6. अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना

515. छट्ठे पटु एव पट्टो. पाळियं धम्मनिमन्तनाति समणेसु वत्तब्बाचारधम्ममत्तवसेननिमन्तना, दातुकामताय कतनिमन्तना न होतीति अत्थो. तेनेव “विञ्ञापेस्सती”तिवुत्तं. अञ्ञातक-अप्पवारिततो हि विञ्ञत्ति नाम होति.
517. “तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बन्”ति इमिना भूतगामविकोपनंअनुञ्ञातन्ति आह “नेव भूतगामपातब्यताया”ति-आदि. पठमं सुद्धचित्तेन लिङ्गंगहेत्वा पच्छा लद्धिं गण्हन्तोपि तित्थियपक्कन्तको एवाति आह “निवासेत्वापि लद्धिन गहेतब्बा”ति.
यं आवासं पठमं उपगच्छतीति एत्थापि विहारचीवरादि-अत्थाय पविसन्तेनपि तिणादीहिपटिच्छादेत्वाव गन्तब्बं, न त्वेव नग्गेन आगन्तब्बन्ति सामञ्ञतो दुक्कटस्स वुत्तत्ता.चिमिलिकाहीति पटपिलोतिकाहि. परिभोगेनेवाति अञ्ञं चीवरं अलभित्वापरिभुञ्जनेन. परिभोगजिण्णन्ति यथा तं चीवरं परिभुञ्जियमानं obhaggavibhaggat±yaas±ruppa½ होति, एवं जिण्णं.
521. अञ्ञस्सत्थायाति एत्थापि “ञातकानं पवारितानन्”ति इदं अनुवत्तति एवातिआह “अत्तनो ञातकपवारिते”ति-आदि. इध पन अञ्ञस्स अच्छिन्ननट्ठचीवरस्स atth±yaaññ±taka-अप्पवारिते विञ्ञापेन्तस्स निस्सग्गियेन अनापत्तीति अत्थो गहेतब्बो, इतरथा“ञातकानं पवारितानन्”ति इमिना विसेसो न भवेय्य. तेनेव अनन्तरसिक्खापदे वक्खति“अट्ठकथासु पन ञातकपरिवातट्ठाने…पे… पमाणमेव वट्टतीति वुत्तं, तं पाळियान समेती”ति (पारा. अट्ठ. 2.526) च “यस्मा पनिदं सिक्खापदं अञ्ञस्सत्थाय विञ्ञापनवत्थुस्मिंयेवपञ्ञत्तं, तस्मा इध ‘अञ्ञस्सत्थाया’ति न वुत्तन्”ति (पारा. अट्ठ. 2.526) च. विकप्पनुपगचीवरता,समयाभावो, अञ्ञातकविञ्ञत्ति, ताय पटिलाभोति इमानेत्थ चत्तारि अङ्गानि.

अञ्ञातकविञ्ञत्तिसिक्खापदवण्णना निट्ठिता.