अप्पच्चवेक्खित्वानिसिन्नकथा

14. अप्पच्चवेक्खित्वा निसिन्नकथायं अप्पटिवेक्खित्वाति अनुपपरिक्खित्वा. उद्धंवा अधो वा सङ्कमन्तीति पच्छा आगतानं ओकासदानत्थं निसिन्नपाळिया उद्धं वा अधोवा गच्छन्ति. पटिवेक्खणकिच्चं नत्थीति पच्छा आगतेहि उपपरिक्खणकिच्चं नत्थि.हेट्ठा किस्मिञ्चि विज्जमाने साटकं वलिं गण्हातीति आह “यस्मिं वलि नपञ्ञायती”ति. पटिवेक्खणञ्चेतं गिहीनं सन्तकेयेवाति दट्ठब्बं. विमतिविनोदनियम्पि(वि. वि. टी. 1.180) “हेट्ठा किस्मिञ्चि विज्जमाने साटकं वलिं गण्हातीतिआह ‘यस्मिं वलि न पञ्ञायती’ति. पटिवेक्खणञ्चेतं गिहीनंसन्तके एवाति दट्ठब्बन्”ति एत्तकमेव वुत्तं, वजिरबुद्धिटीकायम्पि (वजिर. µ².पाराजिक 180) “अप्पटिवेक्खित्वाति अविचारेत्वा. हेट्ठिमभागे हि किस्मिञ्चिविज्जमाने वलि पञ्ञायती”ति एत्तकमेव.