गिलानुपट्ठानकथा
11. गिलानुपट्ठानकथायं पलिपन्नोति निमुग्गो, मक्खितोति अत्थो. उच्चारेत्वातिउक्खिपित्वा. समानाचरियकोति एत्थ सचेपि एकस्स आचरियस्स एको अन्तेवासिकोहोति, एको सद्धिविहारिको, एतेपि अञ्ञमञ्ञं समानाचरियका एवाति वदन्ति.भेसज्जं योजेतुं असमत्थो होतीति वेज्जेन इदञ्चिदञ्च भेसज्जं अहेत्वा इमिना योजेत्वा दातब्बन्ति वुत्ते तथा कातुं असमत्थोति अत्थो. नीहातुन्तिनीहरितुं, छड्डेतुन्ति अत्थो. विमतिविनोदनियं (वि. वि. टी. महावग्ग 2.365-366)पन भूमियं परिभण्डं अकासीति गिलानेन निपन्नभूमियं किलिट्ठट्ठानं धोवित्वाहरितूपलित्तं कारेसीति अत्थो. भेसज्जं योजेतुं असमत्थोति परेहि वुत्तविधिम्पिकातुं असमत्थोति वुत्तं.