5. सञ्चरित्तसिक्खापदवण्णना

296. पञ्चमे पण्डिच्चेनाति सभावञाणेन. गतिमन्ताति सभावञाणगतियुत्ता. वेय्यत्तियेनाति इत्थिकत्तब्बेसु सिक्खितञाणेन. मेधायाति असिक्खितेसुपि तंइत्थिकत्तब्बेसु ठानुप्पत्तिया पञ्ञाय. छेकाति कायेन पचनादिकुसला.
आवहनं आवाहो, दारिकाय गहणं. विधिना परकुले वहनं पेसनं विवाहो, दारिकाय दानं.
297. रन्धापनं भत्तपचापनं. ब्यञ्जनादिसम्पादनं पचापनं. न उपाहटन्ति न दिन्नं. कयो नाम गहणं. विक्कयो नाम दानं. तदुभयं सङ्गहेत्वा “वोहारो”ति वुत्तं.
300. “अब्भुतं कातुं न वट्टती”ति इमिना दुक्कटं होतीति दीपेति. “पराजितेन दातब्बन्”ति वुत्तत्ता अदेन्तो धुरनिक्खेपेन कारेतब्बो. अचिरकाले अधिकारो एतस्स अत्थीति अचिरकालाधिकारिकं, सञ्चरित्तं. “अचिरकालाचारिकन्”ति वा पाठो. अचिरकाले आचारो अज्झाचारो एतस्साति योजना.
301. किञ्चापि एहिभिक्खु-आदिकापि सञ्चरित्तादिपण्णत्तिवज्जं आपत्तिं आपज्जन्ति, तेसं पन असब्बकालिकत्ता, अप्पकत्ता च इधापि ञत्तिचतुत्थेनेव कम्मेन उपसम्पन्नं सन्धाय “य्वायन्”ति-आदिपदभाजनमाह. सञ्चरणं सञ्चरो, सो एतस्स अत्थीति सञ्चरी, तस्स भावो सञ्चरित्तं. तेनाह “सञ्चरणभावन्”ति. सञ्चरतीति सञ्चरणो, पुग्गलो, तस्स भावो सञ्चरणभावो, तं इत्थिपुरिसानं अन्तरे सञ्चरणभावन्ति अत्थो.
जायाभावेति भरियभावाय. जारभावेति सामिभावाय, तंनिमित्तन्ति अत्थो. निमित्तत्थे हि एतं भुम्मवचनं. किञ्चापि “जारत्तने”ति पदस्स पदभाजने “जारी भविस्ससी”ति (पारा. 302) इत्थिलिङ्गवसेन पदभाजनं वुत्तं, “सञ्चरित्तं समापज्जेय्या”ति पदस्स पन निद्देसे “इत्थिया वा पहितो पुरिसस्स सन्तिके गच्छति, पुरिसेन वा पहितो इत्थिया सन्तिके गच्छती”ति वुत्तत्ता पुरिसस्सापि सन्तिके वत्तब्बाकारं दस्सेतुं “जारत्तने”ति निद्देसस्स इत्थिपुरिससाधारणत्ता “इत्थिया मतिं पुरिसस्स आरोचेन्तो जारत्तने आरोचेती”ति वुत्तं. पाळियं पन पुरिसस्स मतिं इत्थिया आरोचनवसेनेव पदद्वयेपि योजना कता, तदनुसारेन इत्थिया मतिं पुरिसस्स आरोचनाकारोपि सक्का विञ्ञातुन्ति.
इदानि पाळियं वुत्तनयेनापि अत्थं दस्सेन्तो “अपिचा”ति-आदिमाह. “पति भविस्ससी”ति इदं जायासद्दस्स इत्थिलिङ्गनियमतो पुरिसपरियायेन वुत्तं, निबद्धसामिको भविस्ससीति अत्थो. जारो भविस्ससीति मिच्छाचारभावेन उपगच्छनको भविस्ससीति अधिप्पायो.
303. सेरिविहारन्ति सच्छन्दचारं. अत्तनो वसन्ति अत्तनो आणं. गोत्तवन्तेसु गोत्त-सद्दो, धम्मचारीसु च धम्म-सद्दो वत्ततीति आह “सगोत्तेही”ति-आदि. तत्थ सगोत्तेहीति समानगोत्तेहि. सहधम्मिकेहीति एकस्स सत्थु सासने सहचरितब्बधम्मेहि, समानकुलधम्मेहि वा. तेनेवाह “एकं सत्थारन्”ति-आदि. एकगणपरियापन्नेहीति मालाकारादि-एकगणपरियापन्नेहि.
सस्सामिका सारक्खा. यस्सा गमने रञ्ञा दण्डो ठपितो, सा सपरिदण्डा. पच्छिमानं द्विन्नन्ति सारक्खसपरिदण्डानं. मिच्छाचारो होतीति तासु गतपुरिसानं विय तासम्पि मिच्छाचारो होति सस्सामिकभावतो. न इतरासन्ति मातुरक्खितादीनं अट्ठन्नं मिच्छाचारो नत्थि अस्सामिकत्ता, तासु गतानं पुरिसानमेव मिच्छाचारो होति मातादीहि रक्खितत्ता. पुरिसा हि परेहि येहि केहिचि गोपितं इत्थिं गन्तुं न लभन्ति, इत्थियो पन केनचि पुरिसेन भरियाभावेन गहिताव पुरिसन्तरं गन्तुं न लभन्ति, न इतरा अत्तनो फस्सस्स सयं सामिकत्ता. न हि मातादयो सयं तासं फस्सानुभवनत्थं ता रक्खन्ति, केवलं पुरिसगमनमेव तासं वारेन्ति. तस्मा केनचि अपरिग्गहितफस्सत्ता, अत्तनो फस्सत्ता च इत्थीनं न मिच्छाचारो, पुरिसानं पन परेहि वारिते अत्तनो असन्तकट्ठाने पविट्ठत्ता मिच्छाचारोति वेदितब्बो.
भोगेनाति भोगहेतु. उदपत्तं आमसित्वा गहिता ओदपत्तकिनी. धज-सद्देन सेना एव उपलक्खिताति आह “उस्सितद्धजाया”ति-आदि.
305. बहिद्धा विमट्ठन्ति अञ्ञत्थ आरोचितं. तं किरियं सम्पादेस्सतीति तस्सा आरोचेत्वा तं किच्चं सम्पादेतु वा मा वा, तं किरियं सम्पादने सामत्थियं सन्धाय वुत्तं. दारकं, दारिकञ्च अजानापेत्वा मातापितु-आदीहि मातापितु-आदीनञ्ञेव सन्तिकं सासने पेसितेपि पटिग्गण्हनवीमंसनपच्चाहरणसङ्खाताय तिवङ्गसम्पत्तिया सङ्घादिसेसो होति एवाति दट्ठब्बं.
यं उद्दिस्स सासनं पेसितं, तं एव सन्धाय तस्सा मातु-आदीनं आरोचितेपि खेत्तमेव ओतिण्णभावं दस्सेतुं “बुद्धं पच्चक्खामी”ति-आदि उदाहटं, इदञ्च वचनब्यत्तयहेतुब्यत्तयानं भेदेपि ब्यत्तयसामञ्ञतो उदाहटन्ति दट्ठब्बं. तम्पि उदाहरणदोसं परिहरित्वा सुत्तानुलोमतं दस्सेतुं “तं पना”ति-आदि वुत्तं. इमिना समेतीति एत्थायमधिप्पायो यथा सयं अनारोचेत्वा अञ्ञेसं अन्तेवासिकादीनं वत्वा वीमंसापेत्वा पच्चाहरन्तस्स नत्थि विसङ्केतो, एवं तस्सा सयं अनारोचेत्वा आरोचनत्थं मातु-आदीनं वदन्तस्सापि मातु-आदयो तं किरियं सम्पादेन्तु वा मा वा. यदि हि तेसं मातु-आदीनं तुण्हीभूतभावम्पि पच्चाहरति, विसङ्केतो नत्थीति.
घरकिच्चं नेतीति घरणी. अञ्ञतरं वदन्तस्स विसङ्केतं अदिन्नादानादीसु आणत्तियं वत्थुसङ्केतो वियाति अधिप्पायो. मूलट्ठानञ्च वसेनाति एत्थ पुरिसस्स मातु-आदयो सासनपेसने मूलभूतत्ता “मूलट्ठा”ति वुत्ता.
322. पाळियं मातुरक्खिताय माता भिक्खुं पहिणतीति एत्थ अत्तनो वा धीतु सन्तिकं “इत्थन्नामस्स भरिया होतू”ति भिक्खुं पहिणति, पुरिसस्स वा तस्स ञातकानं वा सन्तिकं “मम धीता इत्थन्नामस्स भरिया होतू”ति पहिणतीति गहेतब्बं. एसेव नयो सेसेसुपि. पुब्बे वुत्तनयत्ताति पठमसङ्घादिसेसे वुत्तनयत्ता.
338. अन्ते एकेनाति एकेन पदेन. एत्तोव पक्कमतीति अपच्चाहरित्वा ततोव पक्कमति. “अनभिनन्दित्वा”ति इदं तथा पटिपज्जमानं सन्धाय वुत्तं. सतिपि अभिनन्दने सासनं अनारोचेन्तो पन न वीमंसति नाम. ततियपदे वुत्तनयेनाति “सो तस्सा वचनं अनभिनन्दित्वा”ति-आदिना वुत्तनयेन. पाळियं अन्तेवासिं वीमंसापेत्वाति “अयं तेसं वत्तुं समत्थो”ति अन्तेवासिना वीमंसापेत्वा. सचे पन सो अन्तेवासिको तं वचनं आदियित्वा तुण्ही होति, तस्सापि तं पवत्तिं पच्चाहरन्तस्स आचरियस्स सङ्घादिसेसोव मातु-आदीसु तुण्हीभूतेसु तेसं तुण्हिभावं पच्चाहरन्तस्स वियाति दट्ठब्बं.
पाळियं चतुत्थवारे असतिपि गच्छन्तो सम्पादेति, आगच्छन्तो विसंवादेति अनापत्तीति अत्थतो आपन्नमेवातिकत्वा वुत्तं “चतुत्थे अनापत्ती”ति.
340. कारुकानन्ति वड्ढकी-आदीनं तच्छक-अयोकारतन्तवायरजकन्हापितका पञ्च कारवो “कारुका”ति वुच्चन्ति. एवरूपेन…पे… अनापत्तीति तादिसं गिहिवेय्यावच्चम्पि न होतीति कत्वा वुत्तं.
कायतो समुट्ठातीति पण्णत्तिं वा अलंवचनीयभावं वा तदुभयं वा अजानन्तस्स कायतो समुट्ठाति. एस नयो इतरद्वयेपि. अलंवचनीया होन्तीति इत्थी वा पुरिसो वा उभोपि वा जायाभावे, सामिकभावे च निक्खित्तछन्दताय अच्चन्तवियुत्तत्ता पुन अञ्ञमञ्ञं समागमत्थं “मा एवं अकरित्था”ति-आदिना वचनीयताय वत्तब्बताय अलं अरहाति अलंवचनीया, अलं वा कत्तुं अरहं सन्धानवचनमेतेसु इत्थिपुरिसेसूति अलंवचनीया, सन्धानकारस्स वचनं विना असङ्गच्छनका परिच्चत्तायेवाति अधिप्पायो.
पण्णत्तिं पन जानित्वाति एत्थ अलंवचनीयभावं वाति वत्तब्बं. तेनेव मातिकाट्ठकथायञ्च “तदुभयं पन जानित्वा”ति-आदि वुत्तं. भिक्खुं अजानापेत्वा अत्तनो अधिप्पायं पण्णे लिखित्वा “इमं पण्णं असुकस्स देही”ति दिन्नं हरन्तस्स सञ्चरित्तं न होति. पण्णत्ति-अलंवचनीयभाव-अजाननवसेनेव हि इमं सिक्खापदं अचित्तकं, न सब्बेन सब्बं सञ्चरणभावम्पि अजाननवसेन, पाळियञ्च अट्ठकथायञ्च आरोचनमेव दस्सितं. तस्मा सन्दस्सनत्थं ञत्वा पण्णसन्दस्सनवसेनापि कायेन वा वाचाय वा आरोचेन्तस्सेव आपत्ति होतीति गहेतब्बं.
341. यथा यथा येसु येसु जनपदेसूति परिच्चत्तभावप्पकासनत्थं कत्तब्बं पण्णदानञातिजनिस्सरादिजानापनादितंतंदेसनियतं पकारं दस्सेति, इदञ्च निबद्धभरियाभावेन गहितं सन्धाय वुत्तं. अत्तनो रुचिया सङ्गतानं पन इत्थीनं, मुहुत्तिकाय च पुरिसे चित्तस्स विरज्जनमेव अलंवचनीयभावे कारणन्ति दट्ठब्बं. दुट्ठुल्लादीसुपीति आदि-सद्देन अत्तकामसञ्चरित्तानि सङ्गण्हाति, एत्थ पन पाळियं किञ्चापि “इत्थी नाम मनुस्सित्थी न यक्खी”ति-आदिना मनुस्सित्थिपुरिसा न दस्सिता, तथापि “दस इत्थियो मातुरक्खिता”ति-आदिना मनुस्सित्थीनञ्ञेव दस्सितत्ता पुरिसानम्पि तदनुगुणानमेव गहेतब्बतो मनुस्सजातिकाव इत्थिपुरिसा इधाधिप्पेता. तस्मा येसु सञ्चरित्तं समापज्जति, तेसं मनुस्सजातिकता, न नालंवचनीयता, पटिग्गण्हन, वीमंसन, पच्चाहरणानीति इमानेत्थ पञ्च अङ्गानि.

सञ्चरित्तसिक्खापदवण्णना निट्ठिता.