3. दुट्ठुल्लवाचासिक्खापदवण्णना

285. ततिये असद्धम्मपटिसञ्ञुत्तन्ति मेथुनधम्मपटिसंयुत्तं. बालाति सुभासितदुब्भासितं अजानन्ती सुरामदमत्तताय उम्मत्तकादिभावेन च अजानन्तीपि एत्थेव सङ्गय्हति. न ताव सीसं एतीति सङ्घादिसेसपच्चयत्तसङ्खातं मत्थकं पारिपूरि न होति, मग्गमेथुनेहि अघटितत्ता दुक्कटं पन होति एव.
अपसादेतीति अपसादकरवचनं करोति. दोसं देतीति दोसं पतिट्ठापेति. तीहीति अनिमित्तासीति-आदीनं पदानं अदुट्ठुल्लभावेनापि अत्थयोजनारहत्ता पस्सावमग्गादिपटिसञ्ञुत्ततानियमो नत्थीति वुत्तं, तेहि पन अट्ठहि पदेहि परिब्बाजिकावत्थुस्मिं (पारा. 289) विय थुल्लच्चयन्ति वेदितब्बं.
कुञ्चिकपनाळिमत्तन्ति कुञ्चिकाछिद्दमत्तं. सुक्खसोताति दकसोतस्स सुक्खताय लोहितवण्णविगमो होतीति वुत्तं.
सुद्धानीति मेथुनादिपदेहि अयोजितानिपि. मेथुनधम्मेन घटितानेवाति इदं उपलक्खणमत्तं, वच्चमग्गपस्सावमग्गेहिपि अनिमित्ते “तव वच्चमग्गो, पस्सावमग्गो वा ईदिसो”ति-आदिना घटितेपि आपत्तिकरानेव.
286. गरुकापत्तिन्ति भिक्खुनिया उब्भजाणुमण्डलिकाय पाराजिकापत्तिं सन्धाय वदति.
287. हसन्तो हसन्तोति उपलक्खणमत्तं, अहसन्तोपि येन केनचि आकारेन अत्तनो विपरिणतचित्ततं इत्थिया पकासेन्तो वदति, आपत्तियेव.
कायचित्ततोति हत्थमुद्दाय ओभासेन्तस्स कायचित्ततो समुट्ठाति.
288. तस्मा दुक्कटन्ति अप्पटिविजाननतो दुक्कटं, पटिविजानने पन सति थुल्लच्चयमेव परिब्बाजिकावत्थुस्मिं (पारा. 289) विय अखेत्तपदत्ता. खेत्तपदे हि पटिविजानन्तिया सङ्घादिसेसोव सिया मेथुनधम्मयाचनवत्थुद्वये (पारा. 289) विय, तं पन वत्थुद्वयं मेथुनयाचनतो चतुत्थसङ्घादिसेसे वत्तब्बम्पि दुट्ठुल्लवाचस्सादमत्तेन पवत्तत्ता इध वुत्तन्ति वेदितब्बं. एवं खेत्तपदेन वदन्तस्स इत्थिया अप्पटिविजानन्तिया किं होतीति? किञ्चापि अयं नाम आपत्तीति पाळि-अट्ठकथासु न वुत्तं, अथ खो थुल्लच्चयेनेवेत्थ भवितब्बं तथा हि अखेत्तपदे अप्पटिविजानन्तिया दुक्कटं, पटिविजानन्तिया थुल्लच्चयं वुत्तं. खेत्तपदे पन पटिविजानने सङ्घादिसेसोव वुत्तो, अप्पटिविजानने थुल्लच्चयमेव भवितुं युत्तं, न दुक्कटं, अखेत्तपदतो विसेसाभावप्पसङ्गोति गहेतब्बं. यथा चेत्थ, एवं चतुत्थसिक्खापदेपि अखेत्तपदे पटिविजानन्तिया थुल्लच्चयं, अप्पटिविजानन्तिया दुक्कटं, खेत्तपदे पन अप्पटिविजानन्तिया थुल्लच्चयन्ति वेदितब्बं. पाळियं नवावुतन्ति नववीतं.
288. असद्धम्मं सन्धायाति मेथुनं सन्धाय वुत्तं. तञ्हि पुत्तसमुप्पत्तिया बीजनिक्खेपतो वप्पपरियायं लभतीति.
संसीदतीति वहति, संसरीयतीति वा अत्थो. मनुस्सित्थी, तथासञ्ञिता, दुट्ठुल्लवाचस्सादरागो, तेन ओभासनं, तङ्खणविजाननन्ति इमानेत्थ पञ्च अङ्गानि.

दुट्ठुल्लवाचासिक्खापदवण्णना निट्ठिता.