मिच्छादिट्ठिकुलाभतकथा
17. मिच्छादिट्ठिकुलाभतकथायं नत्थि सद्धा एतेसूति अस्सद्धा, मच्छरिनो, तेसु अस्सद्धेसु.मिच्छादिट्ठिया युत्तानि कुलानि मिच्छादिट्ठिकुलानि, मज्झेलोपततियातप्पुरिससमासो,“नत्थि दिन्नन्”ति-आदिनयप्पवत्ताय दसवत्थुकाय मिच्छादिट्ठिया युत्तकुलानि, तेसु.मिच्छादिट्ठिकुलेसु लभित्वाति सम्बन्धो. असक्कच्चकारीनं तेसं सक्कच्चकरणेन,अप्पणीतदायीनं तेसं पणीतदानेन भवितब्बमेत्थ कारणेनाति कारणं उपपरिक्खित्वावभुञ्जितुं युत्तन्ति आह “अनुपपरिक्खित्वा नेव अत्तना भुञ्जितब्बं, न परेसंदातब्बन्”ति. येन कारणेन भवितब्बं, तं दस्सेतुं “विसमिस्सम्पि ही”ति-आदिवुत्तं. न केवलं पिण्डपातमेवाति आह “यम्पी”ति-आदि. तत्थ कारणमाह“अपिहितवत्थुस्मिम्पि ही”ति-आदि. ततो अञ्ञम्पि दस्सेति गन्धहलिद्दादिमक्खितोति-आदिनातत्थपि कारणं दस्सेतुमाह “सरीरे रोगट्ठानानी”ति-आदि.