8. पठमदुट्ठदोससिक्खापदवण्णना

380. अट्ठमे पाकारेन च परिक्खित्तन्ति सम्बन्धो. गोपुरट्टालकयुत्तन्ति एत्थ पाकारेसु युद्धत्थाय कतो वङ्कसण्ठानो सरक्खेपछिद्दसहितो पतिस्सयविसेसो अट्टालको नाम.
सोळसविधस्साति चतूहि मग्गेहि पच्चेकं चतूसु सच्चेसु कत्तब्बस्स परिञ्ञापहानसच्छिकिरियाभावनासङ्खातस्स सोळसविधस्स. ते गारवेनाति ते किलन्तरूपा भिक्खू भत्तुद्देसकट्ठाने सन्निपतितानं भिक्खूनं पुरतो अत्तनो किलन्तसरीरं दस्सेत्वा उद्दिसापने गारवेन, लज्जायाति अत्थो. तेरसपीति भत्तुद्देसकसेनासनगाहापकभण्डागारिकचीवरपटिग्गाहकचीवरभाजकयागुभाजकफलभाजकखज्जभाजक-अप्पमत्तकविस्सज्जकसाटियगाहापकपत्तगाहापक-आरामिकपेसकसामणेरपेसकसम्मुतीनं वसेन तेरसपि.
पाळियं “अपिसू”ति इदं “अपिचा”ति इमिना समानत्थो निपातो. एवं सब्बपदेसूति पीठादीसु सेनासनसाधारणेसु, कतिकसण्ठानपवेसनिक्खमनकालादीसु पन विसुं विसुं अधिट्ठहित्वा कथापेतीति वेदितब्बं अयञ्हि निम्मितानं धम्मताति अनियमेत्वा निम्मितानं वसेन वुत्तं, नियमेत्वा पन “एत्तका इदञ्चिदञ्च कथेन्तु, एत्तका तुण्ही भवन्तु, नानाप्पकारं इरियापथं, किरियञ्च कप्पेन्तु, नानावण्णसण्ठानवयोनियमा च होन्तू”ति परिकम्मं कत्वा समापज्जित्वा वुट्ठाय अधिट्ठिते इच्छितिच्छितप्पकारा अञ्ञमञ्ञम्पि विसदिसाव होन्ति. अवत्थुकवचनन्ति निरत्थकवचनं.
383. एकचारिकभत्तन्ति अतिमनापत्ता सब्बेसम्पि पटिलाभत्थाय विसुं ठितिकाय पापेतब्बभत्तं. तद्धितवोहारेनाति चत्तारि पमाणमस्स चतुक्कन्ति एवं तद्धितवोहारेन. भवोति भवितब्बो. अतीतं दिवसभागन्ति तस्मिञ्ञेव दिवसे सलाकदानक्खणं सन्धाय वुत्तं. हिय्योति इमस्स अज्ज इच्चेव अत्थो. तेनेवाहंसु “स्वे अम्हे”ति-आदि. पधूपायन्ताति पुनप्पुनं उप्पज्जनकोधवसेन पधूपायन्ता. पाळियं किस्स मन्ति केन कारणेन मयाति अत्थो.
384. “सरसि त्वन्”ति इदं एकं वाक्यं कत्वा, “कत्ता”ति इदञ्च कत्तरि रितुपच्चयन्तं कत्वा, “असी”ति अज्झाहारपदेन सह एकवाक्यं कत्वा, “एवरूपन्”ति इदं, “यथायं भिक्खुनी आहा”ति इदञ्च द्वीसु वाक्येसु पच्चेकं योजेतब्बन्ति दस्सेतुं “अथ वा”ति-आदिमाह. उजुकमेवाति त्वा-पच्चयन्तवसेन पठमं अत्थग्गहणं उजुकन्ति अधिप्पायो.
दुतियो दब्ब-सद्दो पण्डितादिवचनोति आह “न खो दब्ब दब्बा पण्डिता”ति. निब्बेठेन्तीति दोसतो मोचेन्ति. विनयलक्खणे तन्तिन्ति विनयविनिच्छयलक्खणविसये आगमं ठपेन्तो. पाळियं यतो अहन्ति-आदीसु यस्मिं काले अहं जातो, ततो पभुति सुपिनन्तेनपि मेथुनं धम्मं नाभिजानामि, न च तस्स मेथुनधम्मस्स पटिसेविता अहोसिन्ति अत्थो दट्ठब्बो. तेनाह “सुपिनन्तेनपी”ति-आदि. इदानि एकवाक्यवसेन योजनं दस्सेतुं “अथ वा”ति-आदि वुत्तं. न घटतीति यस्मा खीणासवस्स वचनेन एतिस्सा वचनं न समेति, तञ्च न घटनं यस्मा पुब्बे भिक्खूसु पसिद्धाय एव अच्चन्तदुस्सीलताय एव अहोसि, तस्मा मेत्तियं भिक्खुनिं नासेथाति अधिप्पायो.
चर पिरेति चर गच्छ पिरे पर अमामक त्वं. विनस्साति अदस्सनं गच्छ. अकारिकाति अमूलकेन चोदनाय न कारिका. कारको होतीति “अय्येनम्हि दूसिता”ति इमाय पटिञ्ञाय यदि नासिता, तदा थेरो भिक्खुनीदूसकत्तसिद्धितो तस्स दोसस्स कारको होति. अकारको होतीति ताय कतपटिञ्ञं अनपेक्खित्वा सामञ्ञतो “मेत्तियं भिक्खुनिं नासेथा”ति भगवता वुत्तत्ता अकारको होति. यदि हि थेरो कारको भवेय्य, अवस्सं तमेव दोसं अपदिसित्वा इमिना नाम कारणेन “मेत्तियं भिक्खुनिं नासेथा”ति वत्तब्बं सिया, तथा अवुत्तत्ता, “दब्बञ्च अनुयुञ्जथा”ति अवत्वा “इमे च भिक्खू अनुयुञ्जथा”ति वुत्तत्ता च सामत्थियतो मेत्तियाय भिक्खुनिया अञ्ञेन दोसेन नासनारहता, वत्थुस्स च अमूलकभावो, थेरस्स अकारकभावो च सिद्धो होतीति अधिप्पायो.
अत्तनो सुत्तन्ति “सकाय पटिञ्ञाया”ति इमिना पक्खेपवचनेन सहितं कूटसुत्तं. थेरो कारको होतीति एत्थ अयमधिप्पायो– “सकाय पटिञ्ञाया”ति अवत्वा सामञ्ञतो “मेत्तियं भिक्खुनिं नासेथा”ति ओतिण्णवत्थुस्मिंयेव तस्सा नासना विहिताति तुम्हाकं वादे थेरो कारको होति, “सकाय पटिञ्ञाया”ति पन वुत्ते पुब्बेयेव सिद्धस्स पाराजिकस्स सुचिकाय अस्सा सकाय पटिञ्ञाय नासेथाति सिज्झनतो अम्हाकं वादे थेरो अकारको होतीति. महाविहारवासीनम्पि पन “सकाय पटिञ्ञाया”ति वुत्ते ओतिण्णवत्थुस्मिंयेव तस्सा नासना विहिता होति, न सामञ्ञतोति अधिप्पायो. एत्थाति इमेसु द्वीसु वादेसु, सुत्तेसु वा. यं पच्छा वुत्तन्ति महाविहारवासीहि यं वुत्तं, तं युत्तन्ति अत्थो. विचारितं हेतन्ति एतं पच्छिमस्स युत्तत्तं विचारितं, “तत्र सङ्घादिसेसो वुट्ठानगामिनी…पे… असुद्धतायेव नासेसी”ति वक्खमाननयेन विनिच्छितन्ति अत्थो. “भिक्खुनिं अनुद्धंसेति दुक्कटन्”ति इमिना महा-अट्ठकथावादो दस्सितो.
तत्राति तेसु दुक्कटपाचित्तियेसु. दुक्कटन्ति वुत्तमहा-अट्ठकथावादस्स अधिप्पायं दस्सेत्वा “पाचित्तियन्”ति पवत्तस्स कुरुन्दिवादस्स अधिप्पायं दस्सेतुं “पच्छिमनयेपी”ति-आदि वुत्तं. वचनप्पमाणतोति विसंवादनाधिप्पाये समानेपि अनुद्धंसनादिविसेसे सङ्घादिसेसादिनो विधायकवचनबलेनाति अत्थो. भिक्खुस्स पन भिक्खुनिया दुक्कटन्ति भिक्खुनिं अनुद्धंसेन्तस्स भिक्खुस्स दुक्कटं.
एवं द्वीसुपि अट्ठकथावचनेसु अधिप्पायं विभावेत्वा इदानि पच्छिमे पाचित्तियवादे दोसं दस्सेत्वा पुरिमदुक्कटवादमेव पतिट्ठापेतुं “तत्र पना”ति-आदि वुत्तं. तत्थ विसुन्ति सम्पजानमुसावादे पाचित्तियतो (पाचि. 1) विसुं पाचित्तियं वुत्तं, तत्थ अनन्तोगधभावाति अधिप्पायो. तस्माति यस्मा अमूलकानुद्धंसने विसुञ्ञेव पाचित्तियं पञ्ञत्तं, तस्मा पुरिमनयोति दुक्कटवादो. एवं अन्तरा पविट्ठं दुक्कटपाचित्तियवादं दस्सेत्वा इदानि पाकटमेव अत्थं विभावेतुं “तथा भिक्खुनी”ति-आदि आरद्धं. तत्थ तथाति यथा भिक्खुस्स भिक्खुं, भिक्खुनिञ्च अनुद्धंसेन्तस्स सङ्घादिसेसदुक्कटानि वुत्तानि, तथाति अत्थो. एतेहि नासना नत्थीति सामञ्ञतो वुत्तं, दुक्कटेन इमिस्सा पन नासना नत्थीति अधिप्पायो. दुस्सीलाति पाराजिका.
386. आकारनानत्तेनाति दूसिताकारस्स, दूसकाकारस्स च नानत्तेन. अनभिरद्धोति अतुट्ठो. तेनाह “न सुखितो”ति. न पसादितोति अनुप्पादितप्पसादो. खील-सद्दो थद्धभाववचनो कचवरपरियायो च होतीति आह “चित्त…पे… खीलन्”ति. नप्पतीतोति पीतिसुखादीहि न अभिगतो न उपगतो. तेनाह “न अभिसटो”ति.
येन दुट्ठोति च कुपितोति च वुत्तोति एत्थ येन दुट्ठोति च वुत्तो येन कुपितोति च वुत्तो, तं मातिकायञ्च पदभाजने (पारा. 386) च वुत्तं उभयम्पेतन्ति योजेतब्बं. द्वीहीति “तेन च कोपेन, तेन च दोसेना”ति वुत्तकोपदोसपदेहि द्वीहि, अत्थतो पन द्वीहिपि दोसोव दस्सितोति आह “सङ्खारक्खन्धमेव दस्सेती”ति. यायाति अनत्तमनताय.
न चुदितकवसेनाति यदि चुदितकवसेनापि अमूलकं अधिप्पेतं सिया, अमूलकं नाम अनज्झापन्नन्ति पदभाजनं वदेय्याति अधिप्पायो. यं पाराजिकन्ति भिक्खुनो अनुरूपेसु एकूनवीसतिया पाराजिकेसु अञ्ञतरं. पदभाजने (पारा. 386) पन भिक्खुविभङ्गे आगतानेव गहेत्वा “चतुन्नं अञ्ञतरेना”ति वुत्तं. एतं इध अप्पमाणन्ति एतं आपन्नानापन्नतं इधानुद्धंसने आपत्तिया अनङ्गं, आपत्तिं पन आपन्ने वा अनापन्ने वा पुग्गले “अनापन्नो एसो सुद्धो”ति सुद्धसञ्ञाय वा विमतिया वा चावनाधिप्पायोव इध अङ्गन्ति अधिप्पायो.
तथेवाति पसादसोतेन, दिब्बसोतेन वाति इममत्थं अतिदिसति. दिट्ठानुसारेनेव समुप्पन्ना परिसङ्काव दिट्ठपरिसङ्कितं नाम. एवं सेसेसुपि. “अदिस्वा वा”ति इदं उक्कट्ठवसेन वुत्तं, दिस्वा पक्कन्तेसुपि दोसो नत्थियेव. इमेसन्ति इमेहि. करिस्सन्तीति तस्मिं खणे उप्पज्जनाकारदस्सनं, पच्छा पन एत्तकेन कालेन कतं वाति सङ्काय चोदेति. न हि करिस्सन्तीति चोदना अत्थि. “अरिट्ठं पीतन्”ति इदं मुखे सुरागन्धवायननिमित्तदस्सनं. अरिट्ठञ्हि सुरासदिसवण्णगन्धं कप्पियभेसज्जं.
दिट्ठं अत्थि समूलकन्ति-आदीसु अज्झाचारस्स सम्भवासम्भवानं मूलामूलभावदस्सनं. अत्थि सञ्ञासमूलकन्ति-आदि पन दिट्ठसञ्ञाय सम्भवासम्भवानं मूलामूलभावदस्सनं. दिस्वाव दिट्ठसञ्ञी हुत्वा चोदेतीति एत्थ यं चोदेति, ततो अञ्ञं पुग्गलं वीतिक्कमन्तं, पटिच्छन्नोकासतो निक्खमन्तं वा दिस्वा “अयं सो”ति सञ्ञाय चोदेन्तोपि सङ्गय्हति. एस नयो सुतादीसुपि. समूलकेन वा सञ्ञासमूलकेन वाति एत्थ पाराजिकमापन्नं दिट्ठादिमूलकेन च “अयं आपन्नो”ति असुद्धसञ्ञाय चोदेन्तो समूलकेन चोदेति नाम. सञ्ञासमूलकत्ते एव अनापत्तिसम्भवतो आपन्ने वा अनापन्ने वा पुग्गले आपन्नसञ्ञी दिट्ठादीसु अदिट्ठादीसु वा मूलेसु दिट्ठसुतादिसञ्ञी तेन दिट्ठादिमूलकेन तं पुग्गलं चोदेन्तो सञ्ञासमूलकेन चोदेति नाम. इमेसं अनापत्ति, वुत्तविपरियायेन आपत्तिवारे अत्थो वेदितब्बो.
समीपे ठत्वाति हत्थविकारवचीघोसानं चोदनावसेन पवत्तियमानानं दस्सनसवनूपचारे ठत्वाति अत्थो. केचि पन “द्वादसहत्थब्भन्तरे ठत्वा”ति (सारत्थ. टी. 2.385-386) वदन्ति, तं न युत्तं. परतो ब्यतिरेकतो अनापत्तिं दस्सेन्तेन “दूतं वा पण्णं वा सासनं वा पेसेत्वा”ति एत्तकमेव वुत्तं, न पन “द्वादसहत्थं मुञ्चित्वा चोदेन्तस्स सीसं न एती”ति वुत्तं. वाचाय वाचायाति सकिं आणत्तस्स सकलम्पि दिवसं वदतो वाचाय वाचाय चोदापकस्सेव आपत्ति. सोपीति आणत्तोपि. तस्स च “मयापि दिट्ठन्”ति-आदिं अवत्वापि “अमूलकन्”ति सञ्ञाय चावनाधिप्पायेन “त्वं पाराजिकं धम्मं अज्झापन्नोसी”ति इदमेव वाचं परस्स वचनं विय अकत्वा सामञ्ञतो वदन्तस्सापि सङ्घादिसेसो एव. सतिपि पन अनुद्धंसनाधिप्पाये “असुकेन एवं वुत्तन्”ति परेन वुत्तमेव वदन्तस्स नत्थि सङ्घादिसेसो. सचे पन परेन अवुत्तम्पि वुत्तन्ति वदति, आपत्ति एव.
सम्बहुला सम्बहुले सम्बहुलेहि वत्थूहीति एत्थ सम्बहुलेति चुदितकबहुत्तनिद्देसेन पुरिमेसु तीसु वारेसु चुदितकबहुत्तेनापि वारभेदसब्भावं ञापेति. एकस्मिञ्हि चुदितकवत्थुचोदकभेदेन इदं चतुक्कं वुत्तं, चुदितकबहुत्तेनापि चतुक्कन्तरं लब्भतीति अट्ठकं होति एव.
अमूलकचोदनापसङ्गेन समूलकचोदनालक्खणादिं दस्सेतुं “चोदेतुं पन को लभती”ति-आदि आरद्धं. भिक्खुस्स सुत्वा चोदेतीति-आदि सुत्तं यस्मा ये चोदकस्स अञ्ञेसं विपत्तिं पकासेन्ति, तेपि तस्मिं खणे चोदकभावे ठत्वाव पकासेन्ति, तेसञ्च वचनं गहेत्वा इतरोपि यस्मा चोदेतुञ्च असम्पटिच्छन्तं तेहि तित्थियसावकपरियोसानेहि पठमचोदकेहि सम्पटिच्छापेतुञ्च लभति, तस्मा इध सावकभावेन उद्धटन्ति वेदितब्बं.
दूतं वाति-आदीसु “त्वं एवं गन्त्वा चोदेही”ति दूतं वा पेसेत्वा यो चोदेतुं सक्कोति, तस्स पण्णं, मूलसासनं वा पेसेत्वा. समयेनाति पकतिया जाननक्खणे.