10. पठमसङ्घभेदसिक्खापदवण्णना

410. दसमे बहूनन्ति दुब्बलताय अरञ्ञादिसेवाय चित्तं समाहितं कातुं असक्कोन्तानं. दुक्खस्सन्तकिरियाय तस्मिं अत्तभावे बुद्धवचनग्गहणधारणादिसङ्खातं ब्यञ्जनपदमेव परमं अस्स, न मग्गलाभोति पदपरमो. अभिसम्भुणित्वाति निप्फादेत्वा. धम्मतो अपेतं उद्धम्मं. पटिक्खित्तमेवाति “न, भिक्खवे, असेनासनिकेन वस्सं उपगन्तब्बन्”ति (महाव. 204) वचनतो वुत्तं, इदमेव वचनं सन्धाय पाळियम्पि “अट्ठ मासे”ति-आदि (पारा. 409) वुत्तं.
तीहि कोटीहीति असुद्धमूलेहि. एत्थ च भिक्खूनं चतूसु कुलेसु पक्कपिण्डियालोपभोजननिस्सितताय, मच्छमंसभोजनविरहितस्स च कुलस्स दुल्लभताय तत्थ लद्धेसु भत्तब्यञ्जनेसु मच्छमंससंसग्गसङ्काय, दुन्निवारणताय च भिक्खूनं सरीरयापनम्पि न सियाति भगवता मच्छमंसं सब्बथा अप्पटिक्खिपित्वा तीहि कोटीहि अपरिसुद्धमेव पटिक्खित्तं. यदि हि तं भगवा सब्बथा पटिक्खिपेय्य, भिक्खू मरमानापि मच्छादिसंसग्गसङ्कितं भत्तं न भुञ्जेय्युं, ततो तण्डुलधञ्ञादिं पटिग्गहेत्वा निदहित्वा सयं पचित्वा भुञ्जितुं तदुपकरणभूतं दासिदासं, उदुक्खलमुसलादिकञ्च भिक्खूनं पत्तादि विय अवस्सं गहेतुं अनुजानितब्बं सियाति तित्थियानं विय गहट्ठावासो एव सिया, न भिक्खु-आवासोति वेदितब्बं. जालं मच्छबन्धनं. वागुरा मिगबन्धनी. कप्पतीति यदि तेसं वचनेन सङ्का न वत्तति, वट्टति, न तं वचनं लेसकप्पं कातुं वट्टति. तेनेव वक्खति “यत्थ च निब्बेमतिको होति, तं सब्बं कप्पती”ति.
पवत्तमंसन्ति आपणादीसु पवत्तं विक्कायिकं मतमंसं. भिक्खूनंयेव अत्थाय अकतन्ति एत्थ अट्ठानप्पयुत्तो एव-सद्दो, भिक्खूनं अत्थाय अकतमेवाति सम्बन्धितब्बं, तस्मा भिक्खूनञ्च मङ्गलादीनञ्चाति मिस्सेत्वा कतम्पि न वट्टतीति वेदितब्बं. केचि पन यथाठितवसेन अवधारणं गहेत्वा “वट्टती”ति वदन्ति, तं न सुन्दरं. “वत्तन्”ति इमिना आपत्ति नत्थीति दस्सेति.
कप्पन्ति असङ्खेय्यकप्पं, “आयुकप्पन्”तिपि (सारत्थ. टी. 2.410) केचि. महाकप्पस्स हि चतुत्थभागो असङ्खेय्यकप्पो, ततो वीसतिमो भागो सङ्घभेदकस्स आयुकप्पन्ति वदन्ति, तं अट्ठकथासु कप्पट्ठकथाय न समेति “कप्पविनासे एव मुच्चती”ति-आदि (विभ. अट्ठ. 809) वचनतो. ब्रह्मं पुञ्ञन्ति सेट्ठं पुञ्ञं. कप्पं सग्गम्हीति एत्थ पटिसन्धिपरम्पराय कप्पट्ठता वेदितब्बा.
411. लद्धिनानासंवासकेनाति उक्खित्तानुवत्तकभावेन भावप्पधानत्ता निद्देसस्स. कम्मनानासंवासकेनाति उक्खित्तभावेन. “भेदाय परक्कमेय्या”ति विसुं वुत्तत्ता भेदनसंवत्तनिकस्स अधिकरणस्स समादाय पग्गण्हनतो पुब्बेपि पक्खपरियेसनादिवसेन सङ्घभेदाय परक्कमन्तस्स समनुभासनकम्मं कातुं वट्टतीति वेदितब्बं. योपि चायं सङ्घभेदो होतीति सम्बन्धो.
कम्मेनाति अपलोकनादिना. उद्देसेनाति पातिमोक्खुद्देसेन. वोहारेनाति ताहि ताहि उपपत्तीहि “अधम्मं धम्मो”ति-आदिना (a. नि. 3.10-39, 42; चूळव. 352) वोहारेन, परेसं पञ्ञापनेनाति अत्थो. अनुसावनायाति अत्तनो लद्धिया गहणत्थमेव अनु पुनप्पुनं कण्णमूले मन्तसावनाय, कथनेनाति अत्थो. सलाकग्गाहेनाति एवं अनुसावनाय तेसं चित्तं उपत्थम्भेत्वा अत्तनो पक्खे पविट्ठभावस्स सञ्ञाणत्थं “गण्हथ इमं सलाकन्”ति सलाकग्गाहेन. एत्थ च कम्ममेव, उद्देसो वा सङ्घभेदे पधानं कारणं, वोहारादयो पन सङ्घभेदस्स पुब्बभागाति वेदितब्बा. अब्भुस्सितन्ति अब्भुग्गतं. अच्छेय्याति विहरेय्य.
“लज्जी रक्खिस्सती”ति (विसुद्धि. 1.42; पारा. अट्ठ. 1.45) वचनतो आपत्तिभयेन आरोचनं लज्जीनं एव भारोति आह “लज्जीहि भिक्खूही”ति, अलज्जिस्सपि अनारोचेन्तस्स आपत्तियेव. अप्पटिनिस्सज्जतो दुक्कटन्ति विसुं विसुं वदन्तानं गणनाय दुक्कटं. पहोन्तेनाति गन्तुं समत्थेन, इच्छन्तेनाति अत्थो. आपत्ति पन अड्ढयोजनब्भन्तरेनेव अगिलानस्स वसेन वेदितब्बा.
416. Ñattiy±d²hi दुक्कटादिसब्भावं सन्धाय “सङ्घादिसेसेन अनापत्ती”ति वुत्तं. अस्साति देवदत्तस्स. अपञ्ञत्ते सिक्खापदे समनुभासनकम्मस्सेव अभावतो “न हि पञ्ञत्तं सिक्खापदं वीतिक्कमन्तस्सा”ति वुत्तं. सिक्खापदं पञ्ञपेन्तेनेव हि समनुभासनकम्मं अनुञ्ञातं. उद्दिस्स अनुञ्ञाततोति “अनुजानामि, भिक्खवे, रोमन्थकस्स रोमन्थनन्”ति-आदिं (चूळव. 273) उद्दिस्सानुञ्ञातं सन्धाय वदति. अनापत्तियन्ति अनापत्तिवारे. आपत्तिं रोपेतब्बोति समनुभासनाय पाचित्तिय-आपत्तिं रोपेतब्बो. आपत्तियेव न जाताति सङ्घादिसेसापत्ति न जाता एव.
“न पटिनिस्सज्जामी”ति सञ्ञाय अभावेन मुच्चनतो सञ्ञाविमोक्खं. सचित्तकन्ति “न पटिनिस्सज्जामी”ति जाननचित्तेन सचित्तकं. यो विसञ्ञी वा भीतो वा विक्खित्तो वा “पटिनिस्सज्जितब्बन्”तिपि, “कम्मं करिस्सती”ति वा न जानाति, तस्स अनापत्ति. भेदाय परक्कमनं, धम्मकम्मेन समनुभासनं, कम्मवाचापरियोसानं, न पटिनिस्सज्जामीति चित्तेन अप्पटिनिस्सज्जनन्ति इमानेत्थ चत्तारि अङ्गानि.

पठमसङ्घभेदसिक्खापदवण्णना निट्ठिता.