3. ततियकथिनसिक्खापदवण्णना

497. ततिये पाळियं चीवरपच्चासा निक्खिपितुन्ति चीवरपच्चासायसतिया निक्खिपितुन्ति अत्थो. निट्ठितचीवरस्मिं भिक्खुनाति एत्थ दुतियकथिने वियसामिवसेनेव करणवचनस्स अत्थो वेदितब्बो.
499-500. तुय्हं दम्मीति दिन्नन्ति “तुय्हं, भन्ते, अकालचीवरं दम्मी”ति एवं दिन्नं,एतम्पि काले आदिस्स दिन्नं नाम होतीति अधिप्पायो. इदं पन अट्ठकथावचनं, पाळियं“कालेपि आदिस्स दिन्नन्”ति इदञ्च “अकालचीवरन्”ति वचनसामञ्ञतो लब्भमानंसब्बम्पि दस्सेतुं अत्थुद्धारवसेन वुत्तं पठम-अनियते सोतस्स रहो विय. सङ्घस्स हिकालेपि आदिस्स दिन्नं अकाले उप्पन्नचीवरं विय सम्मुखीभूतेहि वुत्थवस्सेहि,अवुत्थवस्सेहि च सब्बेहिपि भाजेतब्बतासामञ्ञेन अकालचीवरं नाम होतीति दस्सनत्थंअत्थुद्धारवसेन पाळियं “कालेपि आदिस्स दिन्नन्”ति वुत्तं, न पन “ततो भाजेत्वालद्धचीवरम्पि अकाले लद्धचीवरम्पि वुत्थवस्सानं एकमासपरिहारं, पञ्चमासपरिहारंवा न लभति, पच्चासाचीवरे असति दसाहपरिहारमेव लभती”ति दस्सनत्थं वुत्तं, अट्ठकथायम्पि“आदिस्स दिन्नन्”ति वचनसामञ्ञतो लब्भमानं सब्बं अत्थुद्धारवसेन दस्सेतुं “एकपुग्गलस्सवा इदं तुय्हं दम्मीति दिन्नन्”ति वुत्तं, न पन तथालद्धं वा अकाले लद्धं वा अनत्थतकथिनानंदसाहब्भन्तरे अधिट्ठातब्बन्ति दस्सेतुन्ति वेदितब्बं इतरथा पाळि-अट्ठकथाहि विरुज्झनतो.तथा हि अच्चेकचीवरसिक्खापदे अकाले उप्पन्नम्पि अच्चेकचीवरं “यावचीवरकालसमयंनिक्खिपितब्बन्”ति (पारा. 648) वुत्तं, तस्स अट्ठकथायञ्च “पवारणमासस्स जुण्हपक्खपञ्चमियंउप्पन्नस्स अच्चेकचीवरस्स अनत्थते कथिने एकादसदिवसाधिको मासो, अत्थते कथिनेएकादसदिवसाधिका पञ्च मासा च परिहारो वुत्तो, तमेव परिहारं सन्धाय ‘छट्ठितोपट्ठाय पन उप्पन्नं अनच्चेकचीवरम्पि पच्चुद्धरित्वा ठपितचीवरम्पि एतं परिहारं लभतियेवा’ति(पारा. अट्ठ. 2.646-649) वुत्तं. तस्मा कालेपि अकालेपि च यथातथा लद्धं अतिरेकचीवरंवुत्थवस्सानं एकमासं, पञ्चमासं वा यथारहं परिहारं लभति एवाति गहेतब्बं.
एवं पन अवत्वा पदभाजनं वुत्तन्ति सम्बन्धो. तत्थ एवन्ति यं अट्ठकथायं “ततो चेउत्तरी”ति इमस्स मासपरमतो उत्तरीति अत्थो वुत्तो, तं परामसति.पदभाजनियं एवमत्थं अवत्वा अञ्ञथा अत्थो वुत्तोति अधिप्पायो. ताव उप्पन्नं पच्चासाचीवरन्तिपच्चत्तवचनं. “मूलचीवरन्”ति इदं उपयोगवचनं. अत्तनो गतिकं करोतीतिअनन्तरा दुतियदिवसादीसु उप्पन्नं पच्चासाचीवरं मासपरमं मूलचीवरं ठपेतुं अदत्वाअत्तनो दसाहपरमताय एव पतिट्ठापेतीति अत्तनो गतिकं करोतीति. ततो उद्धं मूलचीवरन्तिएत्थ पन मूलचीवरन्ति पच्चत्तवचनं. तञ्हि वीसतिमदिवसतो उद्धं dv±v²satimadivas±d²suuppanna½ पच्चासाचीवरं अत्तना सद्धिं एकतो सिब्बेत्वा घटितं दसाहपरमं गन्तुं अदत्वानवाहपरमतादिवसेन अत्तनो गतिकं करोति, एकतो असिब्बेत्वा विसुं ठपितं पनपच्चासाचीवरं दसाहपरममेव.
पाळियं दसाहाति दसाहेन. एकादसे उप्पन्नेति-आदीसु एकादसाहे उप्पन्नेति-आदिनाअत्थो, अयमेव वा पाठो गहेतब्बो. एकवीसे उप्पन्ने…पे… नवाहा कारेतब्बन्ति-आदिपच्चासाचीवरस्स उप्पन्नदिवसं ठपेत्वा वुत्तं. तेनेव “तिंसे…पे… tadahevaadhiµµh±tabban”ति वुत्तं. “अञ्ञं पच्चासाचीवरं…पे… कारेतब्बन्”ति इदंसतिया एव पच्चासाय वुत्तं. सचे पन “इतो पट्ठाय चीवरं न लभिस्सामी”ति इच्छितट्ठानतोपच्चासाय उपच्छिन्नाय अञ्ञत्थापि येन केनचि उपायेन पच्चासं उप्पादेति, मूलचीवरंन अधिट्ठातब्बं, सब्बथा पच्चासाय उपच्छिन्नाय दसाहातिक्कन्तं मूलचीवरं तदहेव अधिट्ठातब्बं.पच्चासाचीवरम्पि परिक्खारचोळं अधिट्ठातब्बन्ति पठमतरं उप्पन्नं विसभागं सन्धायवदति. अञ्ञमञ्ञन्ति अञ्ञं अञ्ञं, अयमेव वा पाठो. अङ्गं पनेत्थ पठमकथिने वुत्तसदिसमेव.केवलञ्हि तत्थ दसाहातिक्कमो, इध मासातिक्कमोति अयं विसेसो.

ततियकथिनसिक्खापदवण्णना निट्ठिता.