4. अत्तकामपारिचरियसिक्खापदवण्णना

290. चतुत्थे परेहि पत्ते पातियमानानं भिक्खापिण्डानं पातो सन्निपातोति पिण्डपातोति भिक्खाहारो वुच्चति, तंसदिसताय अञ्ञोपि यो कोचि भिक्खाचरियं विना भिक्खूहि लद्धो पिण्डपातोत्वेव वुच्चति. पति एति एतस्माति पच्चयोति आह “पतिकरणट्ठेन पच्चयो”ति. रोगदुक्खानं वा पटिपक्खभावेन अयति पवत्ततीति पच्चयो. सप्पायस्साति हितस्स. नगरपरिक्खारेहीति नगरं परिवारेत्वा रक्खणकेहि. राजूनं गेहपरिक्खेपो परिखा उद्दापो पाकारो एसिका पलिघो अट्टोति इमे सत्त नगरपरिक्खाराति वदन्ति. सेतपरिक्खारोति विसुद्धिसीलालङ्कारो. अरियमग्गो हि इध “रथो”ति अधिप्पेतो, तस्स च सम्मावाचादयो अलङ्कारट्ठेन “परिक्खारा”ति वुत्ता. चक्कवीरियोति वीरियचक्को. जीवितपरिक्खाराति जीवितस्स पवत्तिकारणानि. समुदानेतब्बाति सम्मा उद्धं आनेतब्बा परियेसितब्बा.
291. उपचारेति यत्थ ठितो विञ्ञापेतुं सक्कोति, तादिसे ठाने. कामो चेव हेतु च पारिचरिया च अत्थोति पाळियं “अत्तनो कामं, अत्तनो हेतुं, अत्तनो अधिप्पायं, अत्तनो पारिचरियन्”ति (पारा. 292) वुत्तेसु इमेसु चतूसु पदेसु कामो, हेतु, पारिचरिया च अट्ठकथायं वुत्ते पठमे अत्थविकप्पे विग्गहवाक्याधिप्पायसूचनतो अत्थो. सेसन्ति अधिप्पायपदमेकं. ब्यञ्जनन्ति ब्यञ्जनमत्तं, पठमविकप्पानुपयोगिताय वचनमत्तन्ति अत्थो. दुतिये अत्थविकप्पेपि एसेव नयो.
यथावुत्तमेव अत्थं पदभाजनेन संसन्दित्वा दस्सेतुं “अत्तनो कामं अत्तनो हेतुं अत्तनो पारिचरियन्ति हि वुत्ते जानिस्सन्ति पण्डिता”ति-आदि आरद्धं. इदं वुत्तं होति– “अत्तनो हेतुन्”ति वुत्ते अत्तनो अत्थायाति अयमत्थो विञ्ञायति, “अत्तनो कामं अत्तनो पारिचरियन्”ति वुत्ते कामेन पारिचरियाति अयमत्थो विञ्ञायति. तस्मा इमेहि तीहि पदेहि अत्तनो अत्थाय कामेन पारिचरिया अत्तकामपारिचरियाति इमं अत्थविकप्पं विञ्ञू जानिस्सन्ति. “अत्तनो अधिप्पायन्”ति वुत्ते पन अधिप्पाय-सद्दस्स कामित-सद्देन समानत्थभावतो अत्तना अधिप्पेतकामितट्ठेन अत्तकामपारिचरियाति इममत्थं विकप्पं विञ्ञू जानिस्सन्ति.
एतदग्गन्ति एसा अग्गा. दुट्ठुल्लवाचासिक्खापदेपि (पारा. 285) कामं “याचतिपि आयाचतिपी”ति एवं मेथुनयाचनं आगतं, तं पन दुट्ठुल्लवाचस्सादरागवसेन वुत्तं, इध पन अत्तनो मेथुनस्सादरागवसेनाति अयं विसेसो.
विनीतवत्थूसु “अग्गदानं देही”ति इदं अत्तनो अत्थाय वुत्तं, दुट्ठुल्लवाचासिक्खापदे पन परत्थायपि वुत्ते सीसं एतीति वेदितब्बं. सुभगाति इस्सरियादीहि सुन्दरेहि भगेहि समन्नागता. मनुस्सित्थी, तथासञ्ञिता, अत्तकामपारिचरियाय रागो, तेन कामपारिचरिययाचनं, तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि.

अत्तकामपारिचरियसिक्खापदवण्णना निट्ठिता.