13. कुलदूसकसिक्खापदवण्णना

431. तेरसमे कीटागिरीति तस्स निगमस्स नामं. तञ्हि सन्धाय परतो “न अस्सजिपुनब्बसुकेहि भिक्खूहि कीटागिरिस्मिं वत्थब्बन्”ति वुत्तं, गामनिगमतो च पब्बाजनं, न जनपदतो. तेन पन योगतो जनपदोपि “कीटागिरि”इच्चेव सङ्ख्यं गतोति आह “एवंनामके जनपदे”ति.
तत्राति सावत्थियं. धुरट्ठानेति अभिमुखट्ठाने, जेतवनद्वारसमीपेति अत्थो. द्वीहि मेघेहीति वस्सिकेन, हेमन्तिकेन चाति द्वीहि मेघेहि. गणाचरियेहि छहि अधिकताय “समधिकन्”ति वुत्तं.
उदकस्साति अकप्पिय-उदकस्स “कप्पिय-उदकसिञ्चनन्”ति विसुं वक्खमानत्ता, तञ्च “आरामादि-अत्थाय रुक्खरोपने अकप्पियवोहारेसुपि कप्पिय-उदकसिञ्चनादि वट्टती”ति वक्खमानत्ता इधापि विभागं कत्वा कप्पिय-उदकसिञ्चनादि विसुं दस्सितं. यथा कोट्टनखणनादिकायिककिरियापि अकप्पियवोहारे सङ्गहिता, एवं मातिका-उजुकरणादिकप्पियवोहारेपीति आह “सुक्खमातिकाय उजुकरणन्”ति. एत्थ पुराणपण्णादिहरणम्पि सङ्गय्हति. महापच्चरियवादोव पमाणत्ता पच्छा वुत्तो. अकप्पियवोहारेपि एकच्चं वट्टतीति दस्सेतुं “न केवलञ्च सेसन्”ति-आदिमाह. यंकिञ्चि मातिकन्ति सुक्खं वा असुक्खं वा. तत्थाति आरामादि-अत्थाय रुक्खरोपने. तथाति कप्पियवोहारपरियायादीहि गन्थापनं सन्धाय वुत्तं. इमिना च कुलसङ्गहत्थाय गन्थापनादिपि न वट्टतीति दस्सेति.
वत्थुपूजनत्थाय सयं गन्थनं कस्मा न वट्टतीति चोदेन्तो “ननु चा”ति-आदिमाह. यथा आरामादि-अत्थं कप्पियपथवियं सयं रोपेतुम्पि वट्टति, तथा वत्थुपूजनत्थाय सयं गन्थनम्पि कस्मा न वट्टतीति चोदकस्स अधिप्पायो. वुत्तन्ति-आदि परिहारो. अथ “न पन महा-अट्ठकथायन्”ति कस्मा वदति? महापच्चरि-आदीसु वुत्तम्पि हि पमाणमेवाति नायं विरोधो, महा-अट्ठकथायं अवुत्तस्स सयं रोपनस्स तत्थेव वुत्तेन उदकसिञ्चनेन सह संसन्दननयदस्सनमुखेन पमाणमेवाति पतिट्ठापेतुं वुत्तत्ता. “मञ्ञेय्यासी”ति पदं “तं कथन्”ति इमिना सम्बन्धितब्बं. तत्थायं अधिप्पायो– किञ्चापि महा-अट्ठकथायं सयं रोपनं न वुत्तं, कप्पिय-उदकस्स सयं आसिञ्चनं वुत्तमेव, तस्मा यथा आरामादि-अत्थाय कप्पिय-उदकं सयं सिञ्चितुम्पि वट्टति, तथा वत्थुपूजनत्थाय गन्थनम्पि कस्मा न वट्टतीति. तम्पि न विरुज्झतीति यदेतं वत्थुपूजनत्थायपि गन्थनादिं पटिक्खिपित्वा आरामादि-अत्थाय सयं रोपनसिञ्चनं वुत्तं, तम्पि पाळिया संसन्दनतो पुब्बापरं न विरुज्झति.
तं कथं न विरुज्झतीति आह “तत्र ही”ति-आदि. तत्राति रोपनसिञ्चनविसये. पुप्फादीहि कुलसङ्गहप्पसङ्गे “मालावच्छन्”ति विसेसितत्ता कुलसङ्गहत्थमेव रोपनं अधिप्पेतन्ति विञ्ञायतीति आह “मालावच्छन्ति वदन्तो”ति-आदि. एतं वुत्तन्ति “मालावच्छं रोपेन्तिपि रोपापेन्तिपि, सिञ्चन्तिपि सिञ्चापेन्तिपी”ति एतं वुत्तं. अञ्ञत्र पनाति आरामादि-अत्थाय मालावच्छादीनं रोपने पन. परियायोति सयंकरणकारापनसङ्खातो परियायो वोहारो अत्थविसेसोति अत्थो अत्थि उपलब्भति कुलसङ्गहत्थत्ताभावाति अधिप्पायो. एवमेत्थ परियायसद्दस्स करणकारापनवसेन अत्थे गय्हमाने “गन्थेन्तिपि गन्थापेन्तिपी”ति पाळियं पटिक्खित्तगन्थनगन्थापनं ठपेत्वा यं परतो “एवं जान, एवं कते सोभेय्या”ति-आदिकप्पियवचनेहि गन्थापनं वुत्तं, तत्थ दोसाभावो समत्थितो होति, “गन्थेही”ति आणत्तिया कारापनस्सेव गन्थापनन्ति अधिप्पेतत्ता. तत्थ परियायं इध च परियायाभावं ञत्वाति तत्थ “मालावच्छं रोपेन्ती”ति-आदीसु “मालावच्छन्”ति कुलसङ्गहत्थतासूचनकस्स विसेसनस्स सब्भावतो करणकारापनसङ्खातपरियायसब्भावं. इध “गन्थेन्ती”ति-आदीसु तथाविधविसेसवचनाभावतो तस्स परियायस्स अभावञ्च ञत्वा. तं सुवुत्तमेवाति वेदितब्बन्ति योजना.
सब्बं वुत्तनयेनेव वेदितब्बन्ति अट्ठकथासु आगतनयेनेव रोपनादि, गन्थापनादि च सब्बं वेदितब्बं. न हेत्थ सन्देहो कातब्बोति निगमेति.
हरणादीसूति वत्थुपूजनत्थाय हरणादीसु. कुलित्थि-आदीनं अत्थाय हरणतोति कुलित्थि-आदीनं हरणस्सेव विसेसेत्वा पटिक्खित्तत्ताति अधिप्पायो. तेनाह “हरणाधिकारे ही”ति-आदि. मञ्जरीति पुप्फगोच्छं. वटंसकोति कण्णस्स उपरि पिळन्धनत्थं कतपुप्फविकति सो च “वटंसो”ति वुच्चति. कण्णिकाति बहूनं पुप्फानं वा मालानं वा एकतो बन्धितस्स नामं, “कण्णाभरणन्”तिपि वदन्ति. हारसदिसन्ति मुत्ताहारसदिसं.
कप्पियेनाति कप्पिय-उदकेन. तेसंयेव द्विन्नन्ति कुलदूसनपरिभोगानं द्विन्नं. दुक्कटन्ति कुलसङ्गहत्थाय सयं सिञ्चने, कप्पियवोहारेन वा अकप्पियवोहारेन वा सिञ्चापने च दुक्कटं, परिभोगत्थाय पन सयं सिञ्चने, अकप्पियवोहारेन सिञ्चापने च दुक्कटं. पयोगबहुलतायाति सयं करणे, कायपयोगस्स कारापने च वचीपयोगस्स च बहुत्तेन.
गन्थेन निब्बत्तं दामं गन्थिमं. एसेव नयो सेसेसुपि. न वट्टतीति वत्थुपूजनत्थायपि न वट्टति, दुक्कटन्ति अत्थो. वट्टतीति वत्थुपूजनत्थाय वट्टति, कुलसङ्गहत्थाय पन कप्पियवोहारेन कारापेन्तस्सापि दुक्कटमेव.
नीपपुप्फं नाम कदम्बपुप्फं. पुरिमनयेनेवाति “भिक्खुस्स वा”ति-आदिना वुत्तनयेन.
कदलिक्खन्धम्हीति-आदिना वुत्तं सब्बमेव सन्धाय “तं अति-ओळारिकमेवा”ति वुत्तं, सब्बत्थ करणे, अकप्पियवचनेन कारापने च दुक्कटमेवाति अत्थो. “पुप्फविज्झनत्थं कण्टकं बन्धितुम्पि न वट्टती”ति इमस्स उपलक्खणत्ता पुप्फदामोलम्बनादि-अत्थाय रज्जुबन्धनादिपि न वट्टतीति केचि वदन्ति, अञ्ञे पन “पुप्फविज्झनत्थं कण्टकन्ति विसेसितत्ता तदत्थं कण्टकमेव बन्धितुं न वट्टति, तञ्च अट्ठकथापमाणेना”ति वदन्ति, वीमंसित्वा गहेतब्बं. पुप्फपटिच्छकं नाम दण्डादीहि कतं पुप्फाधानं, एतम्पि नागदन्तकम्पि सछिद्दकमेव गहेतब्बं. असोकपिण्डियाति असोकसाखानं, पुप्फानं वा समूहे. धम्मरज्जु नाम चेतियादीनि परिक्खिपित्वा तेसञ्च रज्जुया च अन्तरा पुप्फप्पवेसनत्थाय बन्धरज्जु. “सिथिलवट्टिता वा रज्जुवट्टि-अन्तरे पुप्फप्पवेसनत्थाय एवं बन्धा”तिपि वदन्ति.
मत्थकदामन्ति धम्मासनादिमत्थकलम्बकदामं. तेसंयेवाति उप्पलादीनं एव. वाकेन वा दण्डकेन वाति पुप्फनाळं फालेत्वा पुप्फेन एकाबद्धं ठितवाकेन, दण्डकेन च एकबन्धनेनेव, एतेन पुप्फं बीजगामे सङ्गहं न गच्छति पञ्चसु बीजेसु अप्पविट्ठत्ता पण्णं विय, तस्मा कप्पियं अकारापेत्वापि कोपने दोसो नत्थि. यञ्च छिन्नस्सापि मकुळस्स विकसनं, तम्पि अतितरुणस्स अभावा वुड्ढिलक्खणं न होति, परिणतस्स पन मकुळस्स पत्तानं सिनेहे परियादानं गते विसुंभावो एव विकासो, तेनेव छिन्नमकुळविकासो अच्छिन्नमकुळविकासतो परिहीनो मिलातयुत्तो वा दिस्सति. यञ्च मिलातस्स उदकसञ्ञोगे अमिलानतापज्जनं, तम्पि तम्बुलपण्णादीसु समानन्ति वुड्ढिलक्खणं न होति, पाळि-अट्ठकथादीसु च न कत्थचि पुप्फानं कप्पियकरणं आगतं, तस्मा पुप्फं सब्बथा अबीजमेवाति विञ्ञायति, वीमंसित्वा गहेतब्बं. “पसिब्बके विया”ति वुत्तत्ता पुप्फपसिब्बके वा पसिब्बकसदिसबन्धे वा यत्थ कत्थचि चीवरे वा पक्खिपितुं वट्टतीति सिद्धं. बन्धितुं न वट्टतीति रज्जु-आदीहि बन्धनं सन्धाय वुत्तं, पुप्फस्सेव पन अच्छिन्नदण्डवाकेहि बन्धितुं वट्टति एव.
पुप्फपटे च दट्ठब्बन्ति पुप्फपटं करोन्तस्स दीघतो पुप्फदामस्स हरणपच्चाहरणवसेन पूरणं सन्धाय वुत्तं, तिरियतो हरणं पन वायिमं नाम होति, न पूरिमं. “पुरिमट्ठानं अतिक्कामेती”ति सामञ्ञतो वुत्तत्ता पुरिमं पुप्फकोटिं फुसापेत्वा वा अफुसापेत्वा वा परिक्खिपनवसेन पन अतिक्कमन्तस्स आपत्तियेव. बन्धितुं वट्टतीति पुप्फरहिताय सुत्तवाककोटिया बन्धितुं वट्टति. “एकवारं हरित्वा वा परिक्खिपित्वा वा”ति इदं पुब्बे वुत्तचेतियादिपरिक्खेपं, पुप्फपटकरणञ्च सन्धाय वुत्तं.
परेहि पूरितन्ति दीघतो पसारितं. वायितुन्ति तिरियतो हरितुं, तं पन एकवारम्पि न लब्भति. पुप्फानि ठपेन्तेनाति अगन्थितपुप्फानि अञ्ञमञ्ञं फुसापेत्वापि ठपेन्तेन. घटिकदाम-ओलम्बकोति हेट्ठाभागे घटिकाकारयुत्तो, दारुघटिकाकारो वा ओलम्बको. सुत्तमयं गेण्डुकं नाम. सब्बत्थाति गन्थिमादीसु सब्बत्थ.
रेचकन्ति अभिनयं, “एवं नच्चाही”ति नटनाकारदस्सनन्ति अत्थो, “चक्कं विय अत्तानं भमापनन्”तिपि केचि. आकासेयेव कीळन्तीति “अयं सारी असुकपदं मया नीता”ति एवं मुखेनेव उभोपि वदन्ता कीळन्ति. जूतफलकेति जूतमण्डले. पासककीळायाति द्विन्नं तिवङ्गुलप्पमाणानं दारुदन्तादिमयानं पासकानं चतूसु पस्सेसु एककादिवसेन बिन्दूनि कत्वा फलके खिपित्वा उपरिभागे दिट्ठबिन्दूनं वसेन सारियो अपनेत्वा कीळनकजूतकीळाय.
मञ्जट्ठि नाम मञ्जट्ठरुक्खसारकसावं. सलाकहत्थन्ति नाळिकेरहीरादीनं कलापस्सेतं नामं. पाळियं थरुस्मिन्ति खग्गे. उस्सेळेन्तीति मुखेन उस्सेळनसद्दं पमुञ्चन्ति, महन्तं अब्यत्तसद्दं पवत्तेन्तीति अत्थो. अप्फोटेन्तीति द्विगुणितवामहत्थे दक्खिणहत्थेन ताळेत्वा सद्दं करोन्ति. मुखडिण्डिमन्ति मुखभेरी.
432. तेसन्ति समासे गुणीभूतानि पब्बानिपि परामसति. बोन्दोति लोलो, मन्दधातुकोति अत्थो. भकुटिं कत्वाति भमुकभेदं कत्वा. नेलाति निद्दोसा.
433. पाळियं “सारिपुत्ता”ति इदं एकसेसनयेन सारिपुत्तमोग्गल्लानानं उभिन्नं आलपनं, तेनेव बहुवचननिद्देसो कतो.
435. अट्ठारस वत्तानीति “न उपसम्पादेतब्बन्”ति-आदीनि “न भिक्खूहि सम्पयोजेतब्बन्”ति परियोसानानि कम्मक्खन्धके (चूळव. 7) आगतानि अट्ठारस वत्तानि. न पन्नलोमाति न पतितमानलोमा, अननुकूलवत्तिनोति अत्थो.
437. परसन्तकं देति दुक्कटमेवाति विस्सासगाहेन दानं सन्धाय वुत्तं. थुल्लच्चयन्ति एत्थ भण्डदेय्यम्पि होति एव.
तञ्च खो वत्थुपूजनत्थायाति मातापितूनम्पि पुप्फं देन्तेन वत्थुपूजनत्थायेव दातब्बन्ति दस्सेति. मण्डनत्थाय पन सिवलिङ्गादिपूजनत्थायाति एत्तकमेव वुत्तत्ता “इमं विक्किणित्वा जीविस्सन्ती”ति मातापितूनं दातुं वट्टति, सेसञातीनं पन तावकालिकमेव दातुं वट्टति. ѱतिसामणेरेहेवाति तेसं गिहिकम्मपरिमोचनत्थं वुत्तं. इतरेति अञ्ञातका, तेहिपि सामणेरेहि आचरियुपज्झायानं वत्तसीसेन हरितब्बं. चूळकन्ति उपड्ढभागतोपि उपड्ढं.
सामणेरा…पे… ठपेन्तीति अरक्खितागोपितं सन्धाय वुत्तं. तत्थ तत्थाति मग्गे वा चेतियङ्गणे वा. “सामणेरेहि दापेतुं न लभन्ती”ति इदं सामणेरेहि गिहीनं कम्मं कारितं विय होतीति वुत्तं, न पन पुप्फदानं होतीति सामणेरानम्पि न वट्टनतो. वुत्तञ्च “सयमेवा”ति-आदि. “अविसेसेन वुत्तन्”ति इमिना सब्बेसम्पि न वट्टतीति दस्सेति.
खीणपरिब्बयानन्ति आगन्तुके सन्धाय वुत्तं. परिच्छिन्नेसुपि रुक्खेसु “इध फलानि सुन्दरानी”ति-आदिं वदन्तेन कुलसङ्गहो कतो नाम होतीति आह “एवं पन न वत्तब्बन्”ति.
रुक्खच्छल्लीति रुक्खत्तचो. अभाजनीयत्ता गरुभण्डं वुत्तं. वुत्तनयेनाति पण्णदानम्पि पुप्फफलादीसु वुत्तनयेन कुलसङ्गहो होतीति दस्सेति.
पुब्बे वुत्तप्पकारन्ति मम वचनेन भगवतो पादे वन्दथाति-आदिना वुत्तप्पकारसिक्खापदे पठमं वुत्तं. “पक्कमतायस्मा”ति इदं पब्बाजनीयकम्मवसेन वुत्तं. पुन “पक्कमतायस्मा”ति इदम्पि पब्बाजनीयकम्मकतस्स वत्तवसेन वुत्तं. एत्थ च अस्सजिपुनब्बसुकेहि आचरियेसु अनेकविधेसु अनाचारेसु पञ्ञपेतब्बा आपत्तियो सिक्खापदन्तरेसु पञ्ञत्ता एवाति ता इध अपञ्ञपेत्वा कुलदूसकानं पब्बाजनीयकम्मवसेन निग्गहं कातुं तत्थेव सम्मा अवत्तित्वा कारकसङ्घं छन्दगामितादीहि पापेन्तानं समनुभासनाय सङ्घादिसेसं आरोपितञ्च इदं सिक्खापदं पञ्ञत्तन्ति वेदितब्बं. पठमसङ्घभेदसदिसानेवाति एत्थ अङ्गेसुपि यथा तत्थ परक्कमनं, एवमिध छन्दादीहि पापनं दट्ठब्बं. सेसं तादिसमेवाति.

कुलदूसकसिक्खापदवण्णना निट्ठिता.