7. विहारकारसिक्खापदवण्णना
365. सत्तमे पूजावचनप्पयोगे कत्तरि सामिवचनस्सपि इच्छितत्ता “गामस्स वा पूजितन्”ति वुत्तं. रूपिन्द्रियेसु विज्जमानं सन्धाय एकिन्द्रियता वुच्चतीति आह “कायिन्द्रियं सन्धाया”ति. ते हि मनिन्द्रियम्पि भूतगामानं इच्छन्ति. 366. किरियतो समुट्ठानाभावोति वत्थुनो अदेसनासङ्खातं अकिरियं विना न केवलं किरियाय समुट्ठानभावो. किरियाकिरियतो हि इदं समुट्ठाति. इमस्मिं सिक्खापदे भिक्खू वा अनभिनेय्याति एत्थ वा-सद्दो समुच्चयत्थो, तेन “महल्लकञ्च विहारं करेय्य, भिक्खू च अनभिनेय्या”ति किरियञ्च अकिरियञ्च समुच्चिनोति.
विहारकारसिक्खापदवण्णना निट्ठिता.