गोपकदानकथा

18. गोपकदानकथायं परेसं सन्तकं गोपेति रक्खतीति गोपको, तस्स दानं गोपकदानं,उय्यानपालकादीहि भिक्खूनं दातब्बदानं. तत्थ पण्णं आरोपेत्वाति “एत्तकेहेवरुक्खेहि एत्तकमेव गहेतब्बन्”ति पण्णं आरोपेत्वा, लिखित्वाति वुत्तं होति. निमित्तसञ्ञंकत्वाति सङ्केतं कत्वा. दारकाति तेसं पुत्तनत्तादयो दारका. अञ्ञेपिये केचि गोपका होन्ति, ते सब्बेपि वुत्ता. सब्बत्थपि गिहीनं गोपकदाने यत्तकंगोपका देन्ति, तत्तकं गहेतब्बं. सङ्घिके पन यथापरिच्छेदमेव गहेतब्बन्ति दीपितत्ता“अत्थतो एकन्”ति वुत्तं. विमतिविनोदनियम्पि (वि. वि. टी. 1.156) “पण्णंआरोपेत्वाति ‘एत्तके रुक्खे रक्खित्वा ततो एत्तकं गहेतब्बन्’ति पण्णं आरोपेत्वा. निमित्तसञ्ञं कत्वाति सङ्केतं कत्वा. दारकाति तेसं पुत्तनत्तादयो येकेचि गोपेन्ति, ते सब्बेपि इध ‘दारका’ति वुत्ता”ति, वजिरबुद्धिटीकायं (vajira.टी. पाराजिक 156) पन “आरामरक्खकाति विस्सत्थवसेन गहेतब्बं. अधिप्पायंञत्वाति एत्थ यस्स दानं पटिग्गण्हन्तं भिक्खुं, भागं वा सामिका न रक्खन्ति नदण्डेन्ति, तस्स दानं अप्पटिच्छादेत्वा गहेतुं वट्टतीति इध सन्निट्ठानं, तम्पि ‘नवट्टति सङ्घिके’ति वुत्तन्”ति वुत्तं.
यत्थाति यस्मिं आवासे. अञ्ञेसं अभावन्ति अञ्ञेसं आगन्तुकभिक्खूनं अभावं.तत्थाति तादिसे आवासे. भाजेत्वा खादन्तीति आगन्तुकानम्पि सम्पत्तानंभाजेत्वा खादन्तीति अधिप्पायो. चतूसु पच्चयेसु सम्मा उपनेन्तीति म्बफलादीनि विक्किणित्वा चीवरादीसु चतूसु पच्चयेसु सम्मा उपनेन्ति. चीवरत्थायनियमेत्वा दिन्नाति “इमेसं रुक्खानं फलानि विक्किणित्वा चीवरेसुयेव उपनेतब्बानि,न भाजेत्वा खादितब्बानी”ति एवं नियमेत्वा दिन्ना. तेसुपि आगन्तुका अनिस्सरातिपच्चयपरिभोगत्थाय नियमेत्वा दिन्नत्ता भाजेत्वा खादितुं अनिस्सरा. न तेसु…पे…ठातब्बन्ति एत्थ आगन्तुकेहि हेट्ठा वुत्तनयेन भाजेत्वा खादितब्बन्ति अधिप्पायो.तेसं कतिकाय ठातब्बन्ति “भाजेत्वा न खादितब्बन्”ति वा “एत्तकेसु रुक्खेसुफलानि गण्हिस्सामा”ति वा “एत्तकानि फलानि गण्हिस्सामा”ति वा “एत्तकानंदिवसानं अब्भन्तरे गण्हिस्सामा”ति वा “न किञ्चि गण्हिस्सामा”ति वा एवं कतायआवासिकानं कतिकाय आगन्तुकेहि ठातब्बं. महा-अट्ठकथायं “अनिस्सरा”तिवचनेन दीपितोयेव अत्थो महापच्चरियं “चतुन्नं पच्चयानन्”ति-आदिना वित्थारेत्वादस्सितो. परिभोगवसेनेवाति एत्थ एव-सद्दो अट्ठानप्पयुत्तो, परिभोगवसेन तमेवभाजेत्वाति योजेतब्बं. एत्थ एतस्मिं विहारे, रट्ठेवा.
सेनासनपच्चयन्ति सेनासनञ्च तदत्थाय नियमेत्वा ठपितञ्च. लामककोटियातिलामकं आदिं कत्वा, लामकसेनासनतो पट्ठायाति वुत्तं होति. सेनासनेपि तिणादीनिलामककोटियाव विस्सज्जेतब्बानि, सेनासनपरिक्खारापि लामककोटियाव vissajjetabb±.मूलवत्थुच्छेदं पन कत्वा न उपनेतब्बन्ति इमिना किं वुत्तं होति? तीसुपि गण्ठिपदेसुताव इदं वुत्तं “सब्बानि सेनासनानि न विस्सज्जेतब्बानीति वुत्तं होती”ति. लामककोटियाविस्सज्जन्तेहिपि सेनासनभूमियो न विस्सज्जेतब्बाति अयमत्थो वुत्तो होतीति नो खन्ति. वीमंसित्वा यं रुच्चति, तं गहेतब्बं.
धम्मसन्तकेन बुद्धपूजं कातुं, बुद्धसन्तकेन वा धम्मपूजं कातुंवट्टति न वट्टतीति? “तथागतस्स खो एतं, वासेट्ठ, अधिवचनं धम्मकायो इतिपी”तिच “यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती”ति (सं. नि. 3.87) चवचनतो वट्टतीति वदन्ति. केचि पन “एवं सन्ते ‘यो, भिक्खवे, मं उपट्ठहेय्य, सोगिलानं उपट्ठहेय्या’ति (महाव. 365) वचनतो बुद्धसन्तकेन गिलानस्सपि भेसज्जंकातुं युत्तन्ति आपज्जेय्य, तस्मा न वट्टती”ति वदन्ति, तं अकारणं. न हि “यो,भिक्खवे, मं उपट्ठहेय्य, सो गिलानं उपट्ठहेय्या”ति (महाव. 365) इमिना अत्तनो चगिलानस्स च एकसदिसता, तदुपट्ठानस्स वा समफलता वुत्ता. अयञ्हेत्थ अत्थो– “योमं ओवादानुसासनीकरणेन उपट्ठहेय्य, सो गिलानं उपट्ठहेय्य, मम ओवादकारकेन गिलानोउपट्ठातब्बो”ति (महाव. अट्ठ. 365). भगवतो च गिलानस्स च उपट्ठानं एकसदिसन्ति एवंपनेत्थ अत्थो न गहेतब्बो, तस्मा “यो वो, आनन्द, मया धम्मो च विनयो च देसितोपञ्ञत्तो, सो वो ममच्चयेन सत्था”ति (दी. नि. 2.216) वचनतो “अहञ्च खो पनिदानिएककोव ओवदामि अनुसासामि, मयि परिनिब्बुते इमानि चतुरासीति बुद्धसहस्सानितुम्हे ओवदिस्सन्ति अनुसासिस्सन्ती”ति (दी. नि. अट्ठ. 2.216) वुत्तत्ता च बहुस्सुतंभिक्खुं पसंसन्तेन च “यो बहुस्सुतो, न सो तुम्हाकं सावको नाम, बुद्धो नामएस चुन्दा”ति वुत्तत्ता धम्मगरुकत्ता च तथागतस्स पुब्बनयो एव पसत्थतरोति अम्हाकंखन्ति. विमतिविनोदनियम्पि “यत्थाति यस्मिं आवासे. अञ्ञेसन्ति अञ्ञेसं आगन्तुकानं.तेसुपि आगन्तुका अनिस्सराति सेनासने निरन्तरं वसन्तानं चीवरत्थाय दायकेहि,भिक्खूहि वा नियमेत्वा दिन्नत्ता भाजेत्वा खादितुं अनिस्सरा. ¾gantukehipiicchantehi तस्मिं विहारे वस्सानादीसु पविसित्वा चीवरत्थाय गहेतब्बं.तेसं कतिकाय ठातब्बन्ति सब्बानि फलाफलानि अभाजेत्वा ‘एत्तकेसु रुक्खेसुफलानि भाजेत्वा परिभुञ्जिस्साम, अञ्ञेसु फलाफलेहि सेनासनानि पटिजग्गिस्सामा’तिवा ‘पिण्डपातादिपच्चयं सम्पादेस्सामा’ति वा ‘किञ्चिपि अभाजेत्वा चतुपच्चयत्थायेवौपनेमा’ति वा एवं सम्मा उपनेन्तानं आवासिकानं कतिकाय आगन्तुकेहि ठातब्बं.महा-अट्ठकथायं ‘अनिस्सरा’ति वचनेन दीपितो एव अत्थो, महापच्चरियं ‘चतुन्नं पच्चयानन्’ति-आदिनावित्थारेत्वा दस्सितो. परिभोगवसेनेवाति एत्थ एव-सद्दो अट्ठानप्पयुत्तो, परिभोगवसेनतमेव भाजेत्वाति योजेतब्बं. एत्थाति एतस्मिं विहारे, रट्ठे वा. सेनासनपच्चयन्तिसेनासनञ्च तदत्थाय नियमेत्वा ठपितञ्च. ‘एकं वा द्वे वा वरसेनासनानि ठपेत्वा’तिवुत्तमेवत्थं पुन ब्यतिरेकमुखेन दस्सेतुं ‘मूलवत्थुच्छेदं पन कत्वा न उपनेतब्बन्’तिवुत्तं, सेनासनसङ्खातवत्थुनो मूलच्छेदं कत्वा सब्बानि सेनासनानि न विस्सज्जेतब्बानीतिअत्थो. केचि पनेत्थ ‘एकं वा द्वे वा वरसेनासनानि ठपेत्वा लामकतो पट्ठाय विस्सज्जन्तेहिपिसेनासनभूमियो न विस्सज्जेतब्बाति अयमत्थो वुत्तो’ति वदन्ति, तम्पि युत्तमेव इमस्सपिअत्थस्स अवस्सं वत्तब्बतो, इतरथा केचि सह वत्थुनापि विस्सज्जेतब्बं मञ्ञेय्युन्”ति.
वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक 153) “एत्थ एतस्मिं विहारे परचक्कादिभयंआगतं. मूलवत्थुच्छेदन्ति ‘सब्बसेनासनानं एते इस्सरा’ति वचनतो इतरे अनिस्सरातिदीपितं होति. अयमेव भिक्खु इस्सरोति यत्थ सो इच्छति, तत्थ अत्तञातहेतुं लभतीति किर अत्थो, अपि च ‘दहरो’ति वदन्ति. सवत्थुकन्ति सहभूमियाति वुत्तं होती”ति.