अत्तपातनकथा

13. अत्तपातनकथायं विभत्तिब्यत्तयेनाति विभत्तिविपरिणामेन. विसेसाधिगमोतिसमाधि विपस्सना च. अतिविय पाकटत्ता “हत्थप्पत्तो विय दिस्सती”ति वुत्तं.उपच्छिन्दतीति विसेसाधिगमस्स विक्खेपो मा होतूति आहारं उपच्छिन्दति. विसेसाधिगमन्तिलोकुत्तरधम्मपटिलाभं. ब्याकरित्वाति आरोचेत्वा. उपच्छिन्दति, न वट्टतीतियस्मा सभागानं लज्जीभिक्खूनंयेव अरिया अत्तना अधिगतविसेसं तादिसे कारणे सतिआरोचेन्ति, ते च भिक्खू अप्पतिरूपाय अनेसनाय पच्चयं न परियेसन्ति, तस्मा तेहिपरियेसितपच्चये कुक्कुच्चं उप्पादेत्वा आहारं उपच्छिन्दितुं न वट्टतीति अत्थो.सभागानञ्हि ब्याकतत्ता उपच्छिन्दितुं न लभति. ते हि कप्पियखेत्तं आरोचेन्ति.तेनेव “सभागानञ्हि लज्जीभिक्खूनं कथेतुं वट्टतीति इदं ‘उपच्छिन्दति, न वट्टती’tiimassa कारणं दस्सेन्तेन वुत्तन्”ति तीसुपि गण्ठिपदेसु वुत्तं. अथ वा विसेसाधिगमंब्याकरित्वाति इदं विसेसस्स अधिगतभावदस्सनत्थं वुत्तं, अधिगमन्तरायं आसङ्कन्तेनेवच आहारुपच्छेदो कातब्बोति अनुञ्ञातत्ता अधिगतेन न कातब्बोति दस्सेतुं “विसेसाधिगमंब्याकरित्वा आहारं उपच्छिन्दति, न वट्टती”ति वुत्तं. किं पन अरिया अत्तनाअधिगतविसेसं अञ्ञेसं आरोचेन्तीति इमिस्सा चोदनाय “सभागानञ्हिलज्जीभिक्खूनं कथेतुं वट्टती”ति वुत्तं, अयमेत्थ युत्ततरोति अम्हाकं खन्ति,गण्ठिपदेपि अयमत्थो दस्सितोयेवाति.
विमतिविनोदनियम्पि (वि. वि. टी. 1.182-183) “विभत्तिब्यत्तयेनाति विभत्तिविपरिणामेन.विसेसाधिगमोति समाधि विपस्सना च. विसेसाधिगमन्ति लोकुत्तरधम्मपटिलाभं.ब्याकरित्वाति आरोचेत्वा, इदञ्च विसेसस्स अधिगतभावदस्सनत्थं वुत्तं. अधिगतविसेसाहि दिट्ठानुगति-आपज्जनत्थं लज्जीभिक्खूनं अवस्सं अधिगमं ब्याकरोन्ति, अधिगतविसेसेनपन अब्याकरित्वापि आहारं उपच्छिन्दितुं न वट्टति, अधिगमन्तरायविनोदनत्थमेव ±h±rupacchedassaanuńń±tatt± तदधिगमे सो न कातब्बोव. किं पनाधिगमं आरोचेतुं वट्टतीति आहसभागानञ्हीति-आदी”ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक 181-183)“हत्थप्पत्तो विय दिस्सति, ‘तस्स विक्खेपो मा होतू’ति उपच्छिन्दति, विसेसाधिगमंब्याकरित्वा तप्पभवं सक्कारं लज्जायन्तो आहारं उपच्छिन्दति सभागानं ब्याकतत्ता.ते हि कप्पियखेत्तं आरोचेन्ती”ति वुत्तं.