहि पहरन्तो चलितकायो सिया, अति-उत्ताने निसीदन्तो अप्पटिच्छन्नकायोसियाति वुत्तं “नाभिप्पमाणमत्तं ओतरित्वा”ति. अत्तनो हत्थविकारादीहिवीचिं उट्ठापेन्तो, सद्दञ्च करोन्तो उद्धटचपलभावो सियाति वुत्तं “वीचिं अनुट्ठपेन्तेनसद्दं अकरोन्तेन निवत्तित्वा”ति. निवत्तित्वा किं कातब्बन्ति आह आगतदिसाभिमुखेननिमुज्जितब्बन्”ति, अभिमुखेन हुत्वाति पाठसेसो. इदानि तप्फलं दस्सेन्तो “एवन्”त्यादिमाह.ततो उम्मुज्जन्तेन किं कातब्बन्ति पुच्छायमाह “उम्मुज्जन्तेनपी”ति-आदि. सेसंसुविञ्ञेय्यमेव. चीवरं पारुपित्वाव ठातब्बं, कस्माति चे? न ताव कायतो उदकंओतरति, तस्मा थोकं कालं उत्तरासङ्गं चीवरं उभोहि हत्थेहि अन्ते गहेत्वा पुरतोकत्वा ठातब्बं. ततो कायस्स सुक्खभावं ञत्वा चीवरं पारुपित्वा यथारुचि गन्तब्बन्ति.