निगमनवण्णना
442. इतरे पन यावततियकाति वेदितब्बाति सम्बन्धो. यो हि जरो एकस्मिं दिवसे आगन्त्वापि गतो अनन्तरेसु द्वीसु दिवसेसु अनुप्पज्जित्वा ततिये दिवसे उप्पज्जति, सो ततियको. यो पन ततियेपि अनुप्पज्जित्वा चतुत्थे एव दिवसे उप्पज्जति, सो चतुत्थको चाति वुच्चति. तं सन्धायाह “यथा ततिये”ति-आदि. “अकामेन अवसेना”ति इमिना अप्पटिकम्मकरणं नाम यस्मा अलज्जिलक्खणं, सग्गमोक्खावरणञ्च, तस्मा आपन्नो पुग्गलो “पच्छा परिवसिस्सामी”ति विक्खिपितुं न लभति, सङ्घेन च अनिच्छन्तस्सेव परिवासो दातब्बोति दस्सेति. पाळियं चिण्णमानत्तो भिक्खु…पे… अब्भेतब्बोति एत्थ यो भिक्खु चिण्णमानत्तो, सो भिक्खु अब्भेतब्बोति एवं भिक्खुसद्दद्वयस्स योजना वेदितब्बा. ते च भिक्खू गारय्हाति ऊनभावं ञत्वा अब्भेन्ति, दुक्कटापज्जनेन गरहितब्बा. सामीचीति वत्तं.
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियं
तेरसकवण्णनानयो निट्ठितो.