3. अनियतकण्डो
1. पठम-अनियतसिक्खापदवण्णना
443. पुत्तसद्देन सामञ्ञनिद्देसतो, एकसेसनयेन वा पुत्तीपि गहितातिआह बहू धीतरो चाति. तदनन्तरन्ति भिक्खूनं भोजनानन्तरं. 444-5. तं कम्मन्ति तं मेथुनादि-अज्झाचारकम्मं. पाळियं सोतस्स rahotiida½ अत्थुद्धारवसेन वुत्तं, उपरि सिक्खापदे न हेव खो पन पटिच्छन्नन्ति-आदिना(पारा. 454) एतस्स सिक्खापदस्स विसयं पटिक्खिपित्वा अलञ्च खो होति मातुगामंदुट्ठुल्लाहि वाचाहि ओभासितुन्ति विसयन्तरभूतसोतरहस्स विसुं वक्खमानत्ता, इधपन चक्खुरहोव अधिप्पेतो पटिच्छन्ने आसनेति-आदिवचनतो, सक्का होति मेथुनंधम्मं पटिसेवितुन्ति वुत्तत्ता च. तेनाह किञ्चापीति-आदि. परिच्छेदोतिरहोनिसज्जापत्तिया ववत्थानं.इदानि चक्खुरहेनेव आपत्तिं परिच्छिन्दित्वा dassento sacepi हीति-आदिमाह.पिहितकवाटस्साति इमिना पटिच्छन्नभावतो चक्खुस्स रहोव अधिप्पेतो, न सोतस्सरहोति दस्सेति. तेनाह अपिहितकवाटस्स
पे
अनापत्तिन्ति. नहि कवाटपिदहनेन सोतस्स रहो विगच्छति, चक्खुस्स रहो एव पन विगच्छति. Antodv±dasahatthep²tiida½ दुतियसिक्खापदे आगतसोतस्स रहेन आपज्जितब्बदुट्ठुल्लवाचापत्तिया सब्बथा अनापत्तिभावंदस्सेतुं वुत्तं. द्वादसहत्थतो बहि निसिन्नो हि तत्थ सोतस्स रहसब्भावतो दुट्ठुल्लवाचापत्तियाअनापत्तिं न करोति, तथा च अनापत्तिं न करोतीति सामञ्ञतो न वत्तब्बं सिया,मेथुनकायसंसग्गापत्तीहि अनापत्तिं करोतीति विसेसेत्वा वत्तब्बं भवेय्य.तस्मा तथा तं अवत्वा सब्बथा अनापत्तिं दस्सेतुमेव द्वादसहत्थेति वुत्तन्ति गहेतब्बं.यदि हि चक्खुस्सेव रहभावं सन्धाय वदेय्य, अन्तोद्वादसहत्थेति न वदेय्य अप्पटिच्छन्नेततो दूरे निसिन्नेपि चक्खुस्स रहासम्भवतो यस्मा निसीदित्वा निद्दायन्तोकपिमिद्धपरेतो किञ्चि कालं चक्खूनि उम्मीलेति, किञ्चि कालं निम्मीलेति. तस्मानिद्दायन्तोपि अनापत्तिं करोतीति वुत्तं.पटिलद्धसोतापत्तिफलाति अन्तिमपरिच्छेदतो वुत्तं. निसज्जं पटिजानमानोतिमेथुनकायसंसग्गादिवसेन रहो निसज्जं पटिजानमानोति अत्थो. तेनाह पाराजिकेनवाति-आदि. न अप्पटिजानमानोति अलज्जीपि अप्पटिजानमानो आपत्तिया नकारेतब्बोव. सो हि याव दोसं न पटिजानाति, ताव नेव सुद्धो, नासुद्धोतिवा वत्तब्बो, वत्तानुसन्धिना पन कारेतब्बो. वुत्तञ्हेतं
पटिञ्ञा लज्जीसु कता, अलज्जीसु एवं न विज्जति;
बहुम्पि अलज्जी भासेय्य, वत्तानुसन्धितेन कारयेति. (परि. 359).
निसज्जादीसु
पे
पटिजानमानोव तेन सो भिक्खु कारेतब्बोति एत्थ पटिजानमानोतिपाळियं अनागतम्पि अधिकारतो आगतमेवाति कत्वा वुत्तं.वदापेथाति तस्स इद्धिया विगतासङ्कोपि तं ओवदन्तो आह, अनुपपरिक्खित्वा अदेसेनिसिन्ना मातुगामेन सद्धिं एकासने थेरो रहो निसिन्नोति एवं मादिसेहिपितुम्हे तुम्हाकं अवण्णं वदापेथ कथापयित्थ, मा पुन एवं करित्थाति अधिप्पायो.एवमकासिन्ति निगूहितब्बम्पि इमं विसेसाधिगमं पकासेन्तो तं सद्धापेतुमेवएवमकासिन्ति अत्थो. रक्खेय्यासिमन्ति इमं उत्तरिमनुस्सधम्मं अञ्ञेसं मा पकासयि. 451. निसज्जाय पाचित्तियन्ति रहोनिसज्जस्सादे वत्तमाने पाचित्तियं. सचे पनसो रहोनिसज्जस्सादं पटिविनोदेत्वा कम्मट्ठानमनसिकारादिना अञ्ञविहितो, निद्दूपगतोवा अनापत्ति एव. तेनाह अस्सादे उप्पन्नेति. निसिन्नाय itthiy±tiimin± निसीदनक्खणे अस्सादाभावं दस्सेति. यदि हि निसीदनक्खणे अस्सादो उप्पज्जेय्य,तेन उट्ठातब्बं. इतरथा आपत्ति एव इत्थिया उट्ठायुट्ठाय पुनप्पुनं निसीदने विय, तत्थापिभिक्खुस्स उट्ठहतो अनापत्ति, तेन रहोनिसज्जापत्ति अकिरियसमुट्ठानापिहोतीति वदन्ति. इदं पन अनियतसिक्खापदं, अनन्तरञ्चाति द्वेपि विसुं आपत्तिपञ्ञापनवसेनपञ्ञत्तानि न होन्ति रहोनिसज्जादीसु आपत्तिया सिक्खापदन्तरेसु पञ्ञत्तत्ता. पाराजिकादि-आपत्तीहिपन केनचि चोदितस्स अनुविज्जकेहि विनिच्छयकारणनयदस्सनत्थं एवं वत्थुवसेन द्विधाविभजित्वा पञ्ञत्तानि, इमानेव च यस्मा भिक्खुनीनम्पि विनिच्छयनयग्गहणाय अलं,तस्मा तासं विसुं न वुत्तानीति वेदितब्बं. यं पन आपत्तिं पटिजानाति, तस्सवसेनेत्थ अङ्गभेदो वेदितब्बो. तेनेव अयं धम्मो अनियतोति वुत्तं.इध अनियतवसेन वुत्तानं पाराजिकसङ्घादिसेसपाचित्तियानं तिण्णम्पि अञ्ञमञ्ञं सदिससमुट्ठानादितायवुत्तं समुट्ठानादीनि पठमपाराजिकसदिसानेवाति.
पठम-अनियतसिक्खापदवण्णना निट्ठिता.