द्विन्नम्पि कारणच्छाया दिस्सतीति सकवादीपरवादीनं उभिन्नम्पि कप्पियाकप्पियभावसाधकं कारणपतिरूपकच्छाया दिस्सति. तत्थ कारणच्छायाति सुत्तादीसु “कप्पियन्”ति गाहस्स, “अकप्पियन्”ति गाहस्स च निमित्तभूतेन किच्छेन पटिपादनीयं अविभूतकारणं कारणच्छाया, कारणपतिरूपकन्ति अत्थो. यदि द्विन्नम्पि कारणच्छाया दिस्सति, कस्मा अकप्पियेयेव ठातब्बन्ति आह “विनयञ्हि पत्वा”ति-आदि. “विनयं पत्वा”ति वुत्तमेवत्थं पाकटतरं कत्वा दस्सेन्तो आह “कप्पियाकप्पियविचारणं आगम्मा”ति. रुन्धितब्बन्ति-आदीसु दुब्बिञ्ञेय्यविनिच्छये कप्पियाकप्पियभावे सति “कप्पियन्”ति गहणं रुन्धितब्बं, “अकप्पियन्”ति गहणं गाळ्हं कातब्बं, अपरापरप्पवत्तं कप्पियग्गहणं सोतं पच्छिन्दितब्बं, गरुकभावसङ्खते अकप्पियेयेव ठातब्बन्ति अत्थो. अथ वा रुन्धितब्बन्ति कप्पियसञ्ञाय वीतिक्कमकारणं रुन्धितब्बं, तंनिवारणचित्तं दळ्हतरं कातब्बं. सोतं पच्छिन्दितब्बन्ति तत्थ वीतिक्कमप्पवत्ति पच्छिन्दितब्बा. गरुकभावेति अकप्पियभावेति अत्थो.
बहूहि सुत्तविनिच्छयकारणेहीति बहूहि सुत्तेहि चेव ततो आनीतविनिच्छयकारणेहि च. अथ वा सुत्तेन अट्ठकथाविनिच्छयेन च लद्धकारणेहि. अत्तनो गहणं न विस्सज्जेतब्बन्ति सकवादिना अत्तनो “अकप्पियन्”ति गहणं न विस्सज्जेतब्बन्ति अत्थो.
इदानि वुत्तमेवत्थं निगमेन्तो “एवन्”ति-आदिमाह. तत्थ योति सकवादीपरवादीसु यो कोचि. केचि पन “सकवादीसुयेव यो कोचि इधाधिप्पेतो”ति वदन्ति, एवं सन्ते “अथ पनायं कप्पियन्ति गहेत्वा कथेती”ति-आदीसु सब्बत्थ उभोपि सकवादिनोयेव सियुं हेट्ठा वुत्तस्सेव निगमनवसेन “एवन्”ति-आदिना वुत्तत्ता, तस्मा तं न गहेतब्बं. अतिरेककारणं लभतीति एत्थ सुत्तादीसु पुरिमं पुरिमं अतिरेककारणं नाम, यो वा सुत्तादीसु चतूसु बहुतरं कारणं लभति, सो अतिरेककारणं लभति नाम.
सुट्ठु पवत्ति एतस्साति, सुट्ठु पवत्तति सीलेनाति वा सुप्पवत्ति. तेनाह “सुप्पवत्तीति सुट्ठु पवत्तन्”ति. वाचाय उग्गतं वाचुग्गतं, वचसा सुग्गहितन्ति वुत्तं होति. अथ वा वाचुग्गतन्ति वाचाय उग्गतं, तत्थ निरन्तरं ठितन्ति अत्थो. सुत्ततोति इमस्स विवरणं “पाळितो”ति. एत्थ च “सुत्तं नाम सकलं विनयपिटकन्”ति वुत्तत्ता पुन सुत्ततोति तदत्थपटिपादकं सुत्ताभिधम्मपाळिवचनं अधिप्पेतं. अनुब्यञ्जनसोति इमस्स विवरणं “परिपुच्छतो च अट्ठकथातो चा”ति. पाळिं अनुगन्त्वा अत्थस्स ब्यञ्जनतो पकासनतो “अनुब्यञ्जनन्”ति हि परिपुच्छा अट्ठकथा च वुच्चति. एत्थ च अट्ठकथाय विसुं गहितत्ता “परिपुच्छा”ति थेरवादो वुत्तो. अथ वा परिपुच्छाति आचरियस्स सन्तिका पाळिया अत्थसवनं. अट्ठकथाति पाळिमुत्तकविनिच्छयो. तदुभयम्पि पाळिं अनुगन्त्वा अत्थस्स ब्यञ्जनतो “अनुब्यञ्जनन्”ति वुत्तं.
विनयेति विनयाचारे. तेनेव वक्खति “विनयं अजहन्तो अवोक्कमन्तो”ति-आदि. तत्थ पतिट्ठानं नाम सञ्चिच्च आपत्तिया अनापज्जनादिना होतीति आह “लज्जिभावेन पतिट्ठितो”ति, तेन लज्जी होतीति वुत्तं होति. विनयधरस्स लक्खणे वत्तब्बे किं इमिना लज्जिभावेनाति आह “अलज्जी ही”ति-आदि. तत्थ बहुस्सुतोपीति इमिना पठमलक्खणसमन्नागमं दस्सेति. लाभगरुकतायाति इमिना विनये ठितताय अभावे पठमलक्खणयोगा किच्चकरो न होति, अथ खो अकिच्चकरो अनत्थकरो एवाति दस्सेति. सङ्घभेदस्स पुब्बभागे पवत्तकलहस्सेतं अधिवचनं सङ्घराजीति. कुक्कुच्चकोति अणुमत्तेसुपि वज्जेसु भयदस्सनवसेन कुक्कुच्चं उप्पादेन्तो. तन्तिं अविसंवादेत्वाति पाळिं अञ्ञथा अकत्वा. अवोक्कमन्तोति अनतिक्कमन्तो.
वित्थुनतीति अत्थं अदिस्वा नित्थुनति, वित्थम्भति वा. विप्फन्दतीति कम्पति. सन्तिट्ठितुं न सक्कोतीति एकस्मिंयेव अत्थे पतिट्ठातुं न सक्कोति. तेनाह “यं यं परेन वुच्चति, तं तं अनुजानाती”ति. सकवादं छड्डेत्वा परवादं गण्हातीति “उच्छुम्हि कसटं यावजीविकं, रसो सत्ताहकालिको, तदुभयविनिमुत्तो च उच्छु नाम विसुं नत्थि, तस्मा उच्छुपि विकाले वट्टती”ति परवादिना वुत्ते तम्पि गण्हाति. एकेकलोमन्ति पलितं सन्धाय वुत्तं. यम्हीति यस्मिं पुग्गले. परिक्खयं परियादानन्ति अत्थतो एकं.
आचरियपरम्पराति आचरियानं विनिच्छयपरम्परा. तेनेव वक्खति “अत्तनोमतिं पहाय…पे… यथा आचरियो च आचरियाचरियो च पाळिञ्च परिपुच्छञ्च वदन्ति, तथा ञातुं वट्टती”ति. न हि आचरियानं नाममत्ततो परम्परजानने पयोजनं अत्थि. पुब्बापरानुसन्धितोति पुब्बवचनस्स अपरवचनेन सह अत्थसम्बन्धजाननतो. अत्थतोति सद्दत्थपिण्डत्थ-अधिप्पेतत्थादितो. कारणतोति तदत्थुपपत्तितो. आचरियपरम्परन्ति इमस्सेव वेवचनं “थेरवादङ्गन्”ति, थेरपटिपाटिन्ति अत्थो. द्वे तयो परिवट्टाति द्वे तयो परम्परा.
इमेहि च पन तीहि लक्खणेहीति एत्थ पठमेन लक्खणेन विनयस्स सुट्ठु उग्गहितभावो वुत्तो, दुतियेन तत्थ लज्जिभावेन चेव अचलताय च सुप्पतिट्ठितता, ततियेन पाळि-अट्ठकथासु सरूपेन अनागतानम्पि तदनुलोमतो आचरियेहि दिन्ननयतो विनिच्छिनितुं समत्थता. ओतिण्णे वत्थुस्मिन्ति चोदनावसेन वीतिक्कमवत्थुस्मिं सङ्घमज्झे ओतिण्णे. चोदकेन च चुदितकेन च वुत्ते वत्तब्बेति एवं ओतिण्णवत्थुं निस्साय चोदकेन “दिट्ठं सुतन्”ति-आदिना, चुदितकेन “अत्थी”ति-आदिना च यं वत्तब्बं, तस्मिं वत्तब्बे वुत्तेति अत्थो. वत्थु ओलोकेतब्बन्ति तस्स तस्स सिक्खापदस्स वत्थु ओलोकेतब्बं. “तिणेन वा पण्णेन वा…पे… यो आगच्छेय्य, आपत्ति दुक्कटस्सा”ति हिदं निस्सग्गिये अञ्ञातकविञ्ञत्तिसिक्खापदस्स (पारा. 517) वत्थुस्मिं पञ्ञत्तं.
थुल्लच्चयदुब्भासितापत्तीनं मातिकाय अनागतत्ता “पञ्चन्नं आपत्तीनं अञ्ञतरन्”ति वुत्तं. तिकदुक्कटन्ति “अनुपसम्पन्ने उपसम्पन्नसञ्ञी उज्झायति खीयति, आपत्ति दुक्कटस्सा”ति-आदिना (पाचि. 106) आगतं तिकदुक्कटं. अञ्ञतरं वा आपत्तिन्ति “काले विकालसञ्ञी, आपत्ति दुक्कटस्स, काले वेमतिको, आपत्ति दुक्कटस्सा”ति-आदिकं (पाचि. 250) दुकदुक्कटं सन्धाय वुत्तं.
अन्तरापत्तिन्ति एत्थ तस्मिं तस्मिं सिक्खापदे आगतवत्थुवीतिक्कमं विना अञ्ञस्मिं वत्थुवीतिक्कमे निदानतो पभुति विनीतवत्थुपरियोसाना अन्तरन्तरा वुत्ता आपत्ति. इध पन “वत्थुं ओलोकेती”ति विसुं गहितत्ता तदवसेसा अन्तरापत्तीति गहिता. पटिलातं उक्खिपतीति इदम्पि विसिब्बनसिक्खापदे (पाचि. 350) आगतं, तत्थ डय्हमानं अलातं अग्गिकपालादितो बहि पतितं अविज्झातमेव पटि-उक्खिपति, पुन यथाठाने ठपेतीति अत्थो. विज्झातं पन पटिक्खिपन्तस्स पाचित्तियमेव.
अनापत्तिन्ति एत्थ अन्तरन्तरा वुत्ता अनापत्तिपि अत्थि, “अनापत्ति, भिक्खवे, इद्धिमस्स इद्धिविसये”ति-आदि विय सापि सङ्गय्हति. सिक्खापदन्तरेसूति विनीतवत्थुं अन्तोकत्वा एकेकस्मिं सिक्खापदन्तरे.
पाराजिकापत्तीति न वत्तब्बन्ति इदं आपन्नपुग्गलेन लज्जिधम्मे ठत्वा यथाभूतं आविकरणेपि दुब्बिनिच्छयं अदिन्नादानादिं सन्धाय वुत्तं. यं पन मेथुनादीसु विजाननं, तं वत्तब्बमेव. तेनाह “मेथुनधम्मवीतिक्कमो ही”ति-आदि. यो पन अलज्जिताय पटिञ्ञं अदत्वा विक्खेपं करोति, तस्स आपत्ति न सक्का ओळारिकापि विनिच्छिनितुं. याव सो यथाभूतं नाविकरोति, सङ्घस्स च आपत्तिसन्देहो न विगच्छति, ताव नासितकोव भविस्सति. सुखुमाति अत्तनोपि दुविञ्ञेय्यसभावस्स लहुपरिवत्तिनो चित्तस्स सीघपरिवत्तिताय वुत्तं. सुखुमाति वा चित्तपरिवत्तिया सुखुमताय सुखुमा. तेनाह “चित्तलहुका”ति, चित्तं विय लहुकाति अत्थो. अथ वा चित्तं लहु सीघपरिवत्ति एतेसन्ति चित्तलहुका. तेति ते वीतिक्कमे. तंवत्थुकन्ति ते अदिन्नादानमन-उस्सविग्गहवीतिक्कमा वत्थु अधिट्ठानं कारणमेतस्साति तंवत्थुकं.
यं आचरियो भणति, तं करोहीति-आदि सब्बं लज्जीपेसलं कुक्कुच्चकमेव सन्धाय वुत्तं. यो याथावतो पकासेत्वा सुद्धिमेव गवेसति, तेनपि. पाराजिकोसीति न वत्तब्बोति अनापत्तिकोटियापि सङ्कियमानत्ता वुत्तं. तेनेव “पाराजिकच्छाया”ति वुत्तं. “सीलानि सोधेत्वाति यंवत्थुकं कुक्कुच्चं उप्पन्नं, तं अमनसिकरित्वा अवसेससीलानि सोधेत्वा”ति सारत्थदीपनियं (सारत्थ. टी. 2.45) वुत्तं, विमतिविनोदनियं (वि. वि. टी. 1.45) पन “सीलानि सोधेत्वाति यस्मिं वीतिक्कमे पाराजिकासङ्का वत्तति, तत्थ पाराजिकाभावपक्खं गहेत्वा देसनावुट्ठानगामिनीनं आपत्तीनं सोधनवसेन सीलानि सोधेत्वा”ति. पाकटभावतो सुखवलञ्जताय च “द्वत्तिंसाकारं ताव मनसि करोही”ति वुत्तं, उपलक्खणवसेन वा. अञ्ञस्मिं कम्मट्ठाने कतपरिचयेन तमेव मनसि कातब्बं. यं किञ्चि वा अभिरुचितं मनसि कातुं वट्टतेव. कम्मट्ठानं घटयतीति अन्तरन्तरा खण्डं अदस्सेत्वा चित्तेन सद्धिं आरम्मणभावेन चिरकालं घटयति. सङ्खारा पाकटा हुत्वा उपट्ठहन्तीति विपस्सनाकम्मट्ठानिको चे, तस्स सङ्खारा पाकटा हुत्वा उपट्ठहन्ति.
सचे कतपाराजिकवीतिक्कमो भवेय्य, तस्स सतिपि असरितुकामताय विप्पटिसारवत्थुवसेन पुनप्पुनं तं उपट्ठहतीति चित्तेकग्गतं न विन्दति. तेन वुत्तं “कम्मट्ठानं न घटयती”ति-आदि. कम्मट्ठानं न घटयतीति चित्तक्खोभादिबहुलस्स सुद्धसीलस्सपि चित्तं न समाधियति, तं इध पाराजिकमूलन्ति न गहेतब्बं. कतपापमूलकेन विप्पटिसारेनेवेत्थ चित्तस्स असमाधियनं सन्धाय “कम्मट्ठानं न घटयती”ति-आदि वुत्तं. तेनाह “विप्पटिसारग्गिना”ति-आदि. अत्तनाति चित्तेन करणभूतेन पुग्गलो कत्ता जानाति, पच्चत्ते वा करणवचनं, अत्ता सयं जानातीति अत्थो. अञ्ञा च देवता जानन्तीति आरक्खदेवताहि अञ्ञा परचित्तविदुनियो देवता जानन्ति.
इमस्मिं ठाने पण्डितेहि विचारेतब्बं कारणं अत्थि. कथं? इदानि एकच्चे विनयधरा पठमपाराजिकविसये वत्थुम्हि ओतिण्णे इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा चोदियमाने चुदितकं भिक्खुं पुच्छित्वा पटिञ्ञाय अदीयमानाय तं भिक्खुं सुसाने एककमेव सयापेन्ति, एवं सयापियमानो सो भिक्खु सचे भयसन्तासविरहितो सब्बरत्तिं तस्मिं सुसाने सयितुं वा निसीदितुं वा सक्कोति, तं “परिसुद्धो एसो”ति विनिच्छिनन्ति. सचे पन भयसन्तासप्पत्तो सब्बरत्तिं सयितुं वा निसीदितुं वा न सक्कोति, तं “असुद्धो”ति विनिच्छिनन्ति, तं अयुत्तं विय दिस्सति. कस्माति चे? अट्ठकथाय विरुद्धोति, अट्ठकथायं दुतियततियपाराजिकविसये एव तथारूपो विचारो वुत्तो, न पठमचत-उत्थपाराजिकविसये. वुत्तञ्हि तत्थ “मेथुनधम्मवीतिक्कमो हि उत्तरिमनुस्सधम्मवीतिक्कमो च ओळारिको, अदिन्नादानमनुस्सविग्गहवीतिक्कमा पन सुखुमा चित्तलहुका, ते सुखुमेनेव आपज्जति, सुखुमेन रक्खति, तस्मा विसेसेन तंवत्थुकं कुक्कुच्चं पुच्छियमानो”ति. ݲकायञ्च (सारत्थ. टी. 2.45) वुत्तं “तंवत्थुकन्ति ते अदिन्नादानमनुस्सविग्गहवीतिक्कमा वत्थु अधिट्ठानं कारणमेतस्साति तंवत्थुकन्”ति, इदम्पि एकं कारणं.