सुद्धन्तपरिवासकथा

242. सुज्झनं सुद्धो, को सो? आपत्तिविगमो. अमति ओसानभावं गच्छतीति अन्तो, सुद्धो अन्तो यस्स परिवासस्साति सुद्धन्तो, सुद्धन्तो च सो परिवासो चाति सुद्धन्तपरिवासो,सुद्धकालं परियन्तं कत्वा असुद्धकालप्पमाणेन परिच्छिन्दित्वा कतपरिवासो.

सुद्धन्तपरिवासकथा निट्ठिता.

ओधानसमोधानपरिवासकथा

243. समोधीयते समोधानं, नानाकालिका नानावत्थुका आपत्तियो अग्घादिवसेनसमोधानं एकीकरणं समोधानेत्वा कतो परिवासो समोधानपरिवासोतिविग्गहो. कम्मवाचायं “पटिकस्सितो सङ्घेन इत्थन्नामो भिक्खु अन्तरा सम्बहुलानंआपत्तीनं अप्पटिच्छन्नानं मूलायपटिकस्सना, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतंधारयामी”ति एत्थ गत्यत्थधातुया कम्मनि च नयनत्थधातुया कम्मनि च तदत्थसम्पदानेच विभत्तिपरिणामे चाति इमेसु चतूसु ठानेसु आयादेसस्स वुत्तत्ता, पटिपुब्बकसधातुयाच नयनत्थत्ता “मूलाया”ति इदं “पटिकस्सितो”ति एत्थ कम्मं, तस्मा “पटिकस्सितो…पे…मूलाय” इति एत्तकमेव भवितब्बं, न “मूलायपटिकस्सना”ति एवं मञ्ञमाना सद्दविदुनो“पटिकस्सना”ति इदं अधिकन्ति वा वदेय्युं मक्खेय्युं वा, न पनेतं वत्तब्बं.नवपाठेसुयेव अयं पाठो सद्दलक्खणयुत्तो वा अयुत्तो वाति चिन्तेतब्बो, न पन पाळियट्ठकथादितोआगतेसु पोराणपाठेसु. तेसु पन कथं योजियमानो अयं पाठो सद्दयुत्तिया caatthayuttiy± च समन्नागतो भवेय्याति योजनाकारोयेव चिन्तेतब्बो. अयञ्च पाठोपोराणपाळिपाठोव, तस्मा “मूलायपटिकस्सना”ति इदं करणवसेन विपरिणामेत्वा“मूलायपटिकस्सनाय पटिकस्सितो”ति योजेतब्बं.
कथं पनेतस्स पोराणपाठभावो जानितब्बोति? पकरणे आगतत्ता. वुत्तञ्हि विमतिविनोदनियं(वि. वि. टी. चूळवग्ग 2.102) “पाळियं पटिकस्सितो सङ्घेन उदायि भिक्खु अन्तराएकिस्सा आपत्तिया…पे… मूलायपटिकस्सनाति इदं करणवसेन विपरिणामेत्वा मूलायपटिकस्सनाय पटिकस्सितोति योजेतब्बन्”ति. अथ वा “मूलाय पटिकस्सनामूलायपटिकस्सना”ति अलुत्तसमासवसेन उत्तरपदेन समासं कत्वा सङ्घेन इत्थन्नामोभिक्खु अन्तरा सम्बहुलानं आपत्तीनं अप्पटिच्छन्नानं हेतु paµikassito.सा मूलायपटिकस्सना खमति सङ्घस्साति योजेतब्बं. तथा हि वुत्तं तत्थेव (वि.वि. टी. चूळवग्ग 2.102) “अथ वा मूलायपटिकस्सना खमति सङ्घस्साति उत्तरपदेनसह पच्चत्तवसेनेव योजेतुम्पि वट्टती”ति.
तं देन्तेन पठमं मूलाय पटिकस्सित्वा पच्छापरिवासो दातब्बोति एत्थ तं ओधानसमोधानपरिवासंदेन्तेन पठमं तं भिक्खुं मूलाय पटिकस्सित्वा मूलदिवसे आकड्ढित्वा तस्स अन्तरापत्तियासमोधानपरिवासो दातब्बोति अत्थो. यथा किं विमतिविनोदनियं (वि. वि. µ².चूळवग्ग 2.102) “उदायिं भिक्खुं अन्तरा एकिस्सा आपत्तिया…पे… मूलाय पटिकस्सित्वातिएत्थ अन्तरा एकिस्सा आपत्तिया हेतुभूताय उदायिं भिक्खुं मूलाय पटिकस्सित्वामूलदिवसे आकड्ढित्वा तस्सा अन्तरापत्तिया समोधानपरिवासं देतूति योजना”ति वुत्तं.महासुमत्थेरवादे आविकारापेत्वा विस्सज्जेतब्बोति तस्स अतेकिच्छभावं तेनेवसङ्घस्स पाकटं कारेत्वा लज्जीगणतो वियोजनवसेन विस्सज्जेतब्बोति अत्थो.

ओधानसमोधानपरिवासकथा निट्ठिता.