32. गरुकापत्तिवुट्ठानविनिच्छयकथा
पटिच्छन्नपरिवासकथा
236. एवं चोदनादिविनिच्छयं कथेत्वा इदानि गरुकापत्तिवुट्ठानविनिच्छयं कथेतुं गरुकापत्तिवुट्ठानन्ति-आदिमाह. तत्थ गरु अलहुकं पटिकरणं एतिस्साआपत्तियाति गरुका, आपज्जितब्बाति आपत्ति, गरुका च सा आपत्ति आति गरुकापत्ति, वुट्ठहते वुट्ठानं, गरुकापत्तिया वुट्ठानं गरुकापत्ति वुट्ठानं.किं तं? सङ्घादिसेसापत्तितो परिसुद्धभावो. तेनाह परिवासमानत्तादीहि विनयकम्मेहिगरुकापत्तितो वुट्ठानन्ति. किञ्चापि चतुब्बिधो परिवासो, अप्पटिच्छन्नपरिवासोपन इध नाधिप्पेतोति आह तिविधो परिवासोति. तथा हि वुत्तं समन्तपासादिकायं(चूळव. अट्ठ. 75) तत्थ चतुब्बिधो परिवासो अप्पटिच्छन्नपरिवासो पटिच्छन्नपरिवासोसुद्धन्तपरिवासो समोधानपरिवासोति. तेसु यो सो, भिक्खवे, अञ्ञोपि अञ्ञतित्थियपुब्बोइमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, तस्स चत्तारो मासे परिवासोदातब्बोति एवं महाखन्धके (महाव. 86) वुत्तो तित्थियपरिवासो अप्पटिच्छन्नपरिवासोनाम. तत्थ यं वत्तब्बं, तं वुत्तमेव. अयं पन इध अनधिप्पेतोति. इतो परंअट्ठकथायं वुत्तनयेनेव सुविञ्ञेय्योति तस्मा दुब्बिञ्ञेय्यट्ठानेयेव वण्णयिस्साम. 237. एवं यो यो आपन्नो होति, तस्स तस्स नामं गहेत्वा कम्मवाचा कातब्बातिएतेन पाळियं सब्बसाधारणवसेन सुणातु मे, भन्ते, सङ्घो, अयं इत्थन्नामो भिक्खूतिच यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनोति च आगतेपि कम्मवाचाभणनकालेतथा अभणित्वा अयं बुद्धरक्खितो भिक्खूति च इमस्स बुद्धरक्खितस्स भिक्खुनोतिच एवं सकसकनामं उद्धरित्वाव कम्मवाचा कातब्बाति dasseti.माळकसीमायमेव वत्तं समादातब्बं, न ततो बहि. कस्मा? अञ्ञत्थ कम्मवाचाअञ्ञत्थ समादानन्ति वत्तब्बदोसप्पसङ्गतो. असमादिन्नवत्तस्स आरोचनासम्भवतो, माळकसीमाय सन्निपतितानं भिक्खूनं एकस्सपि अनारोचने सति रत्तिच्छेदसम्भवतोच. परिवासं समादियामि, वत्तं समादियामीति इमेसु द्वीसु पदेसु एकेकेनवा उभोहि पदेहि वा समादातब्बं. कथं विञ्ञायतीति चे? एकपदेनपि चेत्थनिक्खित्तो होति परिवासो, द्वीहि पन सुनिक्खित्तोयेव, समादानेपि एसेव नयोतिवक्खमानत्ता. समादियित्वा तत्थेव सङ्घस्स आरोचेतब्बं, न तत्थ अनारोचेत्वा अञ्ञत्थगन्तब्बं. कस्मा? वुट्ठिताय परिसाय पुन सन्निपातेतुं दुक्करत्ता, एकस्सपि भिक्खुनोअनारोचेत्वा अरुणुट्ठापने सति रत्तिच्छेदकरत्ता.आरोचेन्तेन एवं आरोचेतब्बन्ति सम्बन्धो. अहं भन्ते
पे
सङ्घो धारेतूतिएत्तकमेव वत्वा याचने विय दुतियम्पि ततियम्पीति अवुत्तत्ता अच्चायिककरणेसति एकवारं आरोचितेपि उपपन्नमेवाति दट्ठब्बं. वेदियामहं भन्ते, वेदियतीतिमं सङ्घो धारेतूति एत्थ वेदियामीति चित्तेन सम्पटिच्छित्वा सुखं अनुभवामि,न तप्पच्चया अहं दुक्खितोति अधिप्पायोति सारत्थदीपनियं (सारत्थ. टी. c³¼avagga3.97) वुत्तं. एत्थ च सुखं वेदेमि वेदनन्ति-आदीसु विय पि-सद्दो अनुभवनत्थोहोति. वजिरबुद्धिटीकायं (वजिर. टी. चूळवग्ग 97) पन वेदियामीति जानेमि,चित्तेन सम्पटिच्छित्वा सुखं अनुभवामि, न तप्पच्चया अहं दुक्खितोति अधिप्पायोतिलिखितन्ति वुत्तं. एत्थ पन दीपङ्करो लोकविदूति-आदीसु विय ञाणत्थो अनुभवनत्थोच. विमतिविनोदनियं (वि. वि. टी. चूळवग्ग 2.97) पन वेदियामहन्ति जानापेमहं,आरोचेमीति अत्थो, अनुभवामीतिपिस्स अत्थं वदन्ति. पुरिमं पन पसंसन्ति आरोचनवचनत्ताति.एत्थ तु
सम्पन्नं सालिकेदारं, सुवा खादन्ति ब्राह्मण;
पटिवेदेमि ते ब्रह्मे, न नं वारेतुमुस्सहेति.
आदीसु विय आरोचनत्थोति दट्ठब्बो.
आरोचेत्वा
पे
निक्खिपितब्बन्ति दुक्कटपरिमोचनत्थं वुत्तं. केचि पनतदहेव पुन वत्तं समादियित्वा अरुणं उट्ठापेतुकामस्स रत्तिच्छेदपरिहारत्थम्पीतिवदन्ति. यस्स माळके नारोचितं, तस्स आरोचेत्वा निक्खिपितब्बं. यस्स आरोचितं,तस्स पुन आरोचनकिच्चं नत्थि, केवलं निक्खिपितब्बमेव. सभागा भिक्खूवसन्तीति वुत्तत्ता विसभागानं वसनट्ठाने वत्तं असमादियित्वा बहि एव कातुम्पि वट्टतीति दट्ठब्बं. द्वे लेड्डुपाते अतिक्कमित्वाति इदं विहारे भिक्खूनं सज्झायादिसद्दसवनूपचारविजहनत्थंवुत्तं, महामग्गतो ओक्कम्माति इदं मग्गपटिपन्नानं भिक्खूनं सवनूपचारातिक्कमनत्थं,गुम्बेन वाति-आदि दस्सनूपचारविजहनत्थं. सोपि केनचि कम्मेन पुरे-अरुणे एवगच्छतीति इमिना आरोचनाय कताय सब्बेसु भिक्खूसु बहिविहारं गतेसुपि ऊनेगणेचरणदोसोवा विप्पवासदोसो वा न होति आरोचनत्थत्ता सहवासस्साति दस्सेति. तेनाह अयञ्चाति-आदि.अनिक्खित्तवत्तेन अन्तो-उपचारगतानं सब्बेसम्पि आरोचेतब्बा. अयं निक्खित्तवत्तस्सपरिहारोति वुत्तं, तत्थ निक्खित्तवत्तस्साति वत्तं निक्खिपित्वा परिवसन्तस्सातिअत्थो. अयं पनेत्थ थेरस्स अधिप्पायो वत्तं निक्खिपित्वा परिवसन्तस्स उपचारगतानंसब्बेसं आरोचनकिच्चं नत्थि, दिट्ठरूपानं सुतसद्दानं आरोचेतब्बं, अदिट्ठ-असुतानम्पिअन्तोद्वादसहत्थगतानं आरोचेतब्बं. इदं वत्तं निक्खिपित्वा परिवसन्तस्स लक्खणन्ति.थेरस्साति महापदुमत्थेरस्स. 238. कुक्कुच्चविनोदनत्थायाति इमेसु पटिच्छन्नदिवसप्पमाणेन परिवसितदिवसेसुसियुं नु खो तिविधरत्तिच्छेदकारणयुत्तानि कानिचि दिवसानि,एवं सति अपरिपुण्णपरिवासदिवसत्ता न मानत्तारहो भवेय्य, असति च मानत्तारहभावेमानत्तं दिन्नम्पि अदिन्नंयेव भवेय्य, एवञ्च सति आपन्नापत्तितो वुट्ठानं न bhaveyy±tiimassa विनयकुक्कुच्चस्स विनोदनत्थाय. एकेन वा द्वीहि वा तीहि वा दिवसेहिअधिकतरानि दिवसानि परिवसित्वा ननु चायं परिवुत्थपरिवासो, तस्मानेन मानत्तमेवयाचितब्बं, अथ कस्मा वत्तं समादियित्वा मानत्तं याचितब्बन्ति आहाति चोदनं मनसिकरोन्तेन वुत्तं अयञ्हि वत्ते समादिन्नेति-आदि. हि यस्मा अयं भिक्खु वत्तेसमादिन्ने एव मानत्तारहो होति, न असमादिन्ने, इति तस्मा वत्तं समादियित्वा मानत्तंयाचितब्बन्ति सम्बन्धो. ननु च कम्मवाचायं सो परिवुत्थपरिवासो सङ्घं m±natta½y±catiicceva वुत्तं, न वुत्तं समादिन्नवत्तोति, अथ कस्मा वत्ते समादिन्नेएव मानत्तारहो होतीति वुत्तन्ति चोदनं सन्धायाह निक्खित्तवत्तेन परिवुत्थत्ताति.यस्मा अयं भिक्खु निक्खित्तवत्तेन हुत्वा परिवुत्थो होति, नो अनिक्खित्तवत्तेन, तस्मानिक्खित्तवत्तेन हुत्वा परिवुत्थत्ता अयं भिक्खु वत्ते समादिन्ने एव मानत्तारहो होति,नो असमादिन्नेति योजना. तथा हि वुत्तं अनिक्खित्तवत्तस्स पन पुन समादानकिच्चंनत्थि. सो हि पटिच्छन्नदिवसातिक्कमेनेव मानत्तारहो होति, तस्मा तस्स मानत्तं दातब्बमेवाति.चतूहि पञ्चहि वा भिक्खूहि सद्धिन्ति ऊनेगणेचरणदोसा विमुच्चनत्थं. परिक्खित्तस्स विहारस्स परिक्खेपतोति-आदि किञ्चापि पाळियं नत्थि, अथ खो अट्ठकथाचरियानंवचनेन तथा एव पटिपज्जितब्बन्ति च वुत्तं. अत्थिभावं सल्लक्खेत्वाति द्वादसहत्थेउपचारे सल्लक्खेत्वा, अनिक्खित्तवत्तानं उपचारसीमाय आगतभावं सल्लक्खेत्वा अहवासादिकं वेदितब्बन्ति च वुत्तं. निक्खिपन्तेन आरोचेत्वा निक्खिपितब्बं पयोजनंअत्थीति च वुत्तं, न पन तं पयोजनं दस्सितन्ति वजिरबुद्धिटीकायं (vajira.टी. चूळवग्ग 97) वुत्तं, वत्तभेददुक्कटा मुच्चनपयोजनं होतीति वेदितब्बं. 239. अब्भानं कातुं न वट्टतीति कतम्पि अकतमेव होतीति अत्थो. तेनापिवत्तं समादियित्वा आरोचेत्वा अब्भानं याचितब्बन्ति वुत्तत्ता अब्भानयाचनत्थंमानत्तस्स समादियनकालेपि आरोचेतब्बमेव. पुब्बे मानत्तचारितकाले आरोचितमेवातिअनारोचेत्वा अब्भानं न याचितब्बन्ति विञ्ञायति. एवं मानत्तयाचनकालेपि परिवासंसमादियित्वा आरोचेतब्बमेवाति दट्ठब्बं. 240. चिण्णमानत्तो भिक्खु अब्भेतब्बोति चिण्णमानत्तस्स च अब्भानारहस्स च निन्नानाकरणत्तावुत्तं. अञ्ञथा अब्भानारहो अब्भेतब्बोति वत्तब्बं सिया. उक्खेपनीयकम्मकतोपिअत्तनो लद्धिग्गहणवसेन सभागभिक्खुम्हि सति तस्स अनारोचापेतुं न लभति.अनन्तरायिकस्स पन अन्तरायिकसञ्ञाय छादयतो अच्छन्नावाति पाठो. अवेरिभावेनसभागो अवेरिसभागो. सभागसङ्घादिसेसं आपन्नस्स पन सन्तिके आवि कातुंन वट्टतीति पसङ्गतो इधेव पकासितं. लहुकेसु पटिक्खेपो नत्थि. तत्थ ञत्तियाआवि कत्वा उपोसथं कातुं अनुञ्ञातत्ता लहुकसभागं आवि कातुं वट्टतीति. सभागसङ्घादिसेसंपन ञत्तिया आरोचनं न वट्टतीति किर. तस्स सन्तिके तं आपत्तिं पटिकरिस्सतीति(महाव. 171) वुत्तत्ता लहुकस्सेवायं समनुञ्ञाता. न हि सक्का सुद्धस्स एकस्ससन्तिके सङ्घादिसेसस्स पटिकरणं कातुन्ति लिखितं. लहुकेसुपिसभागं आवि कातुं न वट्टतीति. तस्मा एव हि ञत्तिया आविकरणं अनुञ्ञातं, इतरथातं निरत्थकं सिया. अञ्ञमञ्ञारोचनस्स वट्टति, ततो न वट्टतीति दीपनत्थमेव ञत्तियाआविकरणमनुञ्ञातं तेनेव इध सभागसङ्घादिसेसं आपन्नस्साति-आदि वुत्तं,अयमत्थो एत्तावता ते द्वे निरापत्तिका होन्ति, तेसं सन्तिके सेसेहि सभागापत्तियोदेसेतब्बाति वचनेन कङ्खावितरणियम्पि (कङ्खा. अट्ठ. निदानवण्णना) पकासितोव.सङ्घादिसेसं पन ञत्तिया आरोचेत्वा उपोसथं कातुं वट्टति. तस्सा ञत्तिया अयमत्थोयदा सुद्धं भिक्खुं पस्सिस्सति, तस्स सन्तिके अञ्ञमञ्ञारोचनवसेन पटिकरिस्सति,एवं पटिकते न च, भिक्खवे, सापत्तिकेन पातिमोक्खं सोतब्बं, यो सुणेय्य, आपत्तिदुक्कटस्साति (चूळव. 386) वुत्तापत्तितो मोक्खो होति, तस्मा गरुकं वाहोतु लहुकं वा, ञत्तिया आवि कातुं वट्टतीति वुत्तं. उभोसु नयेसु युत्ततरंगहेतब्बं. नामञ्चेव आपत्ति चाति तेन तेन वीतिक्कमेनापन्नापत्ति ±patti.नामन्ति तस्सा आपत्तिया नामन्ति लिखितं. आरोचेत्वा निक्खिपितब्बन्ति एत्थआरोचनं वत्तभेददुक्कटपरिहरणप्पयोजनन्ति वेदितब्बं.सतियेव अन्तराये अन्तरायिकसञ्ञी छादेति, अच्छन्ना होति. अन्तरायिकस्स panaantar±yikasańń±ya वा अनन्तरायिकसञ्ञाय वा छादयतो अच्छन्नावातिपि पाठो.अवेरीति हितकामो. उद्धस्ते अरुणेति उट्ठिते अरुणे. सुद्धस्स सन्तिकेतिसभागसङ्घादिसेसं अनापन्नस्स सन्तिके. वत्थुन्ति असुचिमोचनादिवीतिक्कमं.सुक्कविस्सट्ठीति वत्थु चेव गोत्तञ्चाति सुक्कविस्सट्ठीति इदं असुचिमोचनलक्खणस्सवीतिक्कमस्स पकासनतो वत्थु चेव होति, सजातियसाधारणविजातियविनिवत्तसभावायसुक्कविस्सट्ठिया एव पकासनतो गोत्तञ्च होतीति अत्थो. गं तायतीति हि गोत्तं.सङ्घादिसेसोति नामञ्चेव आपत्ति चाति सङ्घादिसेसोति तेन तेन वीतिक्कमेनआपन्नस्स आपत्तिनिकायस्स नामपकासनतो नामञ्चेव होति, आपत्तिसभावतो आपत्तिच.सुद्धस्साति सभागसङ्घादिसेसं अनापन्नस्स, ततो वुट्ठितस्स वा. अञ्ञस्मिन्ति सुद्धन्तपरिवासवसेनआपत्तिवुट्ठानतो अञ्ञस्मिं आपत्तिवुट्ठाने. पटिच्छादियित्थाति पटिच्छन्ना. कासा? आपत्ति. दिवसादीहि परिच्छिन्दित्वा वसनं परिवासो. को सो? विनयकम्मकरणं.पटिच्छन्नाय आपत्तिया परिवासो पटिच्छन्नपरिवासो.
पटिच्छन्नपरिवासकथा निट्ठिता.