2. दुतिय-अनियतसिक्खापदवण्णना

452. “न लभति मातुगामेन सद्धिं एको एकाय…पे… निसज्जं कप्पेतुन्”तिअवत्वा “पटिक्खित्तं मातुगामेना”ति-आदिना वुत्तत्ता “एको”ति पच्चत्तपदंपटिक्खित्तपदेन न समेति, “एकस्सा”ति वत्तब्बोति साधेन्तो आह “इतरथा ही”ति-आदि.
453. परिवेणङ्गणादीति परिवेणस्स माळकं. आदि-सद्देन पाकारादिपरिक्खित्तंचेतियमाळकादिं सङ्गण्हाति. अन्तोगधन्ति अप्पटिच्छन्नट्ठाने एव परियापन्नं. इधैत्थीपि अनापत्तिं करोतीति सम्बन्धो. कस्मा पन इत्थी इधेव अनापत्तिं करोति,न पुरिमसिक्खापदेति? इमस्स सिक्खापदस्स मेथुनं विना दुट्ठुल्लवाचाय वसेन आगतत्ता.मेथुनमेव हि इत्थियो अञ्ञमञ्ञं पटिच्छादेन्ति महावने द्वारं विवरित्वा निद्दूपगतम्हिभिक्खुम्हि विय. दुट्ठुल्लं पन न पटिच्छादेन्ति, तेनेव दुट्ठुल्लवाचासिक्खापदे“या ता इत्थियो हिरिमना, ता निक्खमित्वा भिक्खू उज्झापेसुन्”ति (पारा. 283)वुत्तं, तस्मा “इत्थीपि अनापत्तिं करोती”ति वुत्तं, “अप्पटिच्छन्नट्ठानत्ता”तिपिकारणं वदन्ति.
कायेनापि दुट्ठुल्लोभाससम्भवतो इमस्मिं सिक्खापदे चक्खुस्स रहो, सोतस्स रहो च अधिप्पेतोतिआह “अनन्धो अबधिरो”ति-आदि. केचि पन विभङ्गे “नालं कम्मनियन्तिन सक्का होति मेथुनं धम्मं पटिसेवितुन्’ति (पारा. 454) एत्तकमेव वत्वा‘न सक्का होति कायसंसग्गं समापज्जितुन्’ति अवुत्तत्ता अप्पटिच्छन्नेपि ठाने रहोअञ्ञेसं अभावं दिस्वा एकाय इत्थिया कायसंसग्गोपि सक्का आपज्जितुन्ति अन्तोद्वादसहत्थेसवनूपचारे ठितो अबधिरोपि अन्धो कायसंसग्गस्सापि सब्भावाभावं न जानातीति कायेनदुट्ठुल्लोभासनसब्भावं अमनसिकत्वापि कायसंसग्गापत्तियापि परिहाराय अनन्धो अबधिरोति-आदिवुत्तन्”ति वदन्ति. यं पन सारत्थदीपनियं “कायसंसग्गवसेन अनन्धो वुत्तो”ति(सारत्थ. टी. 2.453) वुत्तं, तं पन कायेन दुट्ठुल्लोभासनसम्भवं अमनसिकत्वावुत्तं, कायसंसग्गवसेनापीति गहेतब्बं. तेनेव “इमस्मिं सिक्खापदे सोतस्स रहोएव अधिप्पेतो…पे… केनचि पन ‘द्वेपि रहा इध अधिप्पेता’ति वुत्तं, तं न गहेतब्बन्”तिवुत्तं. यं पन चक्खुस्स रहाभावसाधनत्थं “न हि अप्पटिच्छन्ने ओकासे चक्खुस्सरहो सम्भवती”ति-आदि वुत्तं, तं न युत्तं अतिदूरतरे ठितस्स कायेन ओभासनम्पिहत्थग्गाहादीनिपि सल्लक्खेतुं असक्कुणेय्यत्ता. तेनेव पाळियं “चक्खुस्स रहो”तिवुत्तं, अट्ठकथायं अप्पटिक्खित्तं. न केवलञ्च अप्पटिक्खित्तं, अथ खो “अनन्धोबधिरोति च अन्धो वा अबधिरोपि न करोती”ति च वुत्तं, तस्मा द्वेपि रहा इध गहेतब्बा.“अन्तोद्वादसहत्थे”ति-इमिना सोतस्स रहो द्वादसहत्थेन परिच्छिन्नोति इदं दस्सेति.चक्खुस्स रहो पन यत्थ ठितस्स कायविकारादयो न पञ्ञायन्ति, तेन परिच्छिन्दितब्बोतिदट्ठब्बं. बधिरो पन चक्खुमापीति दुट्ठुल्लवाचासङ्घादिसेसं सन्धाय वुत्तं. दुट्ठुल्लापत्तिवुत्ताति पुरिमसिक्खापदे वुत्तेहि अधिकवसेन दुट्ठुल्लापत्ति च वुत्ताति एवमत्थोगहेतब्बो, न पन दुट्ठुल्लापत्ति एवाति कायसंसग्गस्सापि इध गहेतब्बतो. तेनेव “पाराजिकापत्तिञ्चपरिहापेत्वा”ति एत्तकमेव वुत्तं, इतरथा “कायसंसग्गञ्चा”ति वत्तब्बंभवेय्य.
तिसमुट्ठानन्ति-आदि पन पुरिमसिक्खापदे आगतेहि अधिकस्स दुट्ठुल्लवाचासङ्घादिसेसस्सवसेन वुत्तं कायसंसग्गादीनम्पि पुरिमसिक्खापदे एव वुत्तत्ता, इध पन न वुत्तन्तिपिवदन्ति, वीमंसित्वा गहेतब्बं.

दुतिय-अनियतसिक्खापदवण्णना निट्ठिता.

निट्ठितो अनियतवण्णनानयो.