गरुकानं द्विन्नन्ति पाराजिकसङ्घादिसेसानं. मिच्छादिट्ठि नाम “नत्थि दिन्नन्”ति-आदिनयप्पवत्ता (म. नि. 1.445; 2.94, 95, 225; 3.91, 116, 136; सं. नि. 3.210) दसवत्थुका दिट्ठि, सस्सतुच्छेदसङ्खातं अन्तं गण्हापकदिट्ठि अन्तग्गाहिका नाम. आजीवहेतु पञ्ञत्तानं छन्नन्ति आजीवहेतुपि आपज्जितब्बानं उत्तरिमनुस्सधम्मपाराजिकं (पारा. 195), सञ्चरित्ते (पारा. 301, 302) सङ्घादिसेसो, “यो ते विहारे वसति, सो अरहा”ति (पारा. 220) परियायेन थुल्लच्चयं, भिक्खुस्स पणीतभोजनविञ्ञत्तिया पाचित्तियं (पाचि. 257), भिक्खुनियापणीतभोजनविञ्ञत्तिया पाटिदेसनीयं (पाचि. 1236), सूपोदनविञ्ञत्तिया (पाचि. 612-613) दुक्कटन्ति इमेसं परिवारे (परि. 287) वुत्तानं छन्नं. न हेता आपत्तियो आजीवहेतु एव पञ्ञत्ता सञ्चरित्तादीनं अञ्ञथापि आपज्जितब्बतो. आजीवहेतुपि एतासं आपज्जनं सन्धाय एवं वुत्तं, आजीवहेतुपि पञ्ञत्तानन्ति अत्थो. न केवलञ्च एता एव, अञ्ञापि अदिन्नादानकुलदूसनपाणवधवेज्जकम्मादिवसेन आजीवहेतु आपज्जितब्बापि सन्ति, ता पन आपत्तिसभ-आगताय पाराजिकादीसु छसु एव सङ्गय्हन्तीति विसुं न वुत्ताति वेदितब्बा.
एत्तावता पन सीसं न एतीति सङ्घादिसेसं सन्धाय वुत्तं, चोदना पन कता एव होति. तिंसानीति तिंसं एतेसमत्थीति तिंसानि, तिंसाधिकानीति वुत्तं होति. नवुतानीति एत्थापि एसेव नयो.
अत्तादानं आदातुकामेनाति एत्थ अत्तना आदातब्बतो दिट्ठादिमूलकेहि गहेतब्बतो परस्स विप्फन्दितुं अदत्वा पग्गण्हनतो अत्तादानन्ति चोदना वुच्चति, तं आदातुकामेन, चोदनं कत्तुकामेनाति अत्थो.
उब्बाहिकायाति उब्बहन्ति वियोजेन्ति एताय अलज्जीनं तज्जनिं वा कलहं वाति उब्बाहिका, सङ्घसम्मुति, ताय. विनिच्छिननं नाम ताय सम्मतभिक्खूहि विनिच्छननमेव. अलज्जुस्सन्नाय हि परिसाय समथक्खन्धके (चूळव. 227) आगतेहि दसङ्गेहि समन्नागता द्वे तयो भिक्खू तत्थेव वुत्ताय ञत्तिदुतियकम्मवाचाय सम्मन्नितब्बा, तेहि च सम्मतेहि विसुं वा निसीदित्वा, तस्सा एव वा परिसाय “अञ्ञेहि न किञ्चि कथेतब्बन्”ति सावेत्वा तं अधिकरणं विनिच्छितब्बं.
किम्हीति किस्मिं वत्थुस्मिं, कतरविपत्तियन्ति अत्थो. “किम्हि नं नामा”ति इदं “कतराय विपत्तिया एतं चोदेसी”ति याय कायचि विञ्ञायमानाय भासाय वुत्तेपि चोदकस्स विनये अपकतञ्ञुताय “सीलाचारदिट्ठि-आजीवविपत्तीसु कतरायाति मं पुच्छती”ति ञातुं असक्कोन्तस्स पुच्छा, न पन किम्हीति-आदिपदत्थमत्तं अजानन्तस्स. न हि अनुविज्जको चोदकं बालं अपरिचितभासाय “किम्हि नन्”ति पुच्छति. “किम्हि नम्पि न जानासी”ति इदम्पि वचनमत्तं सन्धाय वुत्तं न होति, “कतरविपत्तिया”ति वुत्ते “असुकाय विपत्तिया”ति वत्तुम्पि न जानासीति वचनस्स अधिप्पायमेव सन्धाय वुत्तन्ति गहेतब्बं. तेनेव वक्खति “बालस्स लज्जिस्स नयो दातब्बो”ति वत्वा च “किम्हि नं चोदेसीति सीलविपत्तिया”ति-आदि अधिप्पायप्पकासनमेव नयदानं वुत्तं, न पन किम्हि-नं-पदानं परियायमत्तदस्सनं. न हि बालो “कतरविपत्तियं नं चोदेसी”ति इमस्स वचनस्स अत्थे ञातेपि विपत्तिप्पभेदनं, अत्तना चोदियमानं विपत्तिसरूपञ्च जानितुं सक्कोति, तस्मा तेनेव अजाननेन अलज्जी अपसादेतब्बो. “किम्हि नन्”ति इदम्पि उपलक्खणमत्तं, अञ्ञेन वा येन केनचि आकारेन अविञ्ञुतं पकासेत्वा विस्सज्जेतब्बोव.
“दुम्मङ्कूनं पुग्गलानं निग्गहाया”ति-आदिवचनतो (पारा. 39; परि. 2) “अलज्जीनिग्गहत्थाय…पे… पञ्ञत्तन्”ति वुत्तं. एहितीति हि-कारो एत्थ आगमो दट्ठब्बो, आगमिस्सतीति अत्थो. दिट्ठसन्तानेनाति दिट्ठनियामेन. अलज्जिस्स पटिञ्ञाय एव कातब्बन्ति वचनपटिवचनक्कमेनेव दोसे आविभूतेपि अलज्जिस्स “असुद्धोहन्”ति दोससम्पटिच्छनप-अञ्ञाय एव आपत्तिया कातब्बन्ति अत्थो. केचि पन “अलज्जिस्स एतं नत्थीति सुद्धपटिञ्ञाय एव अनापत्तिया कातब्बन्ति अयमेत्थ अत्थो सङ्गहितो”ति वदन्ति, तं न युत्तं अनुविज्जकस्सेव निरत्थकत्तापत्तितो चोदकेनेव अलज्जिपटिञ्ञाय ठातब्बतो. दोसापगमपटिञ्ञा एव हि इध पटिञ्ञाति अधिप्पेता. तेनेव वक्खति “एतम्पि नत्थीति पटिञ्ञं न देती”ति-आदि (पारा. अट्ठ. 2.385-386).
तदत्थदीपनत्थन्ति अलज्जिस्स दोसे आविभूतेपि तस्स दोसापगमपटिञ्ञाय एव कातब्बतादीपनत्थं. विवादवत्थुसङ्खाते अत्थे पच्चत्थिका अत्थपच्चत्थिका. सञ्ञं दत्वाति नेसं कथापच्छेदत्थं, अभिमुखकरणत्थञ्च सद्दं कत्वा. विनिच्छिनितुं अननुच्छविकोति “असुद्धो”ति सञ्ञाय चोदकपक्खे पविट्ठत्ता अनुविज्जकभावतो बहिभूतत्ता अनुविज्जितुं असक्कुणेय्यतं सन्धाय वुत्तं. सन्देहे एव हि सति अनुविज्जितुं सक्का, असुद्धदिट्ठिया पन सति चुदितकेन वुत्तं सब्बं असच्चतोपि पटिभाति, कथं तत्थ अनुविज्जना सियाति.
“तथा नासितकोव भविस्सती”ति इमिना विनिच्छयं अदत्वा सङ्घतो वियोजनं नाम लिङ्गनासना विय अयम्पि एको नासनप्पकारोति दस्सेति. विरद्धं होतीति सञ्चिच्च आपत्तिं सहसा आपन्नो होति. “आदितो पट्ठाय अलज्जी नाम नत्थी”ति इदं “पक्खानुरक्खणत्थाय पटिञ्ञं न देती”ति इमस्स अलज्जिलक्खणसम्भवस्स कारणवचनं. पटिच्छादितकालतो पट्ठाय अलज्जी नाम एव, पुरिमो लज्जिभावो न रक्खतीति अत्थो. पटिञ्ञं न देतीति सचे मया कतदोसं वक्खामि, मय्हं अनुवत्तका भिज्जिस्सन्तीति पटिञ्ञं न देति. Ýh±ne न तिट्ठतीति लज्जिट्ठाने न तिट्ठति, कायवाचासु वीतिक्कमो होति एवाति अधिप्पायो. तेनाह “विनिच्छयो न दातब्बो”ति, पुब्बे पक्खिकानं पटिञ्ञाय वूपसमितस्सापि अधिकरणस्स दुवूपसन्तताय अयम्पि तथा नासितकोव भविस्सतीति अधिप्पायो.
चुदितकचोदकेसु पटिपत्तिं ञत्वाति “तुम्हे अम्हाकं विनिच्छयेन तुट्ठा भविस्सथा”ति-आदिना वुत्तं चुदितकचोदकेसु अनुविज्जकेन पटिपज्जितब्बकम्मं ञत्वा. विनिच्छयो मज्झेति आपत्तीति वा अनापत्तीति वा विनिच्छयपरियोसान-अनुविज्जनानं मज्झं नामाति अत्थो.
अमूलकम्पि समूलकं कत्वा वदन्तीति आह “द्वे मूलानी”ति. कालेन वक्खामीति-आदीसु ओकासं कारापेत्वा वदन्तो कालेन वदति नाम. सलाकग्गयागु-अग्गभिक्खाचारट्ठानादीसु चोदेन्तो अकालेन वदति नाम. दोसतो वुट्ठापेतुकामताय वदन्तो अत्थसंहितेन वदति नाम. दोसन्तरोति दोसचित्तो. पन्नरससु धम्मेसूति “परिसुद्धकायसम-आचारता, तथा वचीसमाचारता, सब्रह्मचारीसु मेत्तचित्तता, बहुस्सुतता, उभिन्नं पातिमोक्खानं स्वागतादिता, कालेन वक्खामी”ति-आदिना (परि. 362) वुत्तपञ्चधम्मा च कारुञ्ञता, हितेसिता, अनुकम्पता, आपत्तिवुट्ठानता, विनयपुरेक्खारताति (चूळव. 401) इमेसु पन्नरससु. तत्थ “कारुञ्ञता”ति इमिना करुणा दस्सिता. हितेसिताति हितगवेसनता. अनुकम्पताति तेन हितेन संयोजनता, इमेहि द्वीहिपि मेत्ता दस्सिता. आपत्तिवुट्ठानताति सुद्धन्ते पतिट्ठापनता. वत्थुं चोदेत्वा सारेत्वा पटिञ्ञं आरोपेत्वा यथापटिञ्ञाय कम्मकरणं विनयपुरेक्खारता नाम.
अधिकरणट्ठेनाति अधिकातब्बट्ठेन, समथेहि वूपसमेतब्बट्ठेनाति अत्थो. तं नानत्तं दस्सेतुन्ति इध अनधिप्पेतम्पि अत्थुद्धारवसेन तं नानत्तं दस्सेतुन्ति अधिप्पायो. तेनेव वक्खति “सेसानि अत्थुद्धारवसेन वुत्तानी”ति (पारा. अट्ठ. 2.385-386). यं अधिकिच्चाति-आदिना अधिकरणसद्दस्स कम्मसाधनता वुत्ता.
गाहन्ति “असुकं चोदेस्सामी”ति मनसा चोदनाकारस्स गहणं. चेतनन्ति “चोदेस्सामी”ति उप्पन्नचित्तब्यापारसङ्खातं चित्तकम्मं. अक्खन्तिन्ति चुदितकस्स विपत्तिं दिस्वा उप्पन्नं कोधं असहनं, तथा पवत्तं वा यं किञ्चि चित्तचेतसिकरासिं. वोहारन्ति चोदनावसप्पवत्तवचनं. पण्णत्तिन्ति चोदनावसप्पवत्तं मनसा परिकप्पितं नामपण्णत्तिं. अत्तादानं गहेत्वाति चोदनं मनसा गहेत्वा. तं अधिकरणन्ति तं गाहलक्खणं अधिकरणं. निरुज्झति चेतनाय खणिकत्ता, सा च समथप्पत्ता होतीति एवमेत्थ अनिट्ठप्पसङ्गो वेदितब्बो. एवं उपरिपि “तुण्ही होती”ति इमिना वोहारवचनस्स निरोधं दस्सेति. तेनाह “तं अधिकरणं समथप्पत्तं भविस्सती”ति. “तस्मा पण्णत्ति अधिकरणन्”ति अट्ठकथासु कतसन्निट्ठानं दस्सेत्वा इदानि तस्सापि एकच्चेहि पटिक्खित्तभावं दस्सेत्वा पुन तम्पि पटिसेधेत्वा अट्ठकथासु वुत्तपण्णत्तिया एव अधिकरणतं समत्थेतुं “तं पनेतन्”ति-आदिमाह. तत्थ तं पनेतन्ति पण्णत्ति अधिकरणन्ति एतं गहणं विरुज्झतीति सम्बन्धो. पाराजिकादि-आपत्ति एकन्त-अकुसलसभावा वा अब्याकतसभावा वा होतीति सञ्ञाय “मेथुनधम्मपाराजिकापत्ती”ति-आदिकं सुत्तं पण्णत्ति-अधिकरणवादेन विरुज्झतीति दस्सेतुं उद्धटं. तेनाह “न हि ते…पे… अच्चन्त-अकुसलत्ता”ति-आदि. तेति अट्ठकथाचरिया.
अमूलकञ्चेव तं अधिकरणन्ति एत्थ अमूलकपाराजिकमेव अधिकरण-सद्देन अधिप्पेतन्ति दस्सेतुं “यञ्चेतन्”ति-आदि वुत्तं. यस्मा पनाति-आदि पन इधाधिप्पेताय अमूलकपाराजिकापत्तिया एव पण्णत्तिभावो युज्जतीति दस्सेतुं आरद्धं. तत्थ याय पण्णत्तियाति सभावतो परिसुद्धेपि पुग्गले “पाराजिको”ति-आदिना चोदकेन पवत्तितं नामपण्णत्तिं सन्धाय वदति. पञ्ञत्तोति कथितो. अधिकरणे पवत्तत्ताति अविज्जमानेपि मनसा आरोपितमत्ते आपत्ताधिकरणे वाचकभावेन पवत्तत्ता.
एवं नामपण्णत्तिवसेन इमस्मिं सिक्खापदे आपत्ताधिकरणस्स पञ्ञत्तिभावं दस्सेत्वा इदानि अत्थपण्णत्तिवसेनापि दस्सेतुं “यस्मा वायन्”ति-आदि वुत्तं. पञ्ञत्तिमत्तमेवाति अविज्जमानस्स विज्जमानाकारेन मनसा आरोपित-अत्थपण्णत्तिमत्तमेवाति अत्थो. तञ्च खो इधेवाति तञ्च यथावुत्तपरियायेन पण्णत्तिया अधिकरणत्तं इधेव इमस्मिं एव सिक्खापदे. एकेति केचि. तं न युत्तन्ति यं एकच्चेहि अट्ठकथासु वुत्तं, अधिकरणस्स पण्णत्तिभावं निसेधेत्वा कुसलादिपरमत्थभावं साधेतुं “तं पनेतं मेथुनधम्मपाराजिकापत्ती”ति-आदिना पपञ्चतो दस्सितो, तं न युत्तन्ति अत्थो. तत्थ कारणमाह “आदिकम्मिकस्सा”ति-आदिना, तेन च तस्मिं वादे यदि आपत्ति नाम अकुसला वा अब्याकता वा भवेय्य, कथं आदिकम्मिकस्स अनापत्ति भवेय्य? तस्सापि अकुसलादीनं उप्पन्नत्ता भगवतो सिक्खापदपञ्ञत्तितो पट्ठाय याव आपत्तीतिपि न सक्का वत्तुं, मेथुनादीसु अकुसलादीनं सिक्खापदपञ्ञत्तितो पुब्बेपि समुप्पत्तितो. ततो एव अनुपसम्पन्नानम्पि आपत्तिप्पसङ्गो, गिलानादीनं उप्पन्नत्ता अनुपञ्ञत्तियापि अनापत्ति-अभावप्पसङ्गो च सिया. अथ मतं “न केवलं अकुसलादि एव, अथ खो भगवता पटिक्खित्तभावं जानन्तस्स समुप्पज्जमाना एव अकुसलादयो आपत्ती”ति, तम्पि असारं, सिक्खापदपञ्ञत्तिं अजानित्वा वीतिक्कमन्तस्स मेथुनादीसु अनापत्तिप्पसङ्गतो, अकुसलादिसभावाय च आपत्तिया एकपयोगादीसु एकत्तादिपि न सिया. न हि सकलम्पि दिवसं इत्थिं कायतो अमोचेत्वा फुसन्तस्स एकमेवाकुसलं उप्पज्जति, बहू वा इत्थियो फुसित्वा अपगच्छन्तस्स बहूनि, येनापत्तिया एकत्तं, बहुत्तं वा सियाति एवमादिकं अयुत्तिं सङ्गहेत्वा दस्सितन्ति वेदितब्बं.
तत्थ वत्थुञ्चाति वीतिक्कमो. तञ्हि आपत्तिसम्मुतिपञ्ञापनस्स ओकासट्ठेन “वत्थू”ति वुच्चति. गोत्तन्ति अदिन्नादानादितो बुद्धिसद्दनिवत्तनट्ठेन परिकप्पितसामञ्ञाकारो गोत्तं. नामन्ति अविज्जमाननामपञ्ञत्ति. तस्स पन पाराजिकन्ति नामस्स अत्थभूता आपत्ति अत्थपञ्ञत्ति एवाति दट्ठब्बं यं पन “विवादाधिकरणं सिया कुसलन्”ति-आदि (चूळव. 220; परि. 303), “आपत्ताधिकरणं सिया अकुसलन्”ति-आदि (चूळव. 222) च सुत्तं तेहि समुद्धटं, तम्पि न विवादादीनं कुसलादिभावस्स परियायदेसितत्ताति यं एत्थ वत्तब्बं, तं हेट्ठा पठमपाराजिकसमुट्ठानादिवण्णनाय सारत्थदीपनियं विरद्धट्ठानसोधनत्थं वित्थारतो वुत्तन्ति तत्थेव तं गहेतब्बं, सारत्थदीपनीकारकस्स अकुसलादिरूपाव आपत्तीति लद्धि, तेनेव सो इधापि “तस्मा पण्णत्ति-अधिकरणन्ति अट्ठकथासु कतसन्निट्ठानं दस्सेत्वा इदानि तम्पि न युत्तन्ति दस्सेतुं ‘तं पनेतन्’ति-आदिमाहा”ति (सारत्थ. टी. 2.385-386) एवं अत्तनो लद्धिं अट्ठकथाचरियस्सपि लद्धिं कत्वा गन्थविरोधम्पि अनोलोकेत्वा दस्सेसि. न हेत्थ बुद्धघोसाचरियो अट्ठकथावादं अयुत्तन्ति दस्सेतुं “तं पनेतन्”ति-आदिमारभि “पण्णत्तिमत्तमेव आपत्ताधिकरणन्ति वेदितब्बन्”ति सयमेव उपरि कथनतो, अथ खो दुल्लद्धिकानं एकच्चानं तत्थ विप्पटिपत्तिं दस्सेत्वा पुन तं पटिसेधेतुकामो आरभि, तेनेव अन्ते “एके”ति वुत्तन्ति वेदितब्बं. विवादादीनं कुसलादिकत्ते तंसमथानम्पि तब्भावो आपज्जति परमत्थेसु पण्णत्तिया समथायोगाति आह “कुसलादिसमथेही”ति. पञ्ञत्तिसभावानमेव चतुन्नं अधिकरणानं समथेहि अधिकरणीयता, न पन कुसलादिपरमत्थरूपानं तेसं तेसं खणिकताय सयमेव समथप्पत्तितोति हेट्ठा समत्थितमत्थं निगमनवसेन दस्सेन्तेन “इति इमिना अधिकरणट्ठेना”ति वुत्तं, तस्स यथावुत्तनयेन समथेहि अधिकरणीयतायाति अत्थो. “इधेकच्चो”ति इमिना इधाधिप्पेतं विवादं निवत्तेति.
अनुवादोति विपत्तीहि उपवदना चेव चोदना च. तत्थ उपवदना नाम गरहा, अक्कोसो च. पञ्चपीति मातिकापरियापन्नापत्तियो सन्धाय वुत्तं. किच्चयताति कत्तब्बता. सपदानुक्कमनिद्देसस्साति एत्थ पदानुक्कमनिद्देसोति पदभाजनं वुच्चति, तेन सहितस्स सिक्खापदस्साति अत्थो.
387. अस्साति कत्तु-अत्थे सामिवचनन्ति आह “एतेन चोदकेना”ति-आदि. दिट्ठमूलके पनाति “दिट्ठस्स होति पाराजिकं धम्मं अज्झापज्जन्तो”ति-आदि (पारा. 387) पाळिवारं सन्धाय वुत्तं. तत्थ इत्थिया सद्धिं रहोनिसज्जादिदस्सनमत्तवसेन पाराजिकं धम्मं अज्झापज्जन्तो पुग्गलो तेन दिट्ठो, न पन मग्गेन मग्गप्पटिपादनादिदस्सनवसेन. यदि हि तेन सो तथा दिट्ठो भवेय्य, असुद्धसञ्ञी एवायं तस्मिं पुग्गले सिया, असुद्धसञ्ञाय च सुद्धं वा असुद्धं वा चोदेन्तस्स सङ्घादिसेसो न सिया “अनापत्ति सुद्धे असुद्धदिट्ठिस्स, असुद्धे असुद्धदिट्ठिस्सा”ति-आदिवचनतो (पारा. 390). तस्मा इत्थिया सद्धिं रहोनिसज्जादिमत्तमेव दिस्वापि “सद्धो कुलपुत्तो, नायं पाराजिकं आपज्जती”ति तस्मिं सुद्धसञ्ञिस्स वा वेमतिकस्स वा “सुतो मया पाराजिकं धम्मं अज्झापज्जन्तो”ति-आदिना नियमेत्वा चोदेन्तस्सेव सङ्घादिसेसो, न असुद्धसञ्ञिस्स, तस्स पन दिट्ठं सुतन्ति मुसावादादिपच्चया लहुकापत्ति एवाति वेदितब्बं. यदि पन सो तस्मिं सुद्धदिट्ठिचावनाधिप्पायोपि दिट्ठं रहोनिसज्जादिमत्तमेव वदति, अदिट्ठं पन मग्गेनमग्गप्पटिपादनादिपाराजिकवत्थुं वा “अस्समणोसी”ति-आदिकं वा न वदति, तस्स अनापत्ति. अधिकं वदन्तस्स पन आपत्तियेव “अदिट्ठं दिट्ठन्”ति (पारा. 386-387) वुत्तत्ता. यो पन दिट्ठेन रहोनिसज्जादिना पठमपाराजिकेन असुद्धसञ्ञी हुत्वा चावनाधिप्पायो अदिन्नादानं अज्झापज्जन्तो “दिट्ठो”ति वा “सुतो”ति वा आदिं वदति, तस्सापि न सङ्घादिसेसो असुद्धे असुद्धदिट्ठितायाति केचि वदन्ति. अञ्ञे पन “येन पाराजिकेन चोदेति, तेन सुद्धसञ्ञाभावा आपत्तियेवा”ति वदन्ति, इदं युत्तं. तथा हि वुत्तं मातिकाट्ठकथायं (कङ्खा. अट्ठ. दुट्ठदोससिक्खापदवण्णना) “येन पाराजिकेन चोदेति, तं ‘अयं अनज्झापन्नो’ति ञत्वा चावनाधिप्पायेन…पे… सङ्घादिसेसो”ति. इमिना नयेन सुतादिमूलकेसुपि विनिच्छयो वेदितब्बो. अञ्ञत्र आगतेसूति ओमसवादादीसु आगतेसु. अवस्सुतोति तीहिपि द्वारेहि पाराजिकवत्थुभूतदुच्चरितानुवस्सनेन तिन्तो. कसम्बुजातोति कचवरभूतो, निस्सारोति अत्थो.
कोण्ठोति चोरो, दुस्सीलोति अत्थो. जेट्ठब्बतिकोति काळकण्णिदेवीवते नियुत्तो तित्थियोति वदति, सा किर काळकण्णिसिरिदेविया जेट्ठाति वुत्ता. यदग्गेनाति येन कारणेन, यत्तकेनाति अत्थो तदग्गेनाति एत्थापि एसेव नयो. नो कप्पेतीति-आदि वेमतिकभावदीपनत्थमेव वुत्तन्ति महापदुमत्थेरस्स अधिप्पायो.
389. एत्थाति चोदनायं. तज्जनीयादिकम्मं करिस्सामीति-आपत्तिया चोदेन्तस्स अधिप्पायो कम्माधिप्पायो नाम. परिवासदानादिक्कमेन आपत्तितो वुट्ठापेतुं आपत्तिया चोदेन्तस्स अधिप्पायो वुट्ठानाधिप्पायो. उपोसथं, पवारणं वा सङ्घे कातुं अदानत्थाय आपत्तिया चोदयतो अधिप्पायो उपोसथपवारणट्ठपनाधिप्पायो. असम्मुखा…पे… दुक्कटन्ति अनुद्धंसेन्तस्सपि अक्कोसन्तस्सपि दुक्कटं.
सब्बत्थेवाति सब्बासु अट्ठकथासु. उपोसथपवारणानं ञत्तिकम्मभावतो ञत्तिया वत्तमानाय एव उपोसथपवारणट्ठपनं होति, न निट्ठिताय, सा च य्य-कारे पत्ते निट्ठिता नाम होतीति आह “य्य-कारे पत्ते न लब्भती”ति.
अनुपासकोति उपासकोपि सो भिक्खु न होति सरणगमनस्सापि पटिप्पस्सद्धत्ताति वदन्ति. “अनोदिस्स धम्मं कथेन्तस्सा”ति इमिना ओदिस्स कथेन्तेन ओकासं कारेतब्बन्ति दस्सेति. आपत्तिं देसेत्वाति ओकासाकारापनापत्तिं देसेत्वा. यं चोदेति, तस्स उपसम्पन्नोति सङ्ख्युपगमनं, तस्मिं सुद्धसञ्ञिता वेमतिकता वा, येन पाराजिकेन चोदेति, तस्स दिट्ठादिवसेन अमूलकता, चावनाधिप्पायेन “त्वं पाराजिको”ति-आदिना नियमेत्वा सम्मुखा चोदना चोदापना, तस्स तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि.

पठमदुट्ठदोससिक्खापदवण्णना निट्ठिता.