मरणवण्णकथा
12. मरणवण्णकथायं मरणत्थिकाव हुत्वाति इमस्स कायस्स भेदेन सग्गपापनाधिप्पायत्ता अत्थतो मरणत्थिकाव हुत्वा. मरणत्थिकभावं अजानन्ताति “एवं अधिप्पायिनो मरणत्थिका नाम होन्ती”ति अत्तनो मरणत्थिकभावं अजानन्ता. न हि ते अत्तनो चित्तप्पवत्तिंन जानन्ति. वोहारवसेनाति पुब्बभागवोहारवसेन, मरणाधिप्पायस्स सन्निट्ठापकचेतनाक्खणेकरुणाय अभावतो कारुञ्ञेन पासे बद्धसूकरमोचनं विय न होतीति अधिप्पायो.“यथायुना”ति वुत्तमेवत्थं यथानुसन्धिनाति परियायन्तरेन वुत्तं, यथानुसन्धिनायथायुपरिच्छेदेनाति वुत्तं होति. अथ वा यथानुसन्धिनाति यथानुप्पबन्धेन, यावतस्मिं भवे सन्तानस्स अनुप्पबन्धो अविच्छिन्नपवत्ति होति, ताव ठत्वाति वुत्तं होति.विमतिविनोदनियं (वि. वि. टी. 1.180) “वोहारवसेनाति पुब्बभागवोहारवसेनमरणाधिप्पायस्स सन्निट्ठापकचेतनाक्खणे करुणाय अभावतो, कारुञ्ञेन पासे बद्धसूकरमोचनंविय न होतीति अधिप्पायो. ‘यथायुना’ति वुत्तमेवत्थं यथानुसन्धिनाति परियायन्तरेनवुत्तन्”ति वुत्तं. वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक 180) पन “मरणत्थिकावहुत्वाति इमस्स कायस्स भेदेन सग्गपापनाधिप्पायत्ता अत्थतो मरणत्थिकावहुत्वा. “एवंअधिप्पायिनो मरणत्थिका नाम होन्ती”ति अत्तनो मरणत्थिकभावंअजानन्ता आपन्ना पाराजिकं. न हि ते अत्तनो चित्तप्पवत्तिं न जानन्तीति वुच्चन्ति.वोहारवसेनाति पुब्बभागे वोहारवसेन, सन्निट्ठाने पनेतं नत्थि, पासे बद्धसूकरमोचनेविय न होति. यथानुसन्धिनाति अन्तरा अमरित्वाति अत्थो”ति वुत्तं.