दायालिम्पनकथा
16. दायालिम्पनकथायं अल्ल…पे… पाचित्तियन्ति सुक्खट्ठानेपि अग्गिंपातेत्वा इमिना अधिप्पायेन आलिम्पेन्तस्स पाचित्तियमेव. दुक्कटन्ति सुक्खट्ठानेवा सुक्खं “असुक्खन्”ति अववत्थपेत्वा वा अग्गिं पातेन्तस्स दुक्कटं. कीळाधिप्पायेपिएसेव नयो, कीळाधिप्पायो च पटपटायमानसद्दस्सादवसेनेव वेदितब्बो. पटिपक्खभूतोअग्गि पटग्गि. परित्तकरणन्ति आरक्खकरणं. सयं वा उट्ठितन्ति वातेरितानंवेळु-आदीनं अञ्ञमञ्ञसङ्घट्टनेन समुट्ठितं. निरुपादानोति इन्धनरहितो. विमतिविनोदनियं(वि. वि. टी. 1.190) पन “खिड्डाधिप्पायेनपि दुक्कटन्ति सुक्खतिणादीसुअग्गिकरणं सन्धाय वुत्तं. अल्लेसु पन कीळाधिप्पायेनपि करोन्तस्सपाचित्तियमेव. पटिपक्खभूतो, पटिमुखं गच्छन्तो वा अग्गि पटग्गि, तस्स अल्लतिणादीसुपिदानं अनुञ्ञातं. तं देन्तेन दूरतोव आगच्छन्तं दावग्गिं दिस्वा विहारस्ससमन्ततो एकक्खणे अकत्वा एकदेसतो पट्ठाय विहारस्स समन्ततो सणिकं झापेत्वा यथामहन्तोपि अग्गि विहारं पापुणितुं न सक्कोति, एवं विहारस्स समन्ता अब्भोकासंकत्वा पटग्गि दातब्बो. सो डावग्गिनो पटिपथं गन्त्वा एकतो हुत्वा तेन सह निब्बाति.परित्तकरणन्ति समन्ता रुक्खतिणादिच्छेदनपरिखाखणनादि-आरक्खकरणं. तेनाह‘तिणकुटिकानं समन्ता भूमितच्छनन्’ति-आदी”ति, वजिरबुद्धिटीकायं (vajira.टी. पाराजिक 190) पन “परित्तन्ति रक्खणं, तं दस्सेतुं ‘समन्ता भूमितच्छनन्’ति-आदिवुत्तन्”ति एत्तकमेव वुत्तं.