4. निस्सग्गियकण्डो
1. चीवरवग्गो
1. पठमकथिनसिक्खापदवण्णना
459. समिताविनाति समितपापेन. गोतमकचेतियं नाम गोतमयक्खस्सचेतियट्ठाने कतविहारो वुच्चति. 461. नवमं वा दसमं वाति भुम्मत्थे उपयोगवचनं. सचे भवेय्याति सचे कस्सचिकङ्खा भवेय्य. वुत्तसदिसन्ति दसमं वाति वुत्तसदिसं परिच्छेदसदिसं, “वुत्तसदिसमेवा”तिपिलिखन्ति. धारेतुन्ति एत्थ आहाति पाठसेसो दट्ठब्बो. 463. सूचिया पटिसामनन्ति सूचिघरे संगोपनं, इदञ्च सूचिकम्मस्स सब्बस्सपरिनिट्ठितभावदस्सनत्थं वुत्तं. एतन्ति नट्ठचीवरं. एतेसम्पीति नट्ठचीवरादीनिपरामसति, तेन चीवरपलिबोधाभावं दस्सेति. दुतियस्स पलिबोधस्साति आवासपलिबोधस्स.एत्थ च निट्ठितचीवरस्मिं, उब्भतस्मिं कथिनेति द्वीहि पदेहि द्विन्नं पलिबोधानं abh±vadassanenaatthatakathinassa पञ्चमासब्भन्तरे याव चीवरपलिबोध-आवासपलिबोधेसु अञ्ञतरं न उपच्छिज्जति,ताव अतिरेकचीवरं धारेतुं वट्टतीति दीपेति. पक्कमनं अन्तो अस्साति पक्कमनन्तिका,एवं सेसापि वेदितब्बा. वित्थारो पनेत्थ आगतट्ठाने आवि भविस्सति.दसाहपरमं कालन्ति अच्चन्तसंयोगवचनं. इदञ्हि वुत्तं होति…पे… das±haparamabh±votiida½ दसाहपरमतापदस्स अत्थमत्तदस्सनं, दसाहपरमभावोति इदञ्हि वुत्तं होतीति एवमेत्थयोजना वेदितब्बा. अयमत्थोति-आदि दसाहपरमपदस्सेव अधिप्पेतत्थदस्सनवसेन वुत्तं.तत्थ एत्तको कालोति “दसाहपरमता”ति वुत्तो यो कालो, सो एत्तको कालोतिअत्थो.खोमन्ति खोमसुत्तेहि वायितं खोमपटचीवरं, तं वाकमयन्ति वदन्ति. कप्पाससुत्तेहिवायितं कप्पासिकं, एवं सेसानिपि. कम्बलन्ति एळकादीनं लोममयसुत्तेनवायितपटं. भङ्गन्ति खोमसुत्तादीनि सब्बानि, एकच्चानि वा मिस्सेत्वा वायितंचीवरं. भङ्गम्पि वाकमयमेवाति केचि. दुकूलं पत्तुण्णं सोमारपटं चीनपटंइद्धिजं देवदिन्नन्ति इमानि पन छ चीवरानि एतेसञ्ञेव अनुलोमानीतिविसुं न वुत्तानि. दुकूलञ्हि साणस्स अनुलोमं वाकमयत्ता. “पत्तुण्णंकोसेय्यविसेसो”ति अभिधानकोसे वुत्तं. सोमारदेसे, चीनदेसे च जातवत्थानिसोमारचीनपटानि. पत्तुण्णादीनि तीणि कोसेय्यस्स अनुलोमानि पाणकेहि कतसुत्तमयत्ता.इद्धिजन्ति एहिभिक्खूनं पुञ्ञिद्धिया निब्बत्तचीवरं. कप्परुक्खे निब्बत्तं, देवदिन्नञ्चखोमादीनं अञ्ञतरं होतीति तेसं सब्बेसं अनुलोमानि. मनुस्सानं पकतिविदत्थिंसन्धाय “द्वे विदत्थियो”ति-आदि वुत्तं. इमिना दीघतो वड्ढकीहत्थप्पमाणं वित्थारतोततो उपड्ढप्पमाणं विकप्पनुपगन्ति दस्सेति. तथा हि “सुगतविदत्थि नाम इदानिमज्झिमस्स पुरिसस्स तिस्सो विदत्थियो, वड्ढकीहत्थेन दियड्ढो हत्थो होती”ति (पारा.अट्ठ. 2.348-349) कुटिकारसिक्खापदट्ठकथायं वुत्तं, तस्मा सुगतङ्गुलेन द्वादसङ्गुलासुगतविदत्थि वड्ढकीहत्थेन दियड्ढो हत्थोति सिद्धं. एवञ्च कत्वा “सुगतङ्गुलेन अट्ठङ्गुलंवड्ढकीहत्थप्पमाणन्”ति आगतट्ठानेहि च समेति.तं अतिक्कामयतोति एत्थ तन्ति चीवरं, कालं वा परामसति. तस्स यो अरुणोतिचीवरुप्पाददिवसस्स यो अतिक्कन्तो अरुणो. चीवरुप्पाददिवसेन सद्धिन्ति चीवरुप्पाददिवसस्सआदिभूतेन अतिक्कन्त-अरुणेन सद्धिन्ति अत्थो, इदञ्च भगवता “दसाहपरमन्”ति वत्वापुन “एकादसे अरुणुग्गमने”ति वुत्तत्ता पुब्बापरसंसन्दनत्थं सद्दतो गम्ममानम्पि“चीवरुप्पाददिवसेन सद्धिन्”ति एवं वुत्तं. “दसमे अरुणे”ति वुत्ते एवहि दसाहपरमेन सद्धिं समेति. दिवसपरियोसानस्स अवधिभूत-अनागतारुणवसेन हि दिवसंअतिक्कन्तं नाम होति, न पन दिवसस्स आदिभूतारुणवसेन परिवासादीसु तथा अग्गहणतो,इध पन भगवता दिवसस्स आदि-अन्तपरिच्छेददस्सनवसेन “एकादसे अरुणुग्गमने”तिवुत्तं, तस्मा अट्ठकथायं दिवसस्स आदिभूतं तंदिवसनिस्सितम्पि अरुणं गहेत्वा“एकादसे अरुणुग्गमने निस्सग्गियं होती”ति वुत्तं. अरुणोति चेत्थ सूरियुग्गमनस्सपुरेचरो वड्ढनघनरत्तो पभाविसेसोति दट्ठब्बो.वचनीयोति सङ्घापेक्खो. वचनभेदोति “ञत्तियं द्वे आपत्तियो सरती”ति-आदिनावत्तब्बन्ति अधिप्पायो. 468. “न इध सञ्ञा रक्खती”ति इदं वेमतिकञ्च अनतिक्कन्तसञ्ञञ्चसन्धाय वुत्तं. योपि एवंसञ्ञी तस्सपीति यो अनतिक्कन्तसञ्ञी, वेमतिको वा,तस्सपीति अत्थो. अनट्ठतो अविलुत्तस्स विसेसमाह “पसय्हावहारवसेना”ति. थेय्यावहारवसेनगहितम्पि इध नट्ठं.अनापत्ति अञ्ञेन कतं पटिलभित्वाति-आदि निसीदनसन्थतं सन्धाय वुत्तं. येन हिपुराणसन्थतस्स सामन्ता सुगतविदत्थिं अनादियित्वा नवं निसीदनसन्थतं कतं, तस्सतं निस्सग्गियम्पि ततो अञ्ञस्स पटिलभित्वा परिभुञ्जन्तस्स अनापत्तिकरन्ति सिज्झनतोअयमत्थो सब्बनिस्सग्गियेसुपि सिज्झति. 469. तिचीवरं अधिट्ठातुन्ति सङ्घाटि-आदिनामेन अधिट्ठातुं. “न विकप्पेतुन्”tiimin± नामेन न विकप्पेतुं, एतेन विकप्पिततिचीवरो तेचीवरिको न होति.तस्स तस्मिं अधिट्ठिततिचीवरे विय अविप्पवासादिना कत्तब्बविधि न कातब्बोति दस्सेति,न पन विकप्पने दोसोति. ततो परन्ति चतुमासतो परं विकप्पेत्वा परिभुञ्जितुंअनुञ्ञातन्ति केचि वदन्ति, अञ्ञे पन “विकप्पेत्वा याव आगामिवस्सानं, तावठपेतुमेव वट्टती”ति वदन्ति, अपरे पन “विकप्पने न दोसो, तथा विकप्पितं parikkh±r±din±menaadhiµµhahitv± परिभुञ्जितब्बन्”ति वदन्ति.मुट्ठिपञ्चकन्ति मुट्ठिया उपलक्खितं पञ्चकं, चतुहत्थे मिनित्वा पञ्चमं हत्थंमुट्ठिं कत्वा मिनितब्बन्ति अधिप्पायो. केचि पन “मुट्ठिहत्थानं पञ्चकं मुट्ठिपञ्चकं,तस्मा पञ्चपि हत्थे मुट्ठिं कत्वाव मिनितब्बा”ति वदन्ति. मुट्ठित्तिकन्ति एत्थापिएसेव नयो. द्विहत्थेन अन्तरवासकेन तिमण्डलं पटिच्छादेतुं सक्काति आह “पारुपनेना”ति-आदि.अतिरेकन्ति सुगतचीवरप्पमाणतो अधिकं. ञ्नकन्ति मुट्ठिपञ्चकादितो ऊनकं,तेन च तेसु तिचीवराधिट्ठानं न रुहतीति दस्सेति.इमं सङ्घाटिं पच्चुद्धरामीति इमं सङ्घाटि-अधिट्ठानं उक्खिपामि परिच्चजामीति attho.कायविकारं करोन्तेनाति हत्थेन चीवरं परामसन्तेन, चालेन्तेन वा. V±c±yaadhiµµh±tabb±ti एत्थ कायेनपि चालेत्वा वाचम्पि भिन्दित्वा कायवाचाहि अधिट्ठानम्पिसङ्गहितन्ति वेदितब्बं “कायेन अफुसित्वा”ति वुत्तत्ता. दुविधन्ति अहत्थपासहत्थपासवसेनदुविधं. तत्थ हत्थपासो नाम अड्ढतेय्यहत्थो वुच्चति. द्वादसहत्थन्ति केचि वदन्ति तं इध न समेति. “सामन्तविहारे”ति इदं ठपितट्ठानसल्लक्खणयोग्गेठितं सन्धाय वुत्तं. ततो दूरे ठितम्पि ठपितट्ठानं सल्लक्खेन्तेन अधिट्ठातब्बमेव.तत्थपि चीवरस्स ठपितभावसल्लक्खणमेव पमाणं. न हि सक्का सब्बथा ठानं सल्लक्खेतुं.एकस्मिं विहारे ठपेत्वा ततो अञ्ञस्मिं ठपितन्ति अधिट्ठातुं न वट्टति. केचि पन“तथापि अधिट्ठिते न दोसो”ति वदन्ति, तं अट्ठकथाय न समेति, वीमंसितब्बं. अधिट्ठहित्वाठपितवत्थेहीति परिक्खारचोळनामेन अधिट्ठहित्वा ठपितवत्थेहि, तेनेव “इमं पच्चुद्धरामी”तिपरिक्खारचोळस्स पच्चुद्धारं दस्सेति. एतेन च तेचीवरधुतङ्गं परिहरन्तेन पंसुकूलादिवसेनलद्धं वत्थं दसाहब्भन्तरे कत्वा रजित्वा पारुपितुं असक्कोन्तेन parikkh±raco¼avasenaadhiµµhahitv±va दसाहं अतिक्कमेतब्बं, इतरथा निस्सग्गियं होतीति दस्सेति. तेनेव“रजितकालतो पन पट्ठाय निक्खिपितुं न वट्टति, धुतङ्गचोरो नाम होती”ति (विसुद्धि.1.25) विसुद्धिमग्गे वुत्तं. “पुन अधिट्ठातब्बानी”ति इदञ्च सङ्घाटि-±ditic²varan±menaadhiµµhahitv± परिभुञ्जितुकामस्स वसेन वुत्तं, इतरस्स पन पुरिमाधिट्ठानमेव अलन्तिवेदितब्बं. “पुन अधिट्ठातब्बन्”ति इमिना कप्पबिन्दुपि दातब्बन्ति दस्सेति.बद्धसीमायं अविप्पवाससीमासम्मुतिसम्भवतो न तत्थ दुप्परिहारताति आह “अबद्धसीमायंदुप्परिहारन्”ति.अतिरित्तप्पमाणाय छेदनकं पाचित्तियन्ति आह “अनतिरित्तप्पमाणा”ति. ततोपरं पच्चुद्धरित्वा विकप्पेतब्बाति वस्सिकमासतो परं अधिट्ठानं पच्चुद्धरित्वा विकप्पेतब्बा,इमिना चतुन्नं वस्सिकमासानं उपरि अधिट्ठानं तिट्ठतीति विञ्ञायति ततो पच्चुद्धरायोगा.यञ्च मातिकाट्ठकथायं “वस्सिकसाटिका वस्सानमासातिक्कमेनापि, कण्डुपटिच्छादिआबाधवूपसमेनापि अधिट्ठानं विजहती”ति (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) वुत्तं,तं समन्तपासादिकायं नत्थि. परिवारट्ठकथायञ्च “अत्थापत्ति हेमन्ते आपज्जति,नो गिम्हे”ति एत्थ इदं वुत्तं “कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसेविकप्पेत्वा ठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति, कुरुन्दियंपन ‘कत्तिकपुण्णमदिवसे अपच्चुद्धरित्वा हेमन्ते आपज्जती’ति वुत्तं, तम्पि सुवुत्तं,‘चतुमासं अधिट्ठातुं ततो परं विकप्पेतुन्’ति हि वुत्तन्”ति (परि.अट्ठ. 323). तत्थ महा-अट्ठकथायं निवासनपच्चया दुक्कटं वुत्तं, कुरुन्दट्ठकथायंपन अपच्चुद्धारपच्चया, तस्मा कुरुन्दियं वुत्तनयेनापि वस्सिकसाटिका वस्सानमासातिक्कमेपिअधिट्ठानं न विजहतीति पञ्ञायति. अधिट्ठानविजहनेसु च वस्सानमास-आबाधानं विगमेनविजहनं मातिकाट्ठकथायम्पि न उद्धटं, तस्मा समन्तपासादिकायं आगतनयेन यावपच्चुद्धारा अधिट्ठानं तिट्ठतीति गहेतब्बं. नहानत्थाय अनुञ्ञातत्ता “वण्णभेदमत्तरत्तापिचेसा वट्टती”ति वुत्तं. “द्वे पन न वट्टन्ती”ति इमिना सङ्घाटि-आदीसु वियदुतिये अधिट्ठानं न रुहति, अतिरेकचीवरं होतीति दस्सेति. महापच्चरियं चीवरवसेनपरिभोगकिच्चस्स अभावं सन्धाय अनापत्ति वुत्ता सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणेविय. यं पन “पच्चत्थरणम्पि अधिट्ठातब्बन्”ति वुत्तं, तं सेनासनत्थायेवाति नियमितंन होति नवसु चीवरेसु गहितत्ता, तस्मा अत्तनो नामेन अधिट्ठहित्वा निदहित्वा परिक्खारचोळंविय यथा तथा विनियुज्जितब्बमेवाति गहेतब्बं. पावारो कोजवोति इमेसम्पिपच्चत्थरणादीनं लोकेपि वोहरणतो सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणतो विसुंगहणं कतं.“हीनायावत्तनेना”ति इदं अन्तिमवत्थुं अज्झापज्जित्वा भिक्खुपटिञ्ञाय ठितस्सचेव तित्थियपक्कन्तस्स च भिक्खुनिया च भिक्खुनिभावे निरपेक्खताय गिहिलिङ्गतित्थियलिङ्गग्गहणंसन्धाय वुत्तं. सिक्खं अपच्चक्खाय गिहिभावूपगमनं सन्धाय वुत्तन्ति केचि वदन्ति,तं न युत्तं तदापिस्स उपसम्पन्नत्ता, चीवरस्स च तस्स सन्तकत्ताविजहनतो. पमाणचीवरस्सातिपच्छिमप्पमाणं सन्धाय वुत्तं. द्वे चीवरानि पारुपन्तस्साति गामप्पवेसे दिगुणंकत्वा सङ्घाटियो पारुपनं सन्धाय वुत्तं. “एस नयो”ति इमिना पमाणयुत्तेसुयत्थ कत्थचि छिद्दं अधिट्ठानं विजहतीति-आदि-अत्थं सङ्गण्हाति.अञ्ञं पच्छिमप्पमाणं नाम नत्थीति सुत्ते आगतं नत्थीति अधिप्पायो. इदानि तमेवविभावेतुं “यञ्ही”ति-आदि वुत्तं, तं न समेति, सङ्घाटि-आदीनं मुट्ठिपञ्चकादिहेट्ठिमप्पमाणस्ससुत्ते अनागतत्ताति अधिप्पायो.महन्तं वा खुद्दकं करोतीति एत्थ अतिमहन्तं चीवरं मुट्ठिपञ्चकादिपच्छिमप्पमाणयुत्तंकत्वा समन्ततो छिन्दनेनापि विच्छिन्दनकाले छिज्जमानट्ठानं छिद्दसङ्ख्यं अ गच्छति अधिट्ठानं न विजहति एवाति सिज्झति, “घटेत्वा छिन्दति, न भिज्जती”तिवचनेन च समेति. परिक्खारचोळं पन विकप्पनुपगपच्छिमप्पमाणतो ऊनं कत्वा छिन्नंअधिट्ठानं विजहति अधिट्ठानस्स अनिस्सयत्ता. तानि पुन बद्धानि घटितानि अधिट्ठातब्बमेवातिवेदितब्बं केचि पन “वस्सिकसाटिकचीवरे द्विधा छिन्ने यदिपि एकेकं खण्डंपच्छिमपच्छिमप्पमाणं पहोति, एकस्मिंयेव खण्डे अधिट्ठानं तिट्ठति, न इतरे, “द्वेपन न वट्टन्ती”ति वुत्तत्ता. निसीदनकण्डुप्पटिच्छादीसुपि एसेव नयोति वदन्ति.सम्मुखे पवत्ता सम्मुखाति पच्चत्तवचनं, तञ्च विकप्पनविसेसनं, तस्मा “सम्मुखे”तिभुम्मत्थे निस्सक्कवचनं कत्वापि अत्थं वदन्ति, अभिमुखेति अत्थो. अथ वा sammukhenaattano वाचाय एव विकप्पना सम्मुखाविकप्पना. परम्मुखेन विकप्पना परम्मुखाविकप्पनातिकरणत्थेनापि अत्थो दट्ठब्बो, अयमेव पाळिया समेति. सन्निहितासन्निहितभावन्तिआसन्नदूरभावं. एत्तावता निधेतुं वट्टतीति एत्तकेनेव विकप्पनाकिच्चस्स निट्ठितत्ता,अतिरेकचीवरं न होतीति दसाहातिक्कमे न निस्सग्गियं जनेतीति अधिप्पायो. परिभुञ्जितुं…पे…न वट्टतीति सयं अपच्चुद्धरणं परिभुञ्जने पाचित्तियं, अधिट्ठाने परेसं विस्सज्जनेदुक्कटञ्च सन्धाय वुत्तं.परिभोगादयोपि वट्टन्तीति परिभोगविस्सज्जन-अधिट्ठानानिपि. अपि-सद्देन निधेतुम्पिवट्टतीति अत्थो, एतेन च पच्चुद्धारेपि कते चीवरम्पि विकप्पितचीवरमेव होति, naatirekac²vara½. तं पन तिचीवरादिनामेन अधिट्ठातुकामेन अधिट्ठहितब्बं, इतरेन विकप्पितचीवरमेवकत्वा परिभुञ्जितब्बन्ति दस्सेति. केचि पन “यं विकप्पितचीवरं, तं याव अपरिभोगकालाअपच्चुद्धरापेत्वाव निदहितब्बं, परिभोगकाले पन सम्पत्ते पच्चुद्धरापेत्वा अधिट्ठहित्वापरिभुञ्जितब्बं. यदि हि ततो पुरेपि पच्चुद्धरापेय्य, पच्चुद्धारेनेव विकप्पनाय विगतत्ताअतिरेकचीवरं नाम होति, दसाहातिक्कमे च निस्सग्गियं पाचित्तियं. तस्मा यंअपरिभुञ्जित्वाव ठपेतब्बं, तदेव विकप्पेतब्बं, पच्चुद्धारे च कते antodas±heyevaadhiµµh±tabba½. यञ्च अट्ठकथायं ‘ततो पभुति परिभोगादयोपि वट्टन्ती’ति-आदि वुत्तं,तं पाळिया विरुज्झती”ति वदन्ति, तं तेसं मतिमत्तमेव. पाळियञ्हि अन्तोदसाहं अधिट्ठेति, विकप्पेती”ति (पारा. 469) च “सामं चीवरं विकप्पेत्वाअपच्चुद्धारणं परिभुञ्जेय्य पाचित्तियन्”ति (पाचि. 373) च “अनापत्ति सो वा देति,तस्स वा विस्सासन्तो परिभुञ्जती”ति (पाचि. 374) च सामञ्ञतो वुत्तत्ता, अट्ठकथायञ्च“इमं चीवरं वा विकप्पनं वा पच्चुद्धरामी”ति-आदिना पच्चुद्धारं अदस्सेत्वा “मय्हंसन्तकं परिभुञ्ज वा विस्सज्जेहि वा”ति एवं अत्तनो सन्तकत्तं अमोचेत्वाव परिभोगादिवसेनेवपच्चुद्धारस्स वुत्तत्ता, “ततो पभुति परिभोगादयोपि वट्टन्ती”ति अधिट्ठानं विनापिविसुं परिभोगस्स, निदहनस्स च वुत्तत्ता विकप्पनानन्तरमेव पच्चुद्धरापेत्वा अनधिट्ठहित्वाएव तिचीवरविरहितं विकप्पनारहं चीवरं परिभुञ्जितुं, निदहितुञ्च इदं पाटेक्कंविनयकम्मन्ति खायति. अपिच बहूनं पत्तानं विकप्पेतुं, पच्चुद्धारेतुञ्च वुत्तत्तापच्चुद्धारेन तेसं अतिरेकपत्तता दस्सिताति सिज्झति तेसु एकस्सेव अधिट्ठातब्बतो.तस्मा अट्ठकथायं आगतनयेनेव गहेतब्बं.पञ्ञत्तिकोविदो न होतीति एवं विकप्पिते “अनन्तरमेव एवं पच्चुद्धरितब्बन्”तिविनयकम्मं न जानाति. तेनाह “न जानाति पच्चुद्धरितुन्”ति, इमिनापि चेतंवेदितब्बं “विकप्पनानन्तरमेव पच्चुद्धारो कातब्बो”ति.अविसेसेन वुत्तवचनन्ति तिचीवरादीनं साधारणवचनेन वुत्तवचनं. यं पनेत्थ “विरुद्धंविय दिस्सती”ति वत्वा तं विरोधासङ्कं निवत्तेतुं “तिचीवरसङ्खेपेन…पे…विकप्पनाय ओकासो दिन्नो होती”ति वुत्तं, तं “अधिट्ठेति विकप्पेती”तिसामञ्ञतो वुत्तेपि तिचीवरम्पि विकप्पेतीति अयमत्थो न सिज्झति, “तिचीवरं अधिट्ठातुंन विकप्पेतुन्”ति (महाव. 358) विसेसेत्वा वुत्तत्ता. यं पन अधिट्ठातब्बं, तंअधिट्ठाति. यं तिचीवरविरहितं, तं विकप्पेतब्बं, तं विकप्पेतीति एवमत्थो सिज्झतीति.तस्मा एत्थ पुब्बापरविरोधो न दिस्सति सामञ्ञवचनस्स वुत्तावसेसेयेव अवतिट्ठनतो.यं पनेत्थ तिचीवरस्सापि विकप्पनविधिं दस्सेतुं “तिचीवरं तिचीवरसङ्खेपेना”ति-आदिवुत्तं. तत्थ तिचीवरसङ्खेपेन परिहरियमानेसु एकम्पि पच्चुद्धरित्वा विकप्पेतुंन वट्टति, तिचीवरतो पन एकं वा सकलमेव वा अपनेत्वा अपरं तिचीवरं तिचीवरसङ्खेपेनपरिहरितुकामस्स वा तिचीवराधिट्ठानं मुञ्चित्वा परिक्खारचोळवसेनेव सब्बचीवरंपरिभुञ्जितुकामस्स वा पुरिमं अधिट्ठितचीवरं पच्चुद्धरित्वा विकप्पेतुंवट्टतीति एवमधिप्पायेन “तिचीवरे एकेन चीवरेन विप्पवसितुकामो होती”ति-आदिवुत्तं सिया, इच्चेतं पाळिया सद्धिं समेति. अथ पुनपि तदेव tic²var±dhiµµh±nenaadhiµµh±tuk±mo हुत्वा विप्पवाससुखत्थं पच्चुद्धरित्वा विकप्पेतीति इमिना अधिप्पायेनवुत्तं सिया, तं “तिचीवरं अधिट्ठातुं न विकप्पेतुन्”ति (महाव. 358) इमिनावचनेन न समेति. यदि हि सेसचीवरानि विय तिचीवरम्पि पच्चुद्धरित्वा विकप्पेतब्बंसिया, “तिचीवरं अधिट्ठातुं न विकप्पेतुन्”ति इदं वचनमेव निरत्थकं सियासेसचीवरेहि तिचीवरस्स विसेसाभावा. तस्मा “विकप्पेती”ति इदं तिचीवरविरहितमेवसन्धाय वुत्तं. तिचीवरं पन विकप्पेतुं न वट्टतीति विञ्ञायति, तेनेव dutiyakathinasikkh±padassaan±pattiv±re “विकप्पेती”ति इदं न वुत्तं, वीमंसित्वा यथा पाळिया सद्धिंन विरुज्झति, तथा एत्थ अधिप्पायो गहेतब्बो.तुय्हं देमीति-आदीसु परिच्चत्तत्ता मनसा असम्पटिच्छन्तेपि सम्पदानभूतस्सेव सन्तकंहोति, सो इच्छितक्खणे गहेतुं लभति. इत्थन्नामस्साति परम्मुखे ठितं सन्धायवदति. यस्स पन रुच्चतीति-आदि उभोहिपि परिच्चत्तताय अस्सामिकतं सन्धाय वुत्तं.“तं न युज्जती”ति इदं अन्तोदसाहे एव विस्सासग्गहणं सन्धाय अनापत्तिवारस्सआगतत्ता, इध निस्सग्गियचीवरस्स कप्पियभावकरणत्थं लेसेन गहितत्ता च वुत्तं,केचि पन “परेहि सभागेन अच्छिन्ने, विस्सासग्गहिते च पुन लद्धे दोसो न दिस्सती”तिवदन्ति. अनधिट्ठानेनाति कायवाचाहि कत्तब्बस्स अकरणेनाति अधिप्पायो. C²varassaattano सन्तकता, जातिपमाणयुत्तता, छिन्नपलिबोधभावो, अतिरेकचीवरता, das±h±tikkamotiim±nettha पञ्च अङ्गानि.
पठमकथिनसिक्खापदवण्णना निट्ठिता.