5. चीवरपटिग्गहणसिक्खापदवण्णना

508. पञ्चमे अपञ्ञत्ते सिक्खापदेति गणम्हा ओहीयनसिक्खापदे(पाचि. 691-692) अपञ्ञत्ते. कोट्ठाससम्पत्तीति केसादिपञ्चकोट्ठासानं कल्याणता.हत्थतलेयेव दस्सेत्वाति हत्थतलतो सेसकायस्स अदस्सनं दीपेति.
510. विहत्थतायाति विहतताय, अमिस्सितताय अपटिसरणतायाति अत्थो. तेनाह“समभितुन्नत्ता”ति, ब्यधितत्ताति अत्थो. परिवत्तेतब्बं परिवत्तं, तदेव पारिवत्तकं,परिवत्तेत्वा दिय्यमानन्ति अत्थो.
पुरिमसिक्खापदे विय इध द्वादसहत्थो उपचारनियमो नत्थीति आह “उपचारं मुञ्चित्वा”ति.अञ्ञत्र पारिवत्तकाति यं अन्तमसो हरीटकखण्डम्पि दत्वा वा “दस्सामी”ति आभोगंकत्वा वा परिवत्तकं गण्हाति, तं ठपेत्वा. “तं अचित्तकभावेन न समेती”tiimin± ञातिभावाजाननादीसु विय भिक्खुनीभावाजाननादिवसेनापि अचित्तकतं पकासेति.
513-4. तिकञ्च तं पाचित्तियञ्चाति तिकपाचित्तियं, पाचित्तियतिकन्ति अत्थो.पत्तत्थविकादीति अनधिट्ठानुपगं सन्धाय वदति. को पन वादो पत्तत्थविकादीसूतिमहतियापि ताव भिसिच्छविया अनधिट्ठानुपगत्ता अनापत्ति, vikappanupagapacchimappam±ºavirahitat±yaanadhiµµh±tabbesu किमेव वत्तब्बन्ति दस्सेति. पत्तत्थविकादीनि पन विकप्पनुपगपच्छिमानिगण्हितुं न वट्टति एव. पटिग्गहणं किरिया, अपरिवत्तनं अकिरिया. विकप्पनुपगचीवरता,पारिवत्तकाभावो, अञ्ञातिकाय हत्थतो गहणन्ति इमानेत्थ तीणि अङ्गानि.

चीवरपटिग्गहणसिक्खापदवण्णना निट्ठिता.