11. दुतियसङ्घभेदसिक्खापदवण्णना

418. एकादसमे यस्मा उब्बाहिकादिसम्मुतिकम्मं बहूनम्पि कातुं वट्टति, तस्मा “न हि सङ्घो सङ्घस्स कम्मं करोती”ति इदं निग्गहवसेन कत्तब्बकम्मं सन्धाय वुत्तन्ति वेदितब्बं. अङ्गानि पनेत्थ भेदाय परक्कमनं पहाय अनुवत्तनं पक्खिपित्वा हेट्ठा वुत्तसदिसानेव गहेतब्बानि.

दुतियसङ्घभेदसिक्खापदवण्णना निट्ठिता.

12. दुब्बचसिक्खापदवण्णना

424. द्वादसमे वम्भनवचनन्ति गरहवचनं. सट-सद्दो पतितसद्देन समानत्थो, तस्स च विसेसनस्स परनिपातोति आह “तत्थ तत्थ पतितं तिणकट्ठपण्णन्”ति. केनापीति वातादिसदिसेन उपज्झायादिना.
426. चित्तपरियोनाहो दळ्हकोधोव उपनाहो. ततोपि बलवतरो दुम्मोचनीयो कोधाभिसङ्गो. चोदकं पटिप्फरणताति चोदकस्स पटिविरुद्धो हुत्वा अवट्ठानं. चोदकं अपसादनाति वाचाय घट्टना. पच्चारोपनाति “त्वम्पि सापत्तिको”ति चोदकस्स आपत्ति-आरोपना. पटिचरणताति पटिच्छादनता. अपदानेनाति अत्तनो चरियाय. न सम्पायनताति “यं त्वं चोदको वदेसि ‘मया एस आपत्तिं आपन्नो दिट्ठो’ति, त्वं तस्मिं समये किं करोसि, अयं किं करोति, कत्थ च त्वं अहोसि, कत्थ अयन्”ति-आदिना नयेन चरियं पुट्ठेन सम्पादेत्वा अकथनं.
“यस्स सिया आपत्ती”ति (महाव. 134) इमिना निदानवचनेन सब्बापि आपत्तियो सङ्गहिताति आह “यस्स सिया”ति-आदि. अङ्गानि चेत्थ पठमसङ्घभेदसदिसानि, अयं पन विसेसो यथा तत्थ भेदाय परक्कमनं, इध अवचनीयकरणता दट्ठब्बा.

दुब्बचसिक्खापदवण्णना निट्ठिता.