धम्मिकारक्खयाचनकथा
19. धम्मिकारक्खयाचनकथायं “गीवायेवाति आणत्तिया अभावतो. तेसं अनत्थकामतायाति‘चोरो’ति वुत्तं मम वचनं सुत्वा केचि दण्डिस्सन्ति, जीविता वोरोपेस्सन्तीतिएवं सञ्ञाय. एतेन केवलं भयेन वा परिक्खारग्गहणत्थं वा सहसा ‘चोरो’ति वुत्तेदण्डितेपि न दोसोति दस्सेति. राजपुरिसानञ्हि ‘चोरो अयन्’ति उद्दिस्सकथने एवगीवा. भिक्खूनं, पन आरामिकादीनं वा सम्मुखा ‘असुको चोरो एवमकासी’तिकेनचि वुत्तवचनं निस्साय आरामिकादीसु राजपुरिसानं वत्वा दण्डापेन्तेसुपिभिक्खुस्स न गीवा राजपुरिसानं अवुत्तत्ता, येसञ्च वुत्तं, तेहि सयं चोरस्स अदण्डितत्तातिगहेतब्बं. ‘त्वं एतस्स सन्तकं अच्छिन्दा’ति आणत्तोपि हि सचे अञ्ञेन अच्छिन्दापेति,आणापकस्स अनापत्ति विसङ्केतत्ता. अत्तनो वचनकरन्ति इदं सामीचिवसेन वुत्तं.वचनं अकरोन्तानं राजपुरिसानम्पि ‘इमिना गहितपरिक्खारं आहरापेहि, मा चस्स दण्डंकरोही’ति उद्दिस्स वदन्तस्सपि दण्डे गहितेपि न गीवा एव दण्डग्गहणस्स पटिक्खित्तत्ता ‘असुकभण्डं अवहरा’ति आणापेत्वा विप्पटिसारे उप्पन्ने पुन पटिक्खिपने (पारा.121) विय. दासादीनं सम्पटिच्छने विय तदत्थाय अड्डकरणे भिक्खूनम्पि दुक्कटन्तिआह ‘कप्पिय-अड्डो नाम, न वट्टती’ति. केनचि पन भिक्खुना खेत्तादि-अत्थाय वोहारिकानंसन्तिकं गन्त्वा अड्डे कतेपि तं खेत्तादिसम्पटिच्छने विय सब्बेसं अकप्पियं नहोति पुब्बे एव सङ्घसन्तकत्ता. भिक्खुस्सेव पन पयोगवसेन आपत्तियोहोन्ति. दासादीनम्पि पन अत्थाय रक्खं याचितुं वोहारिकेन पुट्ठेन सङ्घस्स उप्पन्नंकप्पियक्कमं वत्तुं आरामिकादीहि च अड्डं कारापेतुं वट्टति एव. विहारवत्थादिकप्पिय-अड्डंपन भिक्खुना सयम्पि कातुं वट्टती”ति विमतिविनोदनियं (वि. वि. टी. p±cittiya2.679) आगतो.वजिरबुद्धिटीकायं (वजिर. टी. पाचित्तिय 681) “गीवाति केवलं गीवा एवहोति, न पाराजिकं. कारापेत्वा दातब्बाति एत्थ सचे आवुधभण्डं होति, तस्सधारा न कारापेतब्बा, अञ्ञेन पन आकारेन सञ्ञापेतब्बन्”ति वुत्तं.