तत्थापि अञ्ञे पण्डितेपि विनिच्छिनापेत्वा तेसम्पि पाराजिकच्छायादिस्सनेयेव तथा विनिच्छयो कातब्बो, न सुद्धभावदिस्सने. वुत्तञ्हि अट्ठकथायं “आपत्तीति अवत्वा ‘सचस्स आचरियो धरति…पे… अथ दहरस्सपि पाराजिकच्छायाव उपट्ठाति, तेनपि ‘पाराजिकोसी’ति न वत्तब्बो. दुल्लभो हि बुद्धुप्पादो, ततो दुल्लभतरा पब्बज्जा च उपसम्पदा च, एवं पन वत्तब्बन्”ति, इदमेकं. निसीदापियमानोपि विवित्तोकासेयेव निसीदापेतब्बो, न सुसाने. वुत्तञ्हि तत्थ “विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा”ति-आदि, इदमेकं. विवित्तोकासे निसीदापियमानोपि दिवायेव निसीदापेतब्बो, न रत्तिं. तथा हि वुत्तं “दिवसं अतिक्कन्तम्पि न जानाति, सो दिवसातिक्कमे उपट्ठानं आगतो एवं वत्तब्बो”ति, इदमेकं.
¿दिसं विधानं सयं आरोचिते एव विधातब्बं, न परेहि चोदियमाने. तथा हि वुत्तं “एवं कतवीतिक्कमेन भिक्खुना सयमेव आगन्त्वा आरोचिते पटिपज्जितब्बन्”ति. अथ कस्मा इदानि एवं करोन्तीति? गिहीनं असक्खिक-अट्टकरणे उदके निमुज्जापनं विय मञ्ञमाना एवं करोन्ति. तम्पि मायाकुसला मनुस्सा विविधेहि उपायेहि वितथं करोन्ति, तस्मा सच्चम्पि होति, असच्चम्पि होति. तेनेव च कारणेन महोसधपण्डितादयो बोधिसत्ता असक्खिकम्पि अट्टं उदकनिमुज्जापनादिना न विनिच्छिनन्ति, उभिन्नं वचनं परिसं गाहापेत्वा तेसं वचनञ्च किरियञ्च परिग्गहेत्वा सच्चञ्च वितथञ्च ञत्वाव विनिच्छिनन्ति. सासने पन भिक्खू सूरजातिकापि सन्ति, भीरुकजातिकापि सन्ति. सुसानञ्च नाम पकतिमनुस्सानम्पि भयसन्तासकरं होति, रत्तिकाले पन अतिविय भयानकं हुत्वा उपट्ठाति एवंभूते सुसाने रत्तियं एको असहायो हुत्वा निपज्जापियमानो भीरुकजातिको भिक्खु परिसुद्धसीलोपि समानो किं न भायेय्य, कथं सब्बरत्तिं सयितुं वा निसीदितुं वा सक्कुणेय्य, तथारूपं भिक्खुं “अपरिसुद्धो”ति वदन्तो कथं किच्चकरो भविस्सति.
अलज्जी पन सूरजातिको अत्तनो वज्जं पटिच्छादेतुकामो भायन्तोपि अभायन्तो विय हुत्वा “सचे विकारं दस्सेस्सामि, अनत्थं मे करिस्सन्ती”ति अनत्थभयेन अधिवासेत्वा सयितुं वा निसीदितुं वा सक्कुणेय्य, एवरूपं पुग्गलं “परिसुद्धो”ति वदन्तो कथं सुविनिच्छितो भविस्सतीति. इदम्पि एकं कारणं.
अथापि वदेय्युं– यथा उदके निमुज्जापितमनुस्सानं असच्चवादीनं देवतानुभावेन कुम्भीलादयो आगन्त्वा गण्हन्ता विय उपट्ठहन्ति, तस्मा असच्चवादिनो सीघं प्लवन्ति, सच्चवादीनं पन न उपट्ठहन्ति, तस्मा ते सुखेन निसीदितुं सक्कोन्ति, एवं तेसम्पि भिक्खूनं अपरिसुद्धसीलानं देवतानुभावेन सीहब्यग्घादयो आगता विय पञ्ञायन्ति, तस्मा ते सब्बरत्तिं सयितुं वा निसीदितुं वा न सक्कोन्ति. परिसुद्धसीलानं पन तथा न पञ्ञायन्ति, तस्मा ते सब्बरत्तिं देवताहि रक्खिता हुत्वा भयसन्तासरहिता सुसाने सयितुं वा निसीदितुं वा सक्कोन्ति, एवं देवता सक्खिं कत्वा विनिच्छितत्ता सुविनिच्छितमेव होतीति, तम्पि तथा न सक्का वत्तुं. कस्मा? अट्ठकथाटीकादीसु तथा अवुत्तत्ता. अट्ठकथायञ्हि “विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा सीलानि सोधेत्वा ‘द्वत्तिंसाकारं ताव मनसिकरोही’ति वत्तब्बो. सचे तस्स अरोगं सीलं कम्मट्ठानं घटयति, सङ्खारा पाकटा हुत्वा उपट्ठहन्ति, उपचारप्पनाप्पत्तं विय चित्तं एकग्गं होति, दिवसं अतिक्कन्तम्पि न जानाति…पे… यस्स पन सीलं भिन्नं होति, तस्स कम्मट्ठानं न घटयति, पतोदाभितुन्नं विय चित्तं कम्पति, विप्पटिसारग्गिना डय्हति, तत्तपासाणे निसिन्नो विय तङ्खणञ्ञेव वुट्ठाती”ति एत्तकमेव वुत्तं.
ݲकायम्पि (सारत्थ. टी. 2.45) “कम्मट्ठानं घटयतीति अन्तरन्तरा खण्डं अदस्सेत्वा चित्तेन सद्धिं आरम्मणभावेन चिरकालं घटयति. सङ्खारा पाकटा उपट्ठहन्तीति विपस्सनाकम्मट्ठानिको चे, तस्स सङ्खारा पाकटा हुत्वा उपट्ठहन्ति. सचे कतपाराजिकवीतिक्कमो भवेय्य, तस्स सतिपि असरितुकामताय विप्पटिसारवत्थुवसेन पुनप्पुनं तं उपट्ठहतीति चित्तेकग्गतं न विन्दती”ति एत्तकमेव वुत्तं.
विमतिविनोदनियम्पि (वि. वि. टी. 1.45) “कम्मट्ठानं घटयतीति विप्पटिसारमूलकेन विक्खेपेन अन्तरन्तरा खण्डं अदस्सेत्वा पबन्धवसेन चित्तेन सङ्घटयति. सङ्खाराति विपस्सनाकम्मट्ठानवसेन वुत्तं. सापत्तिकस्स हि पगुणम्पि कम्मट्ठानं न सुट्ठु उपट्ठाति. पगेव पाराजिकस्स. तस्स हि विप्पटिसारनिन्नताय चित्तं एकग्गं न होति. एकस्स पन वितक्कविक्खेपादिबहुलस्स सुद्धसीलस्सपि चित्तं न समाधियति, तं इध पाराजिकमूलन्ति न गहेतब्बं. कतपापमूलकेन विप्पटिसारेनेवेत्थ चित्तस्स असमाधियनं सन्धाय ‘कम्मट्ठानं न घटयती’ति-आदि वुत्तन्”ति एत्तकमेव वुत्तं, न वुत्तं “देवतानुभावेना”ति-आदि, तस्मा यदि बुद्धसासने सगारवो सिक्खाकामो भिक्खु दुतियततियपाराजिकविसये अत्तनो कञ्चि वीतिक्कमं दिस्वा “पाराजिकं आपन्नो नु खो अहं, न नु खो”ति संसयपक्खन्दो विनयधरं उपसङ्कमित्वा तं वीतिक्कमं यथाभूतं आचिक्खित्वा पुच्छेय्य, ततो विनयधरेन अट्ठकथायं वुत्तनयेनेव “सब्बं पुब्बविधानं कत्वा विवित्तं ओकासं सम्मज्जित्वा दिवाविहारं निसीदित्वा सीलानि सोधेत्वा द्वत्तिंसाकारे ताव मनसिकरोही”ति एत्तकमेव वत्तब्बो न वत्तब्बो “सुसाने सेय्यं कप्पेही”ति-आदि. आगतकालेपि अट्ठकथायं आगतनयेनेव पुच्छित्वा अट्ठकथायं आगतनयेनेवस्स सुद्धासुद्धभावो वत्तब्बोति दट्ठब्बं.
एवं होतु, एवं सन्ते इदानि पठमपाराजिकविसये चोदेन्तानं कथं विनिच्छयो कातब्बोति? चोदकेन वत्थुस्मिं आरोचिते चुदितको पुच्छितब्बो “सन्तमेतं, नो”ति एवं वत्थुं उपपरिक्खित्वा भूतेन वत्थुना चोदेत्वा सारेत्वा ञत्तिसम्पदाय अनुस्सावनसम्पदाय तं अधिकरणं वूपसमेतब्बं. एवम्पि अलज्जी नाम “एतम्पि नत्थि, एतम्पि नत्थी”ति वदेय्य, पटिञ्ञं न ददेय्य, अथ किं कातब्बन्ति? एवम्पि अलज्जिस्स पटिञ्ञाय एव आपत्तिया कारेतब्बं यथा तं तिपिटकचूळाभयत्थेरेनाति. वुत्तञ्हेतं अट्ठकथायं (पारा. अट्ठ. 2.385-386) “एवं लज्जिना चोदियमानो अलज्जी बहूसुपि वत्थूसु उप्पन्नेसु पटिञ्ञं न देति, सो ‘नेव सुद्धो’ति वत्तब्बो, न ‘असुद्धो’ति, जीवमतको नाम आमकपूतिको नाम चेस. सचे पनस्स अञ्ञम्पि तादिसं वत्थु उप्पज्जति, न विनिच्छितब्बं, तथा नासितकोव भविस्सती”ति-आदि.
235. एवं विनयधरलक्खणञ्च छट्ठान-ओलोकनञ्च विदित्वा इदानि…पे… विनिच्छयो वेदितब्बोति योजना. किमत्थन्ति आह “या सा…पे… जाननत्थन्”ति. या सा पुब्बे वुत्तप्पभेदा चोदना अत्थि, तस्सायेव सम्पत्तिविपत्तिजाननत्थं आदिमज्झप-अयोसानादीनं वसेन विनिच्छयो वेदितब्बो, न अवुत्तचोदनापभेदजाननत्थन्ति अत्थो. सेय्यथिदन्ति पुच्छनत्थे निपातो, सो विनिच्छयो कतमोति अत्थो.
चोदनाय कति मूलानि, कति वत्थूनि, कति भूमियोति एत्थ “कतिहाकारेही”तिपि वत्तब्बं. वुत्तञ्हेतं परिवारे (परि. 362) चोदनाकण्डे “चोदनाय कति मूलानि, कति वत्थूनि, कति भूमियो, कतिहाकारेहि चोदेती”ति. मेत्तचित्तो वक्खामि, नो दोसन्तरोति एतस्सपि परतो “चोदनाय इमा पञ्च भूमियो. कतमेहि द्वीहाकारेहि चोदेति, कायेन वा चोदेति, वाचाय वा चोदेति, इमेहि द्वीहाकारेहि चोदेती”ति वत्तब्बं. कस्मा? चोदनाकण्डे (परि. 362) तथा विज्जमानतोति. पन्नरससु धम्मेसु पतिट्ठातब्बन्ति परिसुद्धकायसमाचारता, परिसुद्धवचीसमाचारता, मेत्तचित्ते पच्चुपट्ठितता, बहुस्सुतता, उभयपातिमोक्खस्वागतता, कालेन वचनता, भूतेन वचनता, सण्हेन वचनता, अत्थसञ्हितेन वचनता, मेत्तचित्तो हुत्वा वचनता, कारुञ्ञता, हितेसिता, अनुकम्पता, आपत्तिवुट्ठानता, विनयपुरेक्खारताति. वुत्तञ्हेतं उपालिपञ्चके (परि. 436) “चोदकेनुपालि भिक्खुना परं चोदेतुकामेन एवं पच्चवेक्खितब्बं– परिसुद्धकायसमाचारो नु खोम्हि…पे… परिसुद्धवचीसमाचारो नु खोम्हि…पे… मेत्तं नु खो मे चित्तं पच्चुपट्ठितं सब्रह्मचारीसु…पे… बहुस्सुतो नु खोम्हि सुतधरो सुतसन्निचयो…पे… उभयानि खो मे पातिमोक्खानि वित्थारेन स्वागतानि…पे… कालेन वक्खामि, नो अकालेन, भूतेन वक्खामि, नो अभूतेन, सण्हेन वक्खामि, नो फरुसेन, अत्थसञ्हितेन वक्खामि, नो अनत्थसञ्हितेन, मेत्तचित्तो वक्खामि, नो दोसन्तरो…पे… कारुञ्ञता, हितेसिता, अनुकम्पता, आपत्तिवुट्ठानता, विनयपुरेक्खारता”ति.
तत्थ कारुञ्ञताति कारुणिकभावो. इमिना करुणा च करुणापुब्बभागो च दस्सितो हितेसिताति हितगवेसनता अनुकम्पताति तेन हितेन संयोजनता. आपत्तिवुट्ठानताति आपत्तितो वुट्ठापेत्वा सुद्धन्ते पतिट्ठापनता. वत्थुं चोदेत्वा सारेत्वा पटिञ्ञं आरोपेत्वा यथापटिञ्ञाय कम्मकरणं विनयपुरेक्खारता नाम. अमूलकम्पि समूलकम्पि “मूलन्”ति गहेत्वा वदन्तीति आह “द्वे मूलानी”ति. कालेन वक्खामीति-आदीसु एको एकं ओकासं कारेत्वा चोदेन्तो कालेन वदति नाम. सङ्घमज्झे गणमज्झे सलाकग्गयागु-अग्गवितक्कमाळकभिक्खाचारमग्ग-आसनसालादीसु, उपट्ठाकेहि परिवारितक्खणे वा चोदेन्तो अकालेन वदति नाम. तच्छेन वत्थुना चोदेन्तो भूतेन वदति नाम. तुच्छेन चोदेन्तो अभूतेन वदति नाम. “अम्भो महल्लक परिसावचर पंसुकूलिक धम्मकथिक पतिरूपं तव इदन्”ति वदन्तो फरुसेन वदति नाम. “भन्ते, महल्लका परिसावचरा पंसुकूलिका धम्मकथिका पतिरूपं तुम्हाकं इदन्”ति वदन्तो सण्हेन वदति नाम. कारणनिस्सितं कत्वा वदन्तो अत्थसञ्हितेन वदति नाम. मेत्तचित्तो वक्खामि, नो दोसन्तरोति मेत्तचित्तं उपट्ठापेत्वा वक्खामि, न दुट्ठचित्तो हुत्वा. सच्चे च अकुप्पे चाति वचीसच्चे च अकुप्पताय च. चुदितकेन हि सच्चञ्च वत्तब्बं, कोपो च न कातब्बो, अत्तना च न कुच्छितब्बं, परो च न घट्टेतब्बोति अत्थो.
इमस्मिं ठाने “सङ्घेन ओतिण्णानोतिण्णं जानितब्बं– अनुविज्जकेन येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति, तथा तं अधिकरणं वूपसमेतब्बन्”ति वत्तब्बं. वुत्तञ्हेतं चोदनाकण्डे (परि. 363) “चोदकेन कथं पटिपज्जितब्बं? चुदितकेन कथं पटिपज्जितब्बं? सङ्घेन कथं पटिपज्जितब्बं? अनुविज्जकेन कथं पटिपज्जितब्बं? चोदकेन कथं पटिपज्जितब्बन्ति? चोदकेन पञ्चसु धम्मेसु पतिट्ठाय परो चोदेतब्बो. कालेन वक्खामि नो अकालेन, भूतेन वक्खामि नो अभूतेन, सण्हेन वक्खामि नो फरुसेन, अत्थसञ्हितेन वक्खामि नो अनत्थसञ्हितेन, मेत्तचित्तो वक्खामि नो दोसन्तरोति. चोदकेन एवं पटिपज्जितब्बं. चुदितकेन कथं पटिपज्जितब्बन्ति? चुदितकेन द्वीसु धम्मेसु पतिट्ठातब्बं सच्चे च अकुप्पे च. चुदितकेन एवं पटिपज्जितब्बं. सङ्घेन कथं पटिपज्जितब्बन्ति? सङ्घेन ओतिण्णानोतिण्णं जानितब्बं. सङ्घेन एवं पटिपज्जितब्बं. अनुविज्जकेन कथं पटिपज्जितब्बन्ति? अनुविज्जकेन येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति, तथा तं अधिकरणं वूपसमेतब्बं. अनुविज्जकेन एवं पटिपज्जितब्बन्”ति.
अट्ठकथायम्पि (परि. अट्ठ. 362-363) “चोदनाय को आदीति-आदिपुच्छानं विस्सज्जने सच्चे अकुप्पे चाति एत्थ सच्चे पतिट्ठातब्बं अकुप्पे च, यं कतं वा अकतं वा, तदेव वत्तब्बं, न चोदके वा अनुविज्जके वा सङ्घे वा कोपो उप्पादेतब्बो. ओतिण्णानोतिण्णं जानितब्बन्ति ओतिण्णञ्च अनोतिण्णञ्च वचनं जानितब्बं. तत्रायं जाननविधि– एत्तका चोदकस्स पुब्बकथा, एत्तका पच्छिमकथा, एत्तका चुदितकस्स पुब्बकथा, एत्तका पच्छिमकथाति जानितब्बा. चोदकस्स पमाणं गण्हितब्बं, चुदितकस्स पमाणं गण्हितब्बं, अनुविज्जकस्स पमाणं गण्हितब्बं. अनुविज्जको अप्पमत्तकम्पि अहापेन्तो ‘आवुसो, समन्नाहरित्वा उजुं कत्वा आहरा’ति वत्तब्बो, सङ्घेन एवं पटिपज्जितब्बं. येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मतीति एत्थ धम्मोति भूतं वत्थु. विनयोति चोदना चेव सारणा च. सत्थुसासनन्ति ञत्तिसम्पदा चेव अनुस्सावनसम्पदा च. एतेन हि धम्मेन च विनयेन च सत्थुसासनेन च अधिकरणं वूपसम्मति, तस्मा अनुविज्जकेन भूतेन वत्थुना चोदेत्वा आपत्तिं सारेत्वा ञत्तिसम्पदाय चेव अनुस्सावनसम्पदाय च तं अधिकरणं वूपसमेतब्बं, अनुविज्जकेन एवं पटिपज्जितब्बन्”ति आगतं, तस्मा वत्तब्बमेत्तकं द्वयन्ति.
एवं एकदेसेन चोदनाकण्डनयं दस्सेत्वा इदानि एकदेसेनेव महासङ्गामनयं दस्सेन्तो “अनुविज्जकेन चोदको पुच्छितब्बो”ति-आदिमाह. तत्थ यं खो त्वं, आवुसो, इमं भिक्खुं चोदेसि, किम्हि नं चोदेसीति चोदनासामञ्ञतो वुत्तं, पाळियं (महाव. 237) पन पवारणट्ठपनवसेन चोदनं सन्धाय “यं खो त्वं, आवुसो, इमस्स भिक्खुनो पवारणं ठपेसी”ति वुत्तं. सेसं सुविञ्ञेय्यमेव.
एवं एकदेसेन महासङ्गामनयं दस्सेत्वा इदानि एकदेसेनेव चूळसङ्गामनयं दस्सेतुं “सङ्गामावचरेन भिक्खुना”ति-आदिमाह. तत्थ सङ्गामावचरेन भिक्खुनाति सङ्गामो वुच्चति अधिकरणविनिच्छयत्थाय सङ्घसन्निपातो. तत्र हि अत्तपच्चत्थिका चेव सासनपच्चत्थिका च उद्धम्मं उब्बिनयं सत्थुसासनं दीपेन्ता समोसरन्ति वेसालिका वज्जिपुत्तका विय. यो भिक्खु तेसं पच्चत्थिकानं लद्धिं मद्दित्वा सकवाददीपनत्थाय तत्थ अवचरति, अज्झोगाहेत्वा विनिच्छयं पवत्तेति, सो सङ्गामावचरो नाम यसत्थेरो विय, तेन सङ्गामावचरेन भिक्खुना सङ्घं उपसङ्कमन्तेन नीचचित्तेन सङ्घो उपसङ्कमितब्बो. नीचचित्तेनाति मानद्धजं निपातेत्वा निहतमानचित्तेन रजोहरणसमेनाति पादपुञ्छनसमेन, यथा रजोहरणस्स संकिलिट्ठे वा असंकिलिट्ठे वा पादे पुञ्छियमाने नेव रागो न दोसो, एवं इट्ठानिट्ठेसु अरज्जन्तेन अदुस्सन्तेनाति अत्थो. यथापतिरूपे आसनेति यथापतिरूपं आसनं ञत्वा अत्तनो पापुणनट्ठाने थेरानं भिक्खूनं पिट्ठिं अदस्सेत्वा निसीदितब्बं.
अनानाकथिकेनाति नानाविधं तं तं अनत्थकथं अकथेन्तेन. अतिरच्छानकथिकेनाति दिट्ठसुतमुतम्पि राजकथादिकं तिरच्छानकथं अकथेन्तेन. सामं वा धम्मो भासितब्बोति सङ्घसन्निपातट्ठाने कप्पियाकप्पियसन्निस्सिता वा रूपारूपपरिच्छेदसमथचारविपस्सनाचारट्ठाननिसज्जवत्तादिनिस्सिता वा कथा धम्मो नाम. एवरूपो धम्मो सयं वा भासितब्बो, परो वा अज्झेसितब्बो. यो भिक्खु तथारूपिं कथं कथेतुं पहोति, सो वत्तब्बो “आवुसो, सङ्घमज्झम्हि पञ्हे उप्पन्ने त्वं कथेय्यासी”ति. अरियो वा तुण्हीभावो नातिमञ्ञितब्बोति अरिया तुण्ही निसीदन्ता न बालपुथुज्जना विय निसीदन्ति, अञ्ञतरं कम्मट्ठानं गहेत्वाव निसीदन्ति. इति कम्मट्ठानमनसिकारवसेन तुण्हीभावो अरियो तुण्हीभावो नाम, सो नातिमञ्ञितब्बो, “किं कम्मट्ठानानुयोगेना”ति नावजानितब्बो, अत्तनो पतिरूपं कम्मट्ठानं गहेत्वाव निसीदितब्बन्ति अत्थो.
न उपज्झायो पुच्छितब्बोति “को नाम तुय्हं उपज्झायो”ति न पुच्छितब्बो. एस नयो सब्बत्थ. न जातीति “खत्तियजातियो त्वं ब्राह्मणजातियो”ति एवं जाति न पुच्छितब्बा. न आगमोति “दीघभाणको त्वं मज्झिमभाणको”ति एवं आगमो न पुच्छितब्बो. कुलपदेसोपि खत्तियकुलादिवसेनेव वेदितब्बो. अत्रस्स पेमं वा दोसो वाति तत्र पुग्गले एतेसं कारणानं अञ्ञतरवसेन पेमं वा भवेय्य दोसो वा.
नो परिसकप्पिकेनाति परिसकप्पकेन परिसानुविधायकेन न भवितब्बं, यं परिसाय रुच्चति, तदेव चेतेत्वा कप्पेत्वा न कथेतब्बन्ति अत्थो. न हत्थमुद्दा दस्सेतब्बाति कथेतब्बे च अकथेतब्बे च सञ्ञाजननत्थं हत्थविकारो न कातब्बो.
अत्थं अनुविधियन्तेनाति विनिच्छयपटिवेधमेव सल्लक्खेन्तेन, “इदं सुत्तं उपलब्भति, इमस्मिं विनिच्छये इदं वक्खामी”ति एवं परितुलयन्तेन निसीदितब्बन्ति अत्थो. न च आसना वुट्ठातब्बन्ति न आसना वुट्ठाय सन्निपातमण्डले विचरितब्बं. विनयधरे हि उट्ठिते सब्बा परिसा वुट्ठहन्ति, तस्मा न वुट्ठातब्बं. न वीतिहातब्बन्ति न विनिच्छयो हापेतब्बो. न कुम्मग्गो सेवितब्बोति न आपत्ति दीपेतब्बा. असाहसिकेन भवितब्बन्ति न सहसा कारिना भवितब्बं, न सहसा दुरुत्तवचनं कथेतब्बन्ति अत्थो. वचनक्खमेनाति दुरुत्तवाचं खमनसीलेन. हितपरिसक्किनाति हितेसिना हितगवेसिना करुणा च करुणापुब्बभागो च उपट्ठापेतब्बोति अयं पदद्वयेपि अधिप्पायो. अनसुरुत्तेनाति न असुरुत्तेन, असुरुत्तं वुच्चति विग्गाहिककथासङ्खातं असुन्दरवचनं, तं न कथेतब्बन्ति अत्थो. अत्ता परिग्गहेतब्बोति “विनिच्छिनितुं वूपसमेतुं सक्खिस्सामि नु खो, नो”ति एवं अत्ता परिग्गहेतब्बो, अत्तनो पमाणं जानितब्बन्ति अत्थो. परो परिग्गहेतब्बोति “लज्जिया नु खो अयं परिसा सक्का सञ्ञापेतुं, उदाहु नो”ति एवं परो परिग्गहेतब्बो. चोदको परिग्गहेतब्बोति “धम्मचोदको नु खो, नो”ति एवं परिग्गहेतब्बो. चुदितको परिग्गहेतब्बोति “धम्मचुदितको नु खो, नो”ति एवं परिग्गहेतब्बो. अधम्मचोदको परिग्गहेतब्बोति तस्स पमाणं जानितब्बं. सेसेसुपि एसेव नयो.
वुत्तं अहापेन्तेनाति चोदकचुदितकेहि वुत्तवचनं अहापेन्तेन. अवुत्तं अपकासेन्तेनाति अनोसटं वत्थुं अपकासेन्तेन. मन्दो हासेतब्बोति मन्दो मोमूळ्हो पग्गण्हितब्बो, “ननु त्वं कुलपुत्तो”ति उत्तेजेत्वा अनुयोगवत्तं कथापेत्वा तस्स अनुयोगो गण्हितब्बो. भीरु अस्सासेतब्बोति यस्स सङ्घमज्झं वा गणमज्झं वा अनोसटपुब्बत्ता सारज्जं उप्पज्जति, तादिसो “मा भायि, विस्सत्थो कथयाहि, मयं ते उपत्थम्भा भविस्सामा”ति वत्वापि अनुयोगवत्तं कथापेतब्बो. चण्डो निसेधेतब्बोति अपसारेतब्बो तज्जेतब्बो. असुचि विभावेतब्बोति अलज्जिं पकासेत्वा आपत्तिं देसापेतब्बो. उजुमद्दवेनाति यो भिक्खु उजु सीलवा कायवङ्कादिरहितो, सो मद्दवेनेव उपचरितब्बो. धम्मेसु च पुग्गलेसु चाति एत्थ यो धम्मगरुको होति, न पुग्गलगरुको, अयमेव धम्मेसु च पुग्गलेसु च मज्झत्तोति वेदितब्बो. सेसं सुविञ्ञेय्यमेव.

इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे

चोदनादिविनिच्छयकथालङ्कारो नाम

एकतिंसतिमो परिच्छेदो.