2. उदोसितसिक्खापदवण्णना

473. दुतिये अविप्पवासेति अविप्पवासे निप्फादेतब्बे, विप्पवासदोसाभावे साधेतब्बेकत्तब्बा सम्मुतीति अत्थो.
475. पटिसिद्धपरियापन्नेनाति विप्पवसितुं पटिसिद्धेसु तीसु चीवरेसुअन्तोगधेन, एकेन च अवयवे समुदायोपचारं दस्सेति.
478-9. एत्तावताति “परिक्खित्तो”ति इमिना. “सभायेति लिङ्गब्यत्तयेन सभा वुत्ता”तिवत्वा पुन सयम्पि “सभाये”ति इमिना वोहरन्तो सभा-सद्दस्स परियायो सभाय-सद्दोनपुंसकलिङ्गयुत्तो अत्थीति दस्सेति. “सभायन्ति लिङ्गब्यत्तयेन सभा वुत्ता”तिवा पाठो. लिङ्गब्यत्तयेन सभाति च लिङ्गन्तरयुत्तो सभासद्दपरियायो सभायसद्दोति अत्थो.
सभायं गच्छतीति सभं गच्छति. वसितब्बं नत्थीति चीवरहत्थपासेयेव वसितब्बंनत्थीति अत्थो. तस्साति वीथिया. सभायस्स च द्वारस्स च हत्थपासा न विजहितब्बन्तिएत्थ सभायद्वारानमन्तरे वीथि गेहापि गहिता एव होन्ति आदिपरियोसानानं गहितत्ता.एत्थ च द्वारवीथिघरेसु वसन्तेन गामप्पवेसनसहसेय्यादिदोसं परिहरित्वा सुपटिच्छन्नतादियुत्तेनेवभवितब्बं सभा पन यदि सब्बेसं वसनत्थाय सालासदिसा कता, अन्तरारामे विय यथासुखंवसितुं वट्टतीति वेदितब्बं. परिक्खित्तताय च एकूपचारतं, अपरिक्खित्तताय नानूपचारतञ्चनिवेसनादीसुपि अतिदिसन्तो आह “एतेनेवूपायेना”ति-आदि. निवेसनादीनि बहिगामतोसन्निविट्ठानि गहितानि अन्तोगामे ठितानं गामग्गहणेनेव गहितत्ता. सब्बत्थाति गामनिगमनिवेसनादीसुपन्नरससु. परिक्खेपादीति आदि-सद्देन अपरिक्खेपस्सेव गहणं, न एककुलादीनम्पितेसं एकूपचारतानानूपचारतानिमित्तताभावा. एत्थ च सत्थस्स कतिपाहं कत्थचिनिविट्ठस्सेव परिक्खेपो होति, न गच्छन्तस्स.
482-7. गामतो बहि इस्सरानं समुद्दतीरादीसु कतभण्डसाला उदोसितोति आह “यानादीनन्”ति-आदि.मुण्डच्छदनपासादोति नाति-उच्चो चन्दिकङ्गणयुत्तो सिखरकूटमालादिविरहितोपासादो.
489. परियादियित्वाति अज्झोत्थरित्वा. नदीपरिहारोति विसुंगामादीनं वियनदीपरिहारस्स अवुत्तत्ता चीवरहत्थपासो एवाति वदन्ति, अञ्ञे पन “इमिना अट्ठकथावचनेननदीपरिहारोपि विसुं सिद्धो, नदिया हत्थपासो न विजहितब्बो”तिवदन्ति. विहारसीमन्ति अविप्पवाससीमं सन्धायाह. एत्थ च विहारस्स नानाकुलसन्तकभावेपिअविप्पवाससीमापरिच्छेदब्भन्तरे सब्बत्थ चीवर-अविप्पवाससम्भवतो तस्सा पधानत्ता तत्थसत्थपरिहारो न लब्भतीति “विहारं गन्त्वा वसितब्बन्”ति वुत्तं. “सत्थसमीपे”tiida½ यथावुत्तं अब्भन्तरपरिच्छेदवसेन वुत्तं. पाळियं नानाकुलस्स सत्थो होति,सत्थे चीवरं निक्खिपित्वा हत्थपासा न विजहितब्बन्ति एत्थ सत्थहत्थपासो गहितो.
490. एककुलस्स खेत्तेति अपरिक्खित्तं सन्धाय वदति.
491-4. विहारो नाम उपचारसीमा. तत्थ यस्मिं विहारेति तस्स अन्तोपरिवेणादिंसन्धाय वुत्तं, एककुलादिसन्तकता चेत्थ कारापकानं वसेन. छायाय फुट्ठोकासस्सातिउजुकं अवक्खित्तलेड्डुपातब्भन्तरं सन्धाय वदति.
अगमनपथेति तदहेव गन्त्वा निवत्तेतुं न सक्कुणेय्यके समुद्दमज्झे ये दीपका,तेसूति योजना. इतरस्मिन्ति पुरत्थिमदिसाय चीवरे. “उपोसथकाले…पे…वड्ढती”ति इमिना चीवरविप्पवाससत्तब्भन्तरतो समानसंवासाय sattabbhantaras²m±yaaccantavisadisata½ दस्सेति तथा हि बहूसु भिक्खूसु एकतो निसीदित्वा समन्ता सत्तब्भन्तरपरिच्छेदेसुयथासकं चीवरं ठपेत्वा परिहरन्तेसु एकेकस्स भिक्खुनो निसिन्नोकासतो पट्ठायपच्चेकं सत्तब्भन्तरस्स परिच्छेदो अञ्ञमञ्ञविसदिसो अनेकविधो होति, न एको परिसपरियन्ततोपट्ठाय अनिमितब्बत्ता. तेनेव तत्थ परिसवसेन वुड्ढि, हानि वा न होति, न एवं sattabbhantaras²m±ya.सा हि योजनिकायपि परिसपरियन्ततोव पट्ठाय समन्ता सत्तब्भन्तरप-अच्छिन्ना एकावहोति. तेनेव सा परिसवसेन वड्ढति, हायति च, तस्मा अञ्ञाव सत्तब्भन्तरसीमा अञ्ञोसत्तब्भन्तरतो परिच्छिन्नो चीवरविप्पवासपरिहारो अब्भोकासोति वेदितब्बं. यञ्चेत्थवत्तब्बं, तं खन्धके सीमाकथायमेव (महाव. 143) वक्खाम.
495. नदिं ओतरतीति हत्थपासं मुञ्चित्वा ओतरति. बहिगामेठपेत्वाति अपारुपितब्बताय वुत्तं. विनयकम्मं कातब्बन्ति उत्तरासङ्गे चबहिगामे ठपितसङ्घाटियञ्च पठमं विनयकम्मं कत्वा पच्छा उत्तरासङ्गं निवासेत्वा अन्तरवासकेकातब्बं. एत्थ च बहिगामे ठपितस्सापि विनयकम्मवचनतो परम्मुखापि ठितं विस्सज्जितुं,निस्सट्ठं दातुञ्च वट्टतीति वेदितब्बं. दहरानं गमने स-उस्साहत्ता “निस्सयो पनन पटिप्पस्सम्भती”ति वुत्तं. मुहुत्तं…पे… पटिप्पस्सम्भतीति स-उस्साहत्तेगमनस्स उपच्छिन्नत्ता वुत्तं. तेसं पन पुरारुणाव उट्ठहित्वा स-उस्साहेन गच्छन्तानंअरुणे अन्तरा उट्ठितेपि न पटिप्पस्सम्भति “याव अरुणुग्गमना सयन्ती”ति वुत्तत्ता.तेनेव “गामं पविसित्वा…पे… न पटिप्पस्सम्भती”ति वुत्तं. अञ्ञमञ्ञस्सवचनं अग्गहेत्वाति-आदिम्हि स-उस्साहत्ता गमनक्खणे पटिप्पस्सद्धि न वुत्ता. धेनुभयेनातितरुणवच्छगावीनं अभिधावित्वा सिङ्गेन पहरणभयेन. निस्सयो च पटिप्पस्सम्भतीतिएत्थ धेनुभयादीहि ठितानं याव भयवूपसमा ठातब्बतो “अन्तो-अरुणेयेव गमिस्सामी”तिनियमेतुं असक्कुणेय्यत्ता वुत्तं. यत्थ पन एवं नियमेतुं सक्का, तत्थ अन्तरारुणेउग्गतेपि निस्सयो न पटिप्पस्सम्भति भेसज्जत्थाय गामप्पविट्ठदहरानं विय. अन्तोसीमायंगामन्ति अविप्पवाससीमासम्मुतितो पच्छा पतिट्ठापितगामं सन्धाय वदति गामञ्च गामूपचारञ्चठपेत्वा सम्मन्नितब्बतो. पविट्ठानन्ति आचरियन्तेवासिकानं विसुं विसुं गतानंअविप्पवाससीमत्ता नेव चीवरानि निस्सग्गियानि होन्ति, स-उस्साहताय निस्सयो न पटिप्पस्सम्भति.अन्तरामग्गेति धम्मं सुत्वा आगच्छन्तानं अन्तरामग्गे.
“इध अपच्चुद्धरणन्”ति इमिना अधिट्ठानविकप्पनानि विय पच्चुद्धरणम्पि कायेनवा वाचाय वा कत्तब्बन्ति दस्सेति. कायवाचाहि कत्तब्बस्स अकरणतोति इदं कायवाचासमुट्ठानं वुत्तं. अधिट्ठिततिचीवरता, अनत्थतकथिनता, अलद्धसम्मुतिता, rattivippav±sotiim±nettha चत्तारि अङ्गानि.

उदोसितसिक्खापदवण्णना निट्ठिता.