4. पुराणचीवरसिक्खापदवण्णना

503-5. चतुत्थे पाळियं भत्तविस्सग्गन्ति भत्तस्स उदरे विस्सज्जनं, पवेसनं अज्झोहरणं भत्तकिच्चन्ति अत्थो, भोजनपरियोसानेन भत्तस्स विस्सज्जनन्तिपि वदन्ति.तत्थ नाम त्वन्ति सो नाम त्वं, ताय नाम त्वन्ति वा अत्थो. पिता च माता चपितरो, पितूनं पिता च माता च पितामहा, ते एव युगळट्ठेन युगो, तस्मायाव सत्तमा पितामहयुगा पितामहावट्टाति एवमेत्थ अत्थो दट्ठब्बो. एवञ्हि पितामहग्गहणेनमातामहो च पितामही मातामही च गहिताव होन्ति. सत्तमयुगतो परं “अञ्ञातका”तिवेदितब्बं. ति भिक्खुनी. पितु माता पितामही, मातु पिता मातामहो.
पयोगे पयोगे भिक्खुस्स दुक्कटन्ति “धोवा”ति आणापनवाचाय एकाय एव तदनुगुणस्ससब्बस्सापि पयोगस्स आणत्तत्ता वुत्तं.
506. तदविनाभावतो धोवनस्स “कायविकारं कत्वा”ति च “अन्तोद्वादसहत्थे”तिच वुत्तत्ता कायेन धोवापेतुकामतं अप्पकासेत्वा दानखिपनपेसनादिं करोन्तस्सच द्वादसहत्थं उपचारं मुञ्चित्वा बहि ठत्वा कायवाचाहि आणापेत्वा खिपनपेसनादिंकरोन्तस्स च अनापत्ति एव.
एकेन वत्थुनाति पठमकतेन. पञ्चसतानि पमाणं एतासन्ति पञ्चसता. भिक्खुभावतोपरिवत्तलिङ्गापि भिक्खुनी भिक्खूनं सन्तिके एकतो-उपसम्पन्ना एव.
507. तावकालिकं गहेत्वाति अत्तना कतिपाहं पारुपनादि-अत्थाय तावकालिकंयाचित्वा. पुराणचीवरता, उपचारे ठत्वा अञ्ञातिकाय भिक्खुनिया आणापनं, तस्साधोवापनादीनि चाति इमानेत्थ तीणि अङ्गानि.

पुराणचीवरसिक्खापदवण्णना निट्ठिता.