9. दुतियदुट्ठदोससिक्खापदवण्णना
391. नवमे मेत्तियं भिक्खुनिन्ति लिङ्गनासनाय नासितायपि तस्सा भूतपुब्बवोहारं गहेत्वा वुत्तं. अञ्ञभागस्साति थेरस्स मनुस्सजातिभिक्खुभावतो अञ्ञस्स तिरच्छानजातिछगलकभावसङ्खातस्स कोट्ठासस्स. इदन्ति सामञ्ञतो नपुंसकलिङ्गेन वुत्तं, अयं छगलकोति अत्थो. अञ्ञभागोति यथावुत्ततिरच्छानजातिछगलकभावसङ्खातो अञ्ञो कोट्ठासो, अञ्ञभागस्स इदन्ति अञ्ञभागियन्ति पठमविग्गहस्स अत्थो, अञ्ञभागमत्थीति दुतियविग्गहस्स, द्वीहिपि छगलकोव वुत्तो. इदानि द्वीहिपि विग्गहेहि वुत्तमेवत्थं वित्थारतो दस्सेन्तो “यो हि सो”ति-आदिमाह. तत्थ यो हि सो छगलको वुत्तो, सो अञ्ञस्स भागस्स होतीति च अञ्ञभागियसङ्ख्यं लभतीति च योजना. दुतियविग्गहस्स अत्थं दस्सेतुं “सो वा”ति-आदि वुत्तं. अधिकरणन्ति वेदितब्बोति एत्थापि यो हि सो “दब्बो मल्लपुत्तो नामा”ति छगलको वुत्तो, सोति आनेत्वा सम्बन्धितब्बं. तञ्हि सन्धायाति “दब्बो”ति नामकरणस्स अधिट्ठानभूतं छगलकं सन्धाय. ते भिक्खूति ते अनुयुञ्जन्ता भिक्खू. आपत्तियापि पुग्गलाधिट्ठानत्ता “पुग्गलानंयेव लेसा”ति वुत्तं. 393. या च सा अवसाने…पे… चोदना वुत्ताति “भिक्खु सङ्घादिसेसं अज्झापज्जन्तो दिट्ठो होति सङ्घादिसेसे सङ्घादिसेसदिट्ठि होति, तञ्चे पाराजिकेन चोदेती”ति-आदिं (पारा. 407) चोदनाभेदं सन्धाय वदति. सत्तन्नम्पि आपत्तीनं पच्चेकं पाराजिकत्तादिसामञ्ञेपि मेथुनादिन्नादानादिवत्थुतो, रागदोसत्तादिसभावतो च विसभागतापि अत्थीति आह “यस्मा पन…पे… न होती”ति.वुत्तनयेनेवाति “सभागविसभागवत्थुतो”ति-आदिना (पारा. अट्ठ. 2.393) वुत्तनयेन. कम्मलक्खणं, तंमनसिकारो च अविपन्नकम्मस्स निमित्ततो फलूपचारेन कम्मन्ति वुच्चतीति आह “तं निस्साय उप्पज्जनतो”ति. परिवासादिं निस्साय मानत्तादीनं उप्पज्जनतो “पुरिमं पुरिमन्”ति-आदि वुत्तं. 395. सवत्थुकं कत्वाति पुग्गलाधिट्ठानं कत्वा. दीघादिनोति दीघरस्सादिलिङ्गस्स. दिट्ठादिनोति दिट्ठपुब्बादिनो. 408. एवं तथासञ्ञीति अञ्ञस्स मेथुनादिकिरियं दिस्वा “अयं सो”ति एवं तथासञ्ञी. अङ्गानि पठमदुट्ठदोसे वुत्तसदिसानि, इध पन किञ्चिदेसं लेसमत्तं उपादियना अधिका.
दुतियदुट्ठदोससिक्खापदवण्णना निट्ठिता.