पमादपाठवसेन आचरियवादस्स सुत्तानुलोमेन असंसन्दनापि सियाति आह “इतरो न गहेतब्बो”ति. समेन्तमेव गहेतब्बन्ति ये सुत्तेन संसन्दन्ति, एवरूपाव अत्था महापदेसतो उद्धरितब्बाति दस्सेति तथा तथा उद्धट-अत्थानंयेव सुत्तानुलोमत्ता. तेनाह “सुत्तानुलोमतो हि सुत्तमेव बलवतरन्”ति. अथ वा सुत्तानुलोमस्स सुत्तेकदेसत्तेपि सुत्ते विय “इदं कप्पति, इदं न कप्पती”ति परिच्छिन्दित्वा आहच्चभासितं किञ्चि नत्थीति आह “सुत्ता…पे… बलवतरन्”ति. अप्पटिवत्तियन्ति अप्पटिबाहियं. कारकसङ्घसदिसन्ति पमाणत्ता सङ्गीतिकारकसङ्घसदिसं. “बुद्धानं ठितकालसदिसन्”ति इमिना बुद्धानंयेव कथितधम्मभावं दस्सेति, धरमानबुद्धसदिसन्ति वुत्तं होति. सुत्ते हि पटिबाहिते बुद्धोव पटिबाहितो होति. “सकवादी सुत्तं गहेत्वा कथेतीति सकवादी अत्तनो सुत्तं गहेत्वा वोहरति. परवादी सुत्तानुलोमन्ति अञ्ञनिकायवादी अत्तनो निकाये सुत्तानुलोमं गहेत्वा कथेती”ति सारत्थदीपनियं (सारत्थ. टी. 2.45) वुत्तं.विमतिविनोदनियं (वि. वि. टी. 1.45) पन “सकवादी सुत्तं गहेत्वा कथेतीति-आदीसु यो यथाभूतमत्थं गहेत्वा कथनसीलो, सो सकवादी. सुत्तन्ति सङ्गीतित्तयारुळ्हं पाळिवचनं. परवादीति महाविहारवासी वा होतु अञ्ञनिकायवासी वा, यो विपरीततो अत्थं गहेत्वा कथनसीलो, सोव इध ‘परवादी’ति वुत्तो. सुत्तानुलोमन्ति सङ्गीतित्तयारुळ्हं वा अनारुळ्हं वा यं किञ्चि विपल्लासतो वा वञ्चनाय वा ‘सङ्गीतित्तयागतमिदन्’ति दस्सियमानं सुत्तानुलोमं. केचि ‘अञ्ञनिकाये सुत्तानुलोमन्’ति वदन्ति, तं न युत्तं सकवादीपरवादीनं उभिन्नम्पि सङ्गीतित्तयारुळ्हसुत्तादीनमेव गहेतब्बतो. तथा हि वक्खति ‘तिस्सो सङ्गीतियो आरुळ्हं पाळि-आगतं पञ्ञायति, गहेतब्बन्’ति-आदि (पारा. अट्ठ. 1.45). न हि सकवादी अञ्ञनिकायसुत्तादिं पमाणतो गण्हाति. येन तेसु सुत्तादीसु दस्सितेसु तत्थ ठातब्बं भवेय्य, वक्खति च ‘परो तस्स अकप्पियभावसाधकं सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेति…पे… साधूति सम्पटिच्छित्वा अकप्पियेयेव ठातब्बन्’ति (पारा. अट्ठ. 1.45), तस्मा परवादिनापि सङ्गीतित्तये अनारुळ्हम्पि अनारुळ्हमिच्चेव दस्सीयति, केवलं तस्स तस्स सुत्तादिनो सङ्गीतित्तये अनागतस्स कूटता, आगतस्स च ब्यञ्जनच्छायाय अञ्ञथा अधिप्पाययोजना च विसेसा, तत्थ च यं कूटं, तं अपनीयति. यं अञ्ञथा योजितं, तं तस्स विपरीततादस्सनत्थं तदञ्ञेन सुत्तादिना संसन्दना करीयति. यो पन परवादिना गहितो अधिप्पायो सुत्तन्तादिना संसन्दति, सो सकवादिनापि अत्तनो गाहं विस्सज्जेत्वा गहेतब्बोति उभिन्नम्पि सङ्गीतित्तयागतमेव सुत्तं पमाणन्ति वेदितब्बं. तेनेव कथावत्थुपकरणे ‘सकवादे पञ्च सुत्तसतानि परवादे पञ्चा’ति, सुत्तसहस्सम्पि अधिप्पायग्गहणनानत्तेन सङ्गीतित्तयागतमेव गहितं, न निकायन्तरे”ति वुत्तं.वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक 45) पन “परवादीति अम्हाकं समयविजाननको अञ्ञनिकायिकोति वुत्तं. परवादी सुत्तानुलोमन्ति कथं? ‘अञ्ञत्र उदकदन्तपोना’ति सुत्तं सकवादिस्स, तदनुलोमतो नाळिकेरफलस्स उदकम्पि उदकमेव होतीति परवादी च.
‘नाळिकेरस्स यं तोयं, पुराणं पित्तवड्ढनं;
तमेव तरुणं तोयं, पित्तघं बलवड्ढनन्’ति.–
एवं परवादिना वुत्ते सकवादी धञ्ञफलस्स गतिकत्ता, आहारत्थस्स च फरणतो ‘यावकालिकमेव तन्’ति वदन्तो पटिक्खिपती”ति. खेपं वा गरहं वा अकत्वाति “किं इमिना”ति खेपं पटिक्खेपं छड्डनं वा “किमेस बालो वदति, किमेस बालो जानाती”ति गरहं निन्दं वा अकत्वा. सुत्तानुलोमन्ति अत्तना अवुत्तं अञ्ञनिकाये सुत्तानुलोमं. “सुत्ते ओतारेतब्बन्ति सकवादिना सुत्ते ओतारेतब्बन्”ति सारत्थदीपनियं (सारत्थ. टी. 2.45). विमतिविनोदनियं (वि. वि. टी. 1.45) पन “सुत्ते ओतारेतब्बन्ति यस्स सुत्तस्स अनुलोमनतो इदं सुत्तानुलोमं अकासि, तस्मिं, तदनुरूपे वा अञ्ञतरस्मिं सुत्ते अत्तना गहितं सुत्तानुलोमं अत्थतो संसन्दनवसेन ओतारेतब्बं. ‘इमिना च इमिना च कारणेन इमस्मिं सुत्ते संसन्दती’ति संसन्देत्वा दस्सेतब्बन्ति अत्थो”ति वुत्तं. सुत्तस्मिंयेव ठातब्बन्ति अत्तनो सुत्तेयेव ठातब्बं. अयन्ति सकवादी. परोति परवादी. आचरियवादो सुत्ते ओतारेतब्बोति यस्स सुत्तस्स संवण्णनावसेन अयं आचरियवादो पवत्तो, तस्मिं, तादिसे च अञ्ञस्मिं सुत्ते पुब्बापर-अत्थसंसन्दनवसेन ओतारेतब्बं. गारय्हाचरियवादोति पमादलिखितो, भिन्नलद्धिकेहि च ठपितो, एस नयो सब्बत्थ.
वजिरबुद्धिटीकायं (वजिर. टी. पाराजिक 45) पन– परो आचरियवादन्ति “सुङ्कं परिहरतीति एत्थ उपचारं ओक्कमित्वा किञ्चापि परिहरति, अवहारो एवा”ति अट्ठकथावचनतो “तथा करोन्तो पाराजिकमापज्जती”ति परवादिना वुत्ते सकवादी “सुङ्कं परिहरति, आपत्ति दुक्कटस्सा”ति सुत्तं तत्थेव आगतमहा-अट्ठकथावचनेन सद्धिं दस्सेत्वा पटिसेधेति. तथा करोन्तस्स दुक्कटमेवाति. परो अत्तनोमतिन्ति एत्थ “पुरेभत्तं परसन्तकं अवहराति पुरेभत्तमेव हरिस्सामीति वायमन्तस्स पच्छाभत्तं होति, पुरेभत्तपयोगोव सो, तस्मा मूलट्ठो न मुच्चतीति तुम्हाकं थेरवादत्ता मूलट्ठस्स पाराजिकमेवा”ति परवादिना वुत्ते सकवादी “तं सङ्केतं पुरे वा पच्छा वा तं भण्डं अवहरति, मूलट्ठस्स अनापत्ती”ति सुत्तं दस्सेत्वा पटिक्खिपति.परो सुत्तन्ति “अनियतहेतुधम्मो सम्मत्तनियतहेतुधम्मस्स आरम्मणपच्चयेन पच्चयो”ति सुत्तं पट्ठाने लिखितं दस्सेत्वा “अरियमग्गस्स न निब्बानमेवारम्मणन्”ति परवादिना वुत्ते सकवादी आरम्मणत्तिकादिसुत्तानुलोमेन ओतरतीति पटिक्खिपति. सुत्तानुलोमे ओतरन्तंयेव हि सुत्तं नाम, नेतरं. तेन वुत्तं “पाळि-आगतं पञ्ञायती”ति एत्तकेनपि सिद्धे “तिस्सो सङ्गीतियो आरुळ्हं पाळि-आगतं पञ्ञायती”ति-आदि. तादिसञ्हि पमादलेखन्ति आचरियो. “अप्पमादो अमतपदं, पमादो मच्चुनो पदन्”ति (ध. प. 21) वचनतो दिन्नभोजने भुञ्जित्वा परिस्सयानि परिवज्जित्वा सतिं पच्चुपट्ठपेत्वा विहरन्तो निच्चो होतीति. एवरूपस्स अत्थस्स आरुळ्हम्पि सुत्तं न गहेतब्बं. तेन वुत्तं “नो चे तथा पञ्ञायती”ति सिद्धेपि “नो चे तथा पञ्ञायति, न ओतरति न समेतीति. बाहिरकसुत्तं वा”ति वुत्तत्ता अत्तनो सुत्तम्पि अत्थेन असमेन्तं न गहेतब्बं. परो आचरियवादन्ति-आदीसु द्वीसु नयेसु पमादलेखवसेन तत्थ तत्थ आगतट्ठकथावचनं थेरवादेहि सद्धिं योजेत्वा वेदितब्बं.अथायं आचरियवादं गहेत्वा कथेति, परो सुत्तन्ति परवादिना “मूलबीजं नाम हलिद्दि सिङ्गिवेरं वचा…पे… बीजे बीजसञ्ञी छिन्दति वा छेदापेति वा भिन्दति वा…पे… आपत्ति पाचित्तियस्सा”ति (पाचि. 91) तुम्हाकं पाठत्ता “हलिद्दिगण्ठिं छिन्दन्तस्स पाचित्तियन्”ति वुत्ते सकवादी “यानि वा पनञ्ञानि अत्थि मूले जायन्ति, मूले सञ्जायन्ती”ति-आदिं दस्सेत्वा तस्स अट्ठकथासङ्खातेन आचरियवादेन पटिक्खिपति. न हि गण्ठिम्हि गण्ठि जायतीति. परो सुत्तानुलोमन्ति परवादिना “अनापत्ति एवं अम्हाकं आचरियानं उग्गहो”ति वचनस्सानुलोमतो “अम्हाकं पोराणभिक्खू एकपासादे गब्भं थकेत्वा अनुपसम्पन्नेन सयितुं वट्टतीति तथा कत्वा आगता, तस्मा अम्हाकं वट्टतीति तुम्हेसु एव एकच्चेसु वदन्तेसु “तुम्हाकं न किञ्चि वत्तुं सक्का”ति वुत्ते सकवादी “सुत्तं सुत्तानुलोमञ्च उग्गहितकानंयेव आचरियानं उग्गहो पमाणन्”ति-आदि-अट्ठकथावचनं दस्सेत्वा पटिसेधेति. परो अत्तनोमतिन्ति “द्वारं विवरित्वा अनापुच्छा सयितेसु के मुच्चन्ती”ति एत्थ पन द्वेपि जना मुच्चन्ति– यो च यक्खगहितको, यो च बन्धित्वा निपज्जापितोति तुम्हाकं थेरवादत्ता अञ्ञे सब्बेपि यथा तथा वा निपन्नादयोपि मुच्चन्तीति पटिसेधेति.अथ पनायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तन्ति “आपत्तिं आपज्जन्ती”ति परवादिना वुत्ते सकवादी “दिवा किलन्तरूपो मञ्चे निसिन्नो पादे भूमितो अमोचेत्वाव निद्दावसेन निपज्जति, तस्स अनापत्ती”ति-आदि-अट्ठकथावचनं दस्सेत्वा एकभङ्गेन निपन्नादयोपि मुच्चन्तीति पटिसेधेति.अथायं अत्तनोमतिं गहेत्वा कथेति, परो सुत्तानुलोमन्ति “दोमनस्सम्पाहं देवानमिन्द दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पीति-आदिवचनेहि (दी. नि. 2.360) संसन्दनतो सदारपोसे दोसो तुम्हाकं नत्थि, तेन वुत्तं ‘पुत्तदारस्स सङ्गहो”ति (खु. पा. 5.6; सु. नि. 265) परवादिना वुत्ते “किञ्चापि सकवादी बहुस्सुतो न होति, अथ खो रागसहितेनेव अकुसलेन भवितब्बन्”ति पटिक्खिपति. सेसेसुपि इमिना नयेन अञ्ञथापि अनुरूपतो योजेतब्बं, इदं सब्बं उपतिस्सत्थेरादयो आहु. धम्मसिरित्थेरो पन “एत्थ परोति वुत्तो अञ्ञनिकायिको, सो पन अत्तनो सुत्तादीनियेव आहरति, तानि सकवादी अत्तनो सुत्तादिम्हि ओतारेत्वा सचे समेति, गण्हाति. नो चे, पटिक्खिपती”ति वदतीति आगतं.ननु च “सुत्तानुलोमतो सुत्तमेव बलवतरन्”ति हेट्ठा वुत्तं, इध पन “सुत्तं सुत्तानुलोमे ओतारेतब्बन्”ति-आदि कस्मा वुत्तन्ति? नायं विरोधो, “सुत्तानुलोमतो सुत्तमेव बलवतरन्”ति इदञ्हि सकमतेयेव सुत्तं सन्धाय वुत्तं. तत्थ हि सकमतिपरियापन्नमेव सुत्तादिं सन्धाय “अत्तनोमति सब्बदुब्बला, अत्तनोमतितो आचरियवादो बलवतरो, आचरियवादतो सुत्तानुलोमं बलवतरं, सुत्तानुलोमतो सुत्तमेव बलवतरन्”ति च वुत्तं. इध पन परवादिना आनीतं अञ्ञनिकाये सुत्तं सन्धाय “सुत्तानुलोमे सुत्तं ओतारेतब्बन्”ति-आदि वुत्तं, तस्मा परवादिना आनीतं सुत्तादि अत्तनो सुत्तानुलोम-आचरियवाद-अत्तनोमतीसु ओतारेत्वा समेन्तंयेव गहेतब्बं, इतरं न गहेतब्बन्ति अयं नयो इध वुच्चतीति न कोचि पुब्बापरविरोधोति अयं सारत्थदीपनियागतो (सारत्थ. टी. 2.45) नयो. विमतिविनोदनियं (वि. वि. टी. 1.45) पन “यं किञ्चि कूटसुत्तं बाहिरकसुत्तादिवचनं न गहेतब्बन्ति दस्सेतुं सुत्तं सुत्तानुलोमे ओतारेतब्बन्ति-आदि वुत्तन्”ति vutta½.बाहिरकसुत्तन्ति तिस्सो सङ्गीतियो अनारुळ्हगुळ्हवेस्सन्तरादीनि च महासङ्घिकनिकायवासीनं सुत्तानि. वेदल्लादीनन्ति आदि-सद्देन गुळ्ह-उम्मग्गादिग्गहणं वेदितब्बं इतरं गारय्हसुत्तं न गहेतब्बं. “अत्तनोमतियमेव ठातब्बन्”ति इमिना अञ्ञनिकायतो आनीतसुत्ततोपि सकनिकाये अत्तनोमतियेव बलवतराति दस्सेति. “सकवादी सुत्तं गहेत्वा कथेति, परवादी सुत्तमेवा”ति एवमादिना समानजातिकानं वसेन वारो न वुत्तो. सुत्तस्स सुत्तेयेव ओतारणं भिन्नं विय हुत्वा न पञ्ञायति, वुत्तनयेनेव च सक्का योजेतुन्ति.इदानि सकवादीपरवादीनं कप्पियाकप्पियादिभावं सन्धाय विवादे उप्पन्ने तत्थ पटिपज्जितब्बविधिं दस्सेन्तो आह “अथ पनायं कप्पियन्ति गहेत्वा कथेती”ति-आदि. अथ वा एवं सुत्तसुत्तानुलोमादिमुखेन सामञ्ञतो विवादं दस्सेत्वा इदानि विसेसतो विवादवत्थुं तब्बिनिच्छयमुखेन सुत्तादिञ्च दस्सेतुं “अथ पनायं कप्पियन्”ति-आदि वुत्तं. तत्थ सुत्ते च सुत्तानुलोमे च ओतारेतब्बन्ति सकवादिना अत्तनोयेव सुत्ते च सुत्तानुलोमे च ओतारेतब्बं. परो कारणं न विन्दतीति परवादी कारणं न लभति. सुत्ततो बहुं कारणञ्च विनिच्छयञ्च दस्सेतीति परवादी अत्तनो सुत्ततो बहुं कारणञ्च विनिच्छयञ्च आहरित्वा दस्सेति, “साधूति सम्पटिच्छित्वा अकप्पियेयेव ठातब्बन्”ति इमिना अत्तनो निकाये सुत्तादीनि अलभन्तेन सकवादिना परवादीवचनेयेव ठातब्बन्ति वदति. सुत्ते च सुत्तानुलोमे चाति एत्थ च-कारो विकप्पनत्थो, तेन आचरियवादादीनम्पि सङ्गहो. तेनाह “कारणञ्च विनिच्छयञ्च दस्सेती”ति. तत्थ कारणन्ति सुत्तादिनयं निस्साय अत्तनोमतिया उद्धटं हेतुं. विनिच्छयन्ति अट्ठकथाविनिच्छयं.