6. कुटिकारसिक्खापदवण्णना
342. छट्ठे एत्तकेनाति एत्तकेन दारु-आदिना. अपरिच्छिन्नप्पमाणायोति अपरिच्छिन्नदारु-आदिपमाणायो. मूलच्छेज्जायाति परसन्तकभावतो मोचेत्वा अत्तनो एव सन्तककरणवसेनाति अत्थो. एवं याचतो अञ्ञातकविञ्ञत्तिदुक्कटञ्चेव दासपटिग्गहणदुक्कटञ्च होति “दासिदासपटिग्गहणा पटिविरतो होती”ति (दी. नि. 1.10, 194) वचनं निस्साय अट्ठकथासु पटिक्खित्तत्ता. सककम्मन्ति पाणवधकम्मं. इदञ्च पाणातिपातदोसपरिहाराय दुक्कटं वुत्तं, न विञ्ञत्तिपरिहाराय. अनियमेत्वापि न याचितब्बाति सामीचिदस्सनत्थं वुत्तं, सुद्धचित्तेन पन हत्थकम्मं याचन्तस्स आपत्ति नाम नत्थि. यदिच्छकं कारापेतुं वट्टतीति “हत्थकम्मं याचामि, देथा”ति-आदिना अयाचित्वापि वट्टति. सकिच्चपसुतम्पि एवं कारापेन्तस्स विञ्ञत्ति नत्थि एव, सामीचिदस्सनत्थं पन विभजित्वा वुत्तं.सब्बकप्पियभावदीपनत्थन्ति सब्बसो कप्पियभावदीपनत्थं. मूलं देथाति वत्तुं वट्टतीति “मूलं दस्सामा”ति पठमं वुत्तत्ता विञ्ञत्ति वा मूलन्ति वचनस्स कप्पियाकप्पियवत्थुसामञ्ञवचनत्तेपि निट्ठितभतिकिच्चानं दापनतो अकप्पियवत्थुसादियनं वा न होतीति कत्वा वुत्तं. अनज्झावुत्थकन्ति अपरिग्गहितं.मञ्च…पे… चीवरादीनि कारापेतुकामेनापीति-आदीसु चीवरं कारापेतुकामस्स अञ्ञातक-अप्पवारिततन्तवायेहि हत्थकम्मयाचनवसेन वायापने विञ्ञत्तिपच्चया दुक्कटाभावेपि चीवरवायापनसिक्खापदेन यथारहं पाचित्तियदुक्कटानि होन्तीति वेदितब्बं. अकप्पियकहापणादि न दातब्बन्ति कप्पियमुखेन लद्धम्पि हत्थकम्मकरणत्थाय इमस्स कहापणं देहीति वत्वा दानं न वट्टतीति वुत्तं. पुब्बे कतकम्मस्स दापने किञ्चापि दोसो न दिस्सति, तथापि असारुप्पमेवाति वदन्ति. कतकम्मत्थायपि कातब्बकम्मत्थायपि कप्पियवोहारेन परियायतो भतिं दापेन्तस्स नत्थि दोसो. वत्तन्ति चारित्तं, आपत्ति न होतीति अधिप्पायो.कप्पियं कारापेत्वा पटिग्गहेतब्बानीति साखाय मक्खिकबीजनेन पण्णादिच्छेदे बीजगामकोपनस्स चेव तत्थ लग्गरजादि-अप्पटिग्गहितस्स च परिहारत्थाय वुत्तं. तदुभयासङ्काय असति तथा अकरणे दोसो नत्थि. नदीयादीसु उदकस्स अपरिग्गहितताय “आहराति वत्तुं वट्टती”ति वुत्तं. “न आहटं परिभुञ्जितुन्”ति वचनतो विञ्ञत्तिया आपन्नं दुक्कटं देसेत्वापि तं वत्थुं परिभुञ्जन्तस्स पुन परिभोगे दुक्कटमेव, पञ्चन्नम्पि सहधम्मिकानं न वट्टति. “अलज्जीहि पन भिक्खूहि वा सामणेरेहि वा हत्थकम्मं न कारेतब्बन्”ति सामञ्ञतो वुत्तत्ता अत्तनो अत्थाय यंकिञ्चि हत्थकम्मं कारेतुं न वट्टति. यं पन अलज्जी निवारियमानोपि बीजनादिं करोति, तत्थ दोसो नत्थि. चेतियकम्मादीनि पन तेहि कारापेतुं वट्टति. एत्थ च “अलज्जीहि सामणेरेही”ति वुत्तत्ता “सञ्चिच्च आपत्तिं आपज्जती”ति-आदि (परि. 359) अलज्जीलक्खणं उक्कट्ठवसेन उपसम्पन्ने पटिच्च उपलक्खणतो वुत्तन्ति तंलक्खणविरहितानं सामणेरादीनं लिङ्गत्थेनकगोत्रभुपरियोसानानं भिक्खुपटिञ्ञानं दुस्सीलानम्पि साधारणवसेन अलज्जितालक्खणं यथाविहितपटिपत्तियं सञ्चिच्च अतिट्ठनमेवाति गहेतब्बं.आहरापेन्तस्स दुक्कटन्ति विञ्ञत्तिक्खणे विञ्ञत्तिपच्चया, पटिलाभक्खणे गोणानं सादियनपच्चया च दुक्कटं. गोणञ्हि अत्तनो अत्थाय अविञ्ञत्तिया लद्धम्पि सादितुं न वट्टति “हत्थिगवस्सवळवपटिग्गहणा पटिविरतो होती”ति (दी. नि. 1.10, 194) वुत्तत्ता. तेनेवाह “ञातिपवारितट्ठानतोपि मूलच्छेज्जाय याचितुं न वट्टती”ति. एत्थ च विञ्ञत्तिदुक्कटाभावेपि अकप्पियवत्थुयाचनेपि पटिग्गहणेपि दुक्कटमेव. रक्खित्वाति चोरादि-उपद्दवतो रक्खित्वा. जग्गित्वाति तिणदानादीहि पोसेत्वा.ѱतिपवारितट्ठाने पन वट्टतीति सकटस्स सम्पटिच्छितब्बत्ता मूलच्छेज्जवसेन याचितुं वट्टति. तावकालिकं वट्टतीति उभयत्थापि वट्टतीति अत्थो वासि-आदीनि पुग्गलिकानिपि वट्टन्तीति आह “एस नयो वासी”ति-आदि. वल्लि-आदीसु च परपरिग्गहितेसु च एसेव नयोति योजेतब्बं. “गरुभण्डप्पहोनकेसुयेवा”ति इदं विञ्ञत्तिं सन्धाय वुत्तं. अदिन्नादाने पन तिणसलाकं उपादाय परपरिग्गहितं थेय्यचित्तेन गण्हतो अवहारो एव, भण्डग्घेन कारेतब्बो. वल्लि-आदीसूति एत्थ आदि-सद्देन पाळि-आगतानं (पारा. 349) वेळु-आदीनं सङ्गहो. तत्थ यस्मिं पदेसे हरितालजातिहिङ्गुलादि अप्पकम्पि महग्घं होति, तत्थ तं तालपक्कपमाणतो ऊनम्पि गरुभण्डमेव, विञ्ञापेतुञ्च न vaµµati.साति विञ्ञत्ति. परिकथादीसु “सेनासनं सम्बाधन्”ति-आदिना (विसुद्धि. 1.19) परियायेन कथनं परिकथा नाम. उजुकमेव अकथेत्वा “भिक्खूनं किं पासादो न वट्टती”ति-आदिना (विसुद्धि. 1.19) अधिप्पायो यथाविभूतो होति, एवं भासनं ओभासो नाम. सेनासनादि-अत्थं भूमिपरिकम्मादिकरणवसेन पच्चयुप्पादाय निमित्तकरणं निमित्तकम्मं नाम. उक्कमन्तीति अपगच्छन्ति. 344. मणि कण्ठे अस्साति मणिकण्ठो. देववण्णन्ति देवत्तभावं. 345. पाळियं पत्तेन मे अत्थोति (पारा. 345) अनत्थिकम्पि पत्तेन भिक्खुं एवं वदापेन्तो भगवा सोत्थिया मन्तपदवसेन वदापेसि. सोपि भिक्खु भगवता आणत्तवचनं वदेमीति अवोच, तेनस्स मुसा न होति. अथ वा “पत्तेन मे अत्थो”ति इदं “पत्तं ददन्तू”ति इमिना समानत्थन्ति दट्ठब्बं. एस नयो मणिना मे अत्थोति एत्थापि. तस्मा अञ्ञेसम्पि एवरूपं कथेन्तस्स, कथापेन्तस्स च वचनदोसो नत्थीति गहेतब्बं. 349. उद्धंमुखं लित्ता उल्लित्ता, छदनस्स अन्तो लिम्पन्ता हि येभुय्येन उद्धंमुखा लिम्पन्ति. तेनाह “अन्तोलित्ता”ति. अधोमुखं लित्ता अवलित्ता. बहि लिम्पन्ता हि येभुय्येन अधोमुखा लिम्पन्ति. तेनाह “बहिलित्ता”ति.ब्यञ्जनं विलोमितं भवेय्याति यस्मा “कारयमानेना”ति इमस्स हेतुकत्तुवचनस्स “करोन्तेना”ति इदं सुद्धकत्तुवचनं परियायवचनं न होति, तस्मा “करोन्तेन वा कारापेन्तेन वा”ति कारयमानेनाति बहु-उद्देसपदानुगुणं करणवचनेनेव पदत्थं कत्वा निद्देसे कते ब्यञ्जनं विरुद्धं भवेय्य, तथा पन पदत्थवसेन अदस्सेत्वा सामत्थियतो सिद्धमेवत्थं दस्सेतुं पच्चत्तवसेन “करोन्तो वा कारापेन्तो वा”ति पदभाजनं वुत्तन्ति अधिप्पायो. तेनाह “अत्थमत्तमेवा”ति-आदि. पदत्थतो, सामत्थियतो च लब्भमानं अत्थमत्तमेवाति अत्थो. यञ्हि कारयमानेन पटिपज्जितब्बं, तं करोन्तेनापि पटिपज्जितब्बमेवाति इदमेत्थ सामत्थियं दट्ठब्बं.उद्देसोति सामिभावेन उद्दिसितब्बो. सेतकम्मन्ति सेतवण्णकरणत्थं सेतवण्णमत्तिकाय वा सुधाय वा कततनुकलेपो, तेन पन सह मिनियमाने पमाणातिक्कन्तं होतीति सङ्कानिवारणत्थं आह “अब्बोहारिकन्”ति. तेन पमाणातिक्कन्तवोहारं न गच्छति कुटिया अनङ्गत्ताति अधिप्पायो.यथावुत्तस्स अत्थस्स वुत्तनयं दस्सेन्तेन “वुत्तञ्हेतन्”ति-आदि वुत्तं. तत्थ “आयामतो च वित्थारतो चा”ति अवत्वा “आयामतो वा वित्थारतो वा”ति विकप्पत्थस्स वा-सद्दस्स वुत्तत्ता एकतोभागे वड्ढितेपि आपत्तीति पकासितन्ति अधिप्पायो. तिहत्थाति पकतिहत्थेन तिहत्था, “वड्ढकीहत्थेना”तिपि (सारत्थ. टी. 2.348-349) वदन्ति, तं “यत्थ…पे… अयं कुटीति सङ्ख्यं न गच्छती”ति इमिना विरुज्झति वड्ढकीहत्थेन तिहत्थायपि कुटिया पमाणयुत्तस्स मञ्चस्स सुखेन परिवत्तनतो. “ञ्नकचतुहत्था वा”ति इदञ्च पच्छिमप्पमाणयुत्तस्स मञ्चस्स अपरिवत्तनारहं सन्धाय वुत्तं. यदि हि पकतिहत्थेन चतुहत्थायपि कुटिया पमाणयुत्तो मञ्चो न परिवत्तति, सा अकुटीयेव, तस्मा मञ्चपरिवत्तनमत्तेनेव पमाणन्ति गहेतब्बं. पमाणयुत्तो मञ्चोति सब्बपच्छिमप्पमाणयुत्तो मञ्चो. सो हि पकतिविदत्थिया नवविदत्थिको, अट्ठविदत्थिको वा होति, ततो खुद्दको मञ्चो सीसूपधानं ठपेत्वा पादं पसारेत्वा निपज्जितुं न पहोति. पमाणतो ऊनतरम्पीति उक्कट्ठप्पमाणतो ऊनतरम्पि, इदञ्च हेट्ठिमप्पमाणयुत्तायपि वत्थुदेसना कातब्बा, न वाति सन्देहनिवत्तनत्थं वुत्तं.कलललेपोति केनचि सिलेसेन कतलेपो, सेतरत्तादिवण्णकरणत्थं कततम्बमत्तिकादिकलललेपो वा. तेनाह “अलेपो एवा”ति. तेन तळाकादीसु घनेन कललेन कतबहललेपो मत्तिकालेपने एव पविसति लेपवोहारगमनतोति दस्सेति. पिट्ठसङ्घाटो नाम द्वारबाहसङ्खातो चतुरस्सदारुसङ्घाटो, यत्थ स-उत्तरपासं कवाटं अपस्साय द्वारं पिदहन्ति.ओलोकेत्वापीति अपलोकेत्वापि, अपलोकनकम्मवसेनापीति अत्थो, अपसद्दस्सापि o-आदेसो कतोति दट्ठब्बो. 353. निबद्धगोचरट्ठानम्पीति एत्थ गोचराय पक्कमन्तानं हत्थीनं निबद्धगमनमग्गोपि सङ्गय्हति. एतेसन्ति सीहादीनं. गोचरभूमीति आमिसग्गहणट्ठानं. न गहिताति पटिक्खिपितब्बभावेन न गहिता, न वारिताति अत्थो. सीहादीनञ्हि गोचरग्गहणट्ठानं हत्थीनं विय निबद्धं न होति, यत्थ पन गोमहिंसादिपाणका सन्ति, दूरम्पि तं ठानं सीघं गन्त्वा गोचरं गण्हन्ति. तस्मा तेसं तं न वारितं, निबद्धगमनमग्गोव वारितो आसयतो गमनमग्गस्स निबद्धत्ता. अञ्ञेसम्पि वाळानन्ति अरञ्ञमहिंसादीनं. आरोग्यत्थायाति निरुपद्दवाय. सेसानीति पुब्बण्णनिस्सितादीनि सोळस. तानि च जनसम्मद्दमहासम्मद्दकुटिविलोपसरीरपीळादि-उपद्दवेहि स-उपद्दवानीति वेदितब्बानि. अभिहनन्ति एत्थाति अब्भाघातं. “Verigharan”ti वुत्तमेवत्थं विभावेतुं “चोरानं मारणत्थाय कतन्”ति वुत्तं.धम्मगन्धिकाति धम्मेन दण्डनीतिया हत्थपादादिच्छिन्दनगन्धिका. गन्धिकाति च यस्स उपरि हत्थादिं ठपेत्वा छिन्दन्ति, तादिसं दारुखण्डफलकाति वुच्चति, तेन च उपलक्खितं ठानं. पाळियं रच्छानिस्सितन्ति रथिकानिस्सितं. चच्चरनिस्सितन्ति चतुन्नं रथिकानं सन्धिनिस्सितं. सकटेनाति iµµhakasudh±dibhaº¹±haraºasakaµena.पाचिनन्ति सेनासनस्स भूमितो पट्ठाय याव तलावसानं चिनितब्बवत्थुकं अधिट्ठानं, यस्स उपरि भित्तिथम्भादीनि च पतिट्ठपेन्ति. तेनाह “ततो पट्ठाया”ति-आदि. किञ्चापि इध पुब्बपयोगसहपयोगानं अदिन्नादाने विय विसेसो नत्थि, तथापि तेसं विभागेन दस्सनं भिन्दित्वा वा पुन कातब्बाति एत्थ कुटिया भेदेन परिच्छेददस्सनत्थं कतं. तदत्थायाति तच्छनत्थाय. एवं कतन्ति अदेसितवत्थुकं पमाणातिक्कन्तं वा कतं. पण्णसालन्ति पण्णकुटिया तिणपण्णचुण्णस्स अपरिपतनत्थाय अन्तो च बहि च लिम्पन्ति, तं सन्धायेतं वुत्तं. तेनेव वक्खति “पण्णसालं लिम्पती”ति.अन्तोलेपेनेव निट्ठापेतुकामं सन्धाय “अन्तोलेपे वा”ति-आदि वुत्तं. बहिलेपे वाति एत्थापि एसेव नयो. तस्मिन्ति द्वारबन्धे वा वातपाने वा ठपितेति योजेतब्बं. तस्सोकासन्ति तस्स द्वारबन्धादिस्स ओकासभूतं छिद्दं. पुन वड्ढेत्वाति पुब्बे ठपितोकासं खुद्दकं चे, तं द्वारवातपानच्छिद्दभेदनेन पुन वड्ढेत्वा. Ýhapiteti द्वारबन्धे वा गवक्खसङ्घाटे वा आनेत्वा तस्मिं वड्ढिते वा अवड्ढिते वा छिद्दे पतिट्ठापिते. लेपो न घटीयतीति समन्ततो दिन्नो लेपो तथा ठपितेन द्वारबन्धनेन वा वातपानेन वा सद्धिं न घटीयति, एकाबद्धं न होतीति वुत्तं होति. तन्ति द्वारबन्धं वा वातपानं वा. पठममेव सङ्घादिसेसोति तेसं समन्ततो पुब्बेव लेपस्स घटेत्वा निट्ठापितत्ता द्वारबन्धवातपानानं ठपनतो पुब्बे एव सङ्घादिसेसो.लेपघटनेनेवाति इट्ठकाहि कतवातपानादीनि विना समन्ता लेपघटनेनेव आपत्ति वातपानादीनं अलेपोकासत्ता, इट्ठकाहि कतत्ता वा, वातपानादीसुपि लेपस्स भित्तिलेपेन सद्धिं घटनेनेवातिपि अत्थं वदन्ति. तत्थाति पण्णसालायं. आलोकत्थाय अट्ठङ्गुलमत्तं ठपेत्वा लिम्पतीति दारुकुट्टस्स दारूनमन्तरा अट्ठङ्गुलमत्तं विवरं याव लिम्पति, ताव आलोकत्थाय ठपेत्वा अवसेसं सकुट्टच्छदनं लिम्पति, पच्छा एतं विवरं लिम्पिस्सामीति एवं ठपने अनापत्तीति अधिप्पायो. सचे पन एवं अकत्वा सब्बदापि आलोकत्थाय वातपानवसेन ठपेति, वातपानद्वारसङ्घाटे घटिते लेपो च घटीयति, पठममेव सङ्घादिसेसोति दस्सेन्तो आह “सचे”ति-आदि. मत्तिकाकुट्टमेव मत्तिकालेपसङ्ख्यं गच्छतीति आह “सचे मत्तिकाय कुट्टं करोति, छदनलेपेन सद्धिं घटने आपत्ती”ति. उभिन्नं अनापत्तीति पुरिमस्स लेपस्स अघटितत्ता दुतियस्स अत्तुद्देसिकताय असम्भवतो. 354. आपत्तिभेददस्सनत्थन्ति तत्थ “सारम्भे च अपरिक्कमने च दुक्कटं अदेसितवत्थुकताय पमाणातिक्कन्तताय च सङ्घादिसेसो”ति एवं आपत्तियेव विभागदस्सनत्थं. 361. अनिट्ठिते कुटिकम्मेति लेपपरियोसाने कुटिकम्मे एकपिण्डमत्तेनपि अनिट्ठिते. “अञ्ञस्स पुग्गलस्स वा”ति इदं मूलट्ठस्स अनापत्तिदस्सनत्थं वुत्तं. येन पन लद्धं, तस्सापि तं निट्ठापेन्तस्स “परेहि विप्पकतं अत्तना परियोसापेति, आपत्ति सङ्घादिसेसस्सा”ति-आदिवचनतो (पारा. 363) आपत्तियेव. पुब्बे कतकम्मम्पि लद्धकालतो पट्ठाय अत्तनो अत्थायेव कतं नाम होति, तस्मा तेनापि सङ्घस्स वा सामणेरादीनं वा दत्वा निट्ठापेतब्बं. “अञ्ञस्स वा”ति इदं अनुपसम्पन्नंयेव सन्धाय वुत्तन्ति गहेतब्बं, केचि पन “परतो लद्धाय कुटिया निट्ठापने अनापत्ति-आदितो पट्ठाय अत्तनो अत्थाय अकतत्ता”ति वदन्ति. अपचिनितब्बाति याव पाचिना विद्धंसेतब्बा. भूमिसमं कत्वाति पाचिनतलावसानं कत्वा. 364. लेणन्ति पब्बतलेणं. न हेत्थ लेपो घटीयतीति छदनलेपस्स अभावतो वुत्तं, विसुं एव वा अनुञ्ञातत्ता. सचे लेणस्स अन्तो उपरिभागे चित्तकम्मादिकरणत्थं लेपं देन्ति, उल्लित्तकुटिसङ्ख्यं न गच्छति, वट्टति एव. इट्ठकादीहि कतं चतुरस्सकूटागारसण्ठानं एककण्णिकाबद्धं नाति-उच्चं पटिस्सयविसेसं “गुहा”ति वदन्ति, तादिसं महन्तम्पि उल्लित्तावलित्तं करोन्तस्स अनापत्ति. भूमिगुहन्ति उमङ्गगुहं.अट्ठकथासूति कुक्कुटच्छिकगेहन्ति-आदीसु अट्ठकथासु तिणकुटिका कुक्कुटच्छिकगेहन्ति वत्वा पुन तं विवरन्तेहि अट्ठकथाचरियेहि छदनं दण्डकेहि…पे… वुत्ताति योजना दट्ठब्बा. तत्थ दण्डकेहि जालबद्धं कत्वाति दीघतो, तिरियतो च ठपेत्वा वल्लियादीहि बद्धदण्डकेहि जालं विय कत्वा. सो चाति उल्लित्तादिभावो. छदनमेव सन्धाय वुत्तोति छदनस्स अन्तो च बहि च लिम्पनमेव सन्धाय वुत्तो. मत्तिकाकुट्टे भित्तिलेपं विनापि भित्तिया सद्धिं छदनलेपस्स घटनमत्तेनापि आपत्तिसम्भवतो छदनलेपोव पधानन्ति वेदितब्बं. किञ्चापि एवं, अथ खो “उपचिकामोचनत्थमेव हेट्ठा पासाणकुट्टं कत्वा तं अलिम्पित्वा उपरि लिम्पति, लेपो न घटीयति नाम, अनापत्तियेवा”ति-आदिवचनतो पन छदनलेपघटनत्थं सकलायपि भित्तिया लेपो अवस्सं इच्छितब्बोव तस्सा एकदेसस्स अलेपेपि छदनलेपस्स अघटनतो. तेनाह “लेपो न घटीयती”ति. एत्थाति तिणकुटिकायं. न केवलञ्च तिणकुटिकायं एव, लेणगुहादीसुपि सारम्भापरिक्कमनपच्चयापि अनापत्ति एव, इमिना पन नयेन अञ्ञस्सत्थाय कुटिं करोन्तस्सापि सारम्भादिपच्चयापि अनापत्तिभावो अत्थतो दस्सितो एव होतीति.तत्थ पाळिविरोधं परिहरितुं “यं पना”ति-आदि वुत्तं. अयञ्हेत्थ अधिप्पायो– अञ्ञस्स उपज्झायादिनो अत्थाय करोन्तस्स सारम्भादिपच्चयापि अनापत्ति एव, यं पन पाळियं “आपत्तिकारुकानं तिण्णं दुक्कटानन्”ति-आदिवचनं, तं अञ्ञस्सत्थाय करोन्तस्स, न सारम्भादिपच्चया आपत्तिदस्सनत्थं वुत्तं, किञ्चरहि यथासमादिट्ठाय कुटिया अकरणपच्चया आपत्तिदस्सनत्थन्ति. तत्थ यथासमादिट्ठायाति “भिक्खु समादिसित्वा पक्कमति, ‘कुटिं मे करोथा’ति समादिसति च, देसितवत्थुका च होतु अनारम्भा च सपरिक्कमना चा”ति एवं कारापकेन आणत्तिक्कमं मुञ्चित्वा करणपच्चयाति अधिप्पायो. कत्थचि पन पोत्थके “कुटिलक्खणप्पत्तम्पि कुटिं अञ्ञस्स…पे… करोन्तस्स अनापत्ती”ति इमस्स पाठस्स अनन्तरं “यं पन आपत्ति कारुकानन्”ति-आदिपाठो दिस्सति, सोव युत्ततरो. एवञ्हि सति तत्थ अधिप्पायो पाकटो होति.अनापत्तीति वत्वाति वासागारत्थाय एव अनियमितत्ता अनापत्तीति वत्वा. अदेसापेत्वा करोतोति पमाणयुत्तम्पि करोतो. अचित्तकन्ति पण्णत्ति-अजाननचित्तेन अचित्तकं. उल्लित्तादीनं अञ्ञतरता, हेट्ठिमप्पमाणसम्भवो, अदेसितवत्थुकता, पमाणातिक्कन्तता, अत्तुद्देसिकता, वासागारता, लेपघटनाति सत्त वा पमाणयुत्तङ्गादीसु छ वा अङ्गानि.
कुटिकारसिक्खापदवण्णना निट्ठिता.