2. कायसंसग्गसिक्खापदवण्णना

269. दुतिये केसुचि वातपानेसु विवटेसु बहिपि अन्धकारत्ता आलोको न पविसति, विवटकवाटेन अञ्ञतो आगच्छन्तस्स आलोकस्स निवारणतो कवाटस्स पिट्ठिपस्से घनन्धकारोव होति, तादिसानि सन्धाय “येसु विवटेसु अन्धकारो होती”ति-आदि वुत्तं.
ब्राह्मणी अत्तनो अङ्गमङ्गानं परामसनक्खणे अनाचारानुकूला हुत्वा न किञ्चि वत्वा भिक्खुनो वण्णभणनक्खणे वुत्तत्ता आह “पब्बजितुकामो मञ्ञेति सल्लक्खेत्वा”ति, पब्बजितुकामो वियाति सल्लक्खेत्वाति अत्थो. कुलित्थीनं एवं परेहि अभिभवनं नाम अच्चन्तावमानोति आह “अत्तनो विप्पकारन्”ति.
270. ओतिण्णसद्दस्स कम्मसाधनपक्खं सन्धाय “यक्खादीही”ति-आदि वुत्तं, कत्तुसाधनपक्खं सन्धाय “कूपादीनी”ति-आदि वुत्तं. तस्मिं वत्थुस्मिन्ति इत्थिसरीरसङ्खाते वत्थुस्मिं.
271. अस्साति हत्थग्गाहादिकस्स सब्बस्स.
273. एतेसं पदानन्ति आमसनादिपदानं. इत्थिसञ्ञीति मनुस्सित्थिसञ्ञी. नं-सद्दस्स कायविसेसनभावेन एतं कायन्ति अत्थं दस्सेतुं “अथ वा”ति-आदि वुत्तं. ओमसन्तो…पे… एकाव आपत्तीति अनिवत्थं सन्धाय वुत्तं, न निवत्थं. सनिवत्थाय पन मत्थकतो पट्ठाय हत्थं ओतारेन्तस्स निवत्थसाटकोपरि हत्थे आरुळ्हे थुल्लच्चयं. साटकतो हत्थं ओतारापेत्वा जङ्घतो पट्ठाय ओमसन्तस्स पुन सङ्घादिसेसो.
यथानिद्दिट्ठनिद्देसेति यथावुत्तकायसंसग्गनिद्देसे. तेनाति येन कारणेन वत्थुसञ्ञादयो होन्ति, तेन कारणेन. यथावुत्तसिक्खापदनिद्देसे वुत्तं गरुकं भिक्खुनो करेय्य पकासेय्याति योजना.
सञ्ञाय विरागितम्हीति सञ्ञाय विरद्धाय. इदं नाम वत्थुन्ति इमस्मिं सिक्खापदे आगतं, अनागतञ्च यं किञ्चि सविञ्ञाणकाविञ्ञाणकं फुसन्तस्स अनापत्ति-अभावं सन्धाय वुत्तं.
सारत्तन्ति कायसंसग्गरागेनेव सारत्तं. विरत्तन्ति कायसंसग्गरागरहितं मातु-आदिं सन्धाय वदति. दुक्कटन्ति मातुपेमादिवसेन गण्हन्तस्स वसेन वुत्तं, विरत्तम्पि इत्थिं कायसंसग्गरागेन गण्हन्तस्स पन सङ्घादिसेसो एव. इमाय पाळिया समेतीति सम्बन्धो. कथं समेतीति चे? यदि हि “इत्थिया कायप्पटिबद्धं गण्हिस्सामी”ति चित्ते उप्पन्ने इत्थिसञ्ञा विरागिता भवेय्य. कायप्पटिबद्धग्गहणेपि थुल्लच्चयेनापि न भवितब्बं इत्थिसञ्ञाय एव पाळियं (पारा. 276) थुल्लच्चयस्स वुत्तत्ता, तस्मा “इत्थिया कायप्पटिबद्धं गण्हिस्सामीति कायं गण्हन्तस्स इत्थिसञ्ञा विरागिता नाम न होतीति कायप्पटिबद्धं गण्हिस्सामीति कायं गण्हतो इत्थिसञ्ञाय चेव कायसंसग्गरागस्स च कायग्गहणस्स च सम्भवा यथावत्थुकं सङ्घादिसेसमेव आपज्जती”ति महासुमत्थेरेन वुत्तवादोव इमाय पाळिया समेति. अट्ठकथायञ्हि “सम्बहुला इत्थियो बाहाहि परिक्खिपित्वा गण्हामी”ति सञ्ञाय परिक्खिपतो मज्झगतानं वसेन थुल्लच्चयं वुत्तं. न हि तस्स “मज्झगता इत्थियो कायप्पटिबद्धेन गण्हामी”ति सञ्ञा अत्थि, तस्मा अट्ठकथायपि समेतीति गहेतब्बं. नीलेन दुविञ्ञेय्यभावतो काळित्थी वुत्ता.
279. सेवनाधिप्पायोति फस्ससुखसेवनाधिप्पायो. कायप्पटिबद्धामसनवारे कायप्पटिबद्धवसेन फस्सपटिविजाननं वेदितब्बं. चित्तुप्पादमत्ते आपत्तियाभावतो अनापत्तीति इदं कायसंसग्गरागमत्तेन कायचलनस्स अनुप्पत्तितो इत्थिया करियमानकायचलनं सादियतोपि पयोगाभावं सन्धाय वुत्तं. पठमपाराजिके पन परेहि उपक्कमियमानस्स अभावतो सेवनाधिप्पाये उप्पन्ने तेन अधिप्पायेन अङ्गजातक्खोभो सयमेव अवस्सं सञ्जायति, सो च तेन कतो नाम होतीति पाराजिकं वुत्तं, तेनेव नयेन पठमसङ्घादिसेसेपि परेन करियमानपयोगसादियमानेपि अङ्गजातक्खोभसम्भवेन आपत्ति होतीति वेदितब्बं. चतुत्थेति “न च कायेन वायमति, न च फस्सं पटिविजानाती”ति इमस्मिं वारे. फस्सपटिविजाननम्पीति अपि-सद्देन ततियवारे विय वायामोपि नत्थीति दस्सेति. निस्सग्गियेन निस्सग्गियामसने वियाति इदं पन फस्सपटिविजाननाभावमत्तस्सेव निदस्सनं, न पयोगाभावस्साति दट्ठब्बं. मोक्खाधिप्पायोति एत्थ चित्तस्स लहुपरिवत्तिताय अन्तरन्तरा कायसंसग्गरागे समुप्पन्नेपि मोक्खाधिप्पायस्स अविच्छिन्नताय अनापत्तियेव, विच्छिन्ने पन तस्मिं आपत्ति एव.

पदभाजनीयवण्णनानयो.

281. एत्थ गण्हाहीति न वत्तब्बाति गेहसितपेमेन कायप्पटिबद्धेन फुसने दुक्कटं सन्धाय वुत्तं, कारुञ्ञेन पन वत्थादिं गहेतुं असक्कोन्तिं “गण्हा”ति वदन्तस्सापि अवससभावप्पत्तं उदके निमुज्जन्तिं कारुञ्ञेन सहसा अनामासन्ति अचिन्तेत्वा केसादीसु गहेत्वा मोक्खाधिप्पायेन आकड्ढतोपि अनापत्तियेव. न हि मीयमानं मातरं उक्खिपितुं न वट्टति. अञ्ञातिकाय इत्थियापि एसेव नयो. उक्कट्ठाय मातुयापि आमासो न वट्टतीति दस्सनत्थं “मातरन्”ति वुत्तं. तस्सा कातब्बं पन अञ्ञासम्पि इत्थीनं करोन्तस्सापि अनापत्तियेव अनामासत्ते विसेसाभावा.
तिणण्डुपकन्ति हिरिवेरादिमूलेहि केसालङ्कारत्थाय कतचुम्बटकं. परिवत्तेत्वाति अत्तनो निवासनादिभावतो अपनेत्वा. पूजादि-अत्थं पन तावकालिकम्पि आमसितुं वट्टति. सीसपसाधनकदन्तसूचि-आदीति इदं सीसालङ्कारत्थाय पटपिलोतिकादीहि कतं सीसपसाधनकञ्चेव दन्तसूचि-आदि चाति द्विधा योजेत्वा सीसपसाधनं सिपाटिकोपकरणत्थाय चेव दन्तसूचि-उपकरणत्थाय च गहेतब्बन्ति यथाक्कमं अत्थं दस्सेति. केसकलापं बन्धित्वा तत्थ तिरियं पवेसनत्थाय कता दन्तसूचि एव सीसपसाधनकदन्तसूचीति एकमेव कत्वा सिपाटिकाय पक्खिपित्वा परिहरितब्बसूचियेव तस्स तस्स किच्चस्स उपकरणन्ति सिपाटिकासूचि-उपकरणन्ति एवं वा योजना कातब्बा पोत्थकरूपन्ति सुधादीहि कतं, पाराजिकवत्थुभूतानं तिरच्छानगतित्थीनं सण्ठानेन कतम्पि अनामासमेव. इत्थिरूपादीनि दस्सेत्वा कतं, वत्थभित्ति-आदिञ्च इत्थिरूपं अनामसित्वा वळञ्जेतुं वट्टति. एवरूपेहि अनामासे कायसंसग्गरागे असति कायप्पटिबद्धेन आमसतो दोसो नत्थि. भिन्दित्वाति एत्थ अनामासम्पि दण्डपासाणादीहि भेदनस्स अट्ठकथायं वुत्तत्ता, पाळियम्पि आपदासु मोक्खाधिप्पायस्स आमसनेपि अनापत्तिया वुत्तत्ता च. सप्पिनी-आदीहि वाळमिगीहि च गहितपाणकानं मोचनत्थाय तं सप्पिनी-आदिं वत्थदण्डादीहि परिक्खिपित्वा गहेतुं, मातु-आदिं उदके मीयमानं वत्थादीहि गहेतुं, असक्कोन्तिं केसादीसु गहेत्वा कारुञ्ञेन उक्खिपितुं वट्टतीति अयमत्थो गहेतब्बोव. अट्ठकथायं “न त्वेव आमसितब्बा”ति इदं पन वचनं अमीयमानवत्थुं सन्धाय वुत्तन्ति अयं अम्हाकं खन्ति.
मग्गं अधिट्ठायाति “मग्गो अयन्”ति मग्गसञ्ञं उप्पादेत्वाति अत्थो. पञ्ञपेत्वा देन्तीति इदं सामीचिवसेन वुत्तं, तेहि पन आसनं अपञ्ञपेत्वाव निसीदथाति वुत्ते सयमेव पञ्ञपेत्वा निसीदितुम्पि वट्टति. तत्थजातकानीति अच्छिन्दित्वा भूतगामभावेनेव ठितानि. कीळन्तेनाति वुत्तत्ता सति पच्चये आमसन्तस्स अनापत्ति. भिक्खुसन्तकं पन परिभोगारहं सब्बथा आमसितुं न वट्टति दुरुपचिण्णत्ता. अनुपसम्पन्नानं दस्सामीति इदं अप्पटिग्गहेत्वा गहणं सन्धाय वुत्तं. अत्तनोपि अत्थाय पटिग्गहेत्वा गहणे दोसो नत्थि अनामासत्ताभावा.
मणीति वेळुरियादितो अञ्ञो जोतिरसादिभेदो सब्बोपि मणि. वेळुरियोति अल्लवेळुवण्णोमणि, “मज्जारक्खि मण्डलवण्णो”तिपि वदन्ति. सिलाति मुग्गमासवण्णा अतिसिनिद्धा काळसिला, मणिवोहारं आगता रत्तसेतादिवण्णा सुमट्ठापि सिला अनामासा एवाति वदन्ति. रजतन्ति कहापणमासादिभेदं जतुमासादिं उपादाय सब्बं वुत्तावसेसं रूपियं गहितं. लोहितङ्कोति रत्तमणि. मसारगल्लन्ति कबरवण्णो मणि, “मरकतन्”तिपि वदन्ति. भेसज्जत्थाय पिसित्वा योजितानं मुत्तानं रतनभावविरहतो गहणक्खणेपि रतनाकारेन अपेक्खिताभावा “भेसज्जत्थाय पन वट्टती”ति वुत्तं. याव पन ता मुत्ता रतनरूपेन तिट्ठन्ति, ताव आमसितुं न वट्टति एव. एवं अञ्ञम्पि रतनपासाणं पिसित्वा भेसज्जे योजनत्थाय गहेतुं वट्टति एव, जातरूपरजतं पन पिसित्वा योजनभेसज्जत्थायपि सम्पटिच्छितुं न वट्टति, गहट्ठेहि योजेत्वा दिन्नम्पि यदि भेसज्जे सुवण्णादिरूपेन तिट्ठति, वियोजेतुञ्च सक्का, तादिसं भेसज्जम्पि न वट्टति. तं अब्बोहारिकत्तं गतं चे, वट्टति. “जातिफलिकं उपादाया”ति वुत्तत्ता, सूरियकन्तचन्दकन्तादिकं जातिपासाणं मणिम्हि एव सङ्गहितन्ति दट्ठब्बं. धमनसङ्खो च धोतविद्धो च रतनमिस्सो चाति योजेतब्बं. विद्धोति मणि-आदिभावेन कतछिद्दो.
रतनमिस्सोति कञ्चनलतादिविचित्तो, मुत्तादिरतनखचितो च, एतेन धमनसङ्खतो अञ्ञो रतनमिस्सोव अनामासोति दस्सेति. सिलायम्पि एसेव नयो. पानीयसङ्खोति इमिनाव थालकादि-आकारेन कतसङ्खमयभाजनानि भिक्खूनं सम्पटिच्छितुं वट्टतीति सिद्धं. सेसाति रतनसंयुत्तं ठपेत्वा अवसेसा.
बीजतो पट्ठायाति धातुपासाणतो पट्ठाय. पटिक्खिपीति सुवण्णमयधातुकरण्डकस्स, बुद्धरूपादिस्स च अत्तनो सन्तककरणे निस्सग्गियत्ता वुत्तं. “रूपियछड्डकट्ठाने”ति वुत्तत्ता रूपियछड्डकस्स जातरूपरजतं आमसित्वा छड्डेतुं वट्टतीति सिद्धं. केळापयितुन्ति आमसित्वा इतो चितो च सञ्चारेतुं. वुत्तन्ति महा-अट्ठकथायं वुत्तं. कचवरमेव हरितुं वट्टतीति गोपका वा होन्तु अञ्ञे वा, हत्थेन पुञ्छित्वा कचवरं अपनेतुं वट्टति, मलम्पि पमज्जितुं वट्टति एवाति वदन्ति, तं अट्ठकथाय न समेति केळायनसदिसत्ता. आरकूटलोहन्ति सुवण्णवण्णो कित्तिमलोहविसेसो. तिविधञ्हि कित्तिमलोहं कंसलोहं वट्टलोहं हारकूटलोहन्ति. तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहं नाम. सीसतम्बे मिस्सेत्वा कतं वट्टलोहं. रसतम्बे मिस्सेत्वा कतं हारकूटलोहं नाम. तं पन “जातरूपगतिकन्”ति वुत्तत्ता उग्गण्हतो निस्सग्गियम्पि होतीति केचि वदन्ति. रूपियेसु पन अगणितत्ता निस्सग्गियं न होति, आमसने, सम्पटिच्छने च दुक्कटमेवाति वेदितब्बं. सब्बकप्पियोति यथावुत्तसुवण्णादिमयानं सेनासनपरिक्खारानं आमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो. तेनाह “तस्मा”ति-आदि. “भिक्खूनं धम्मविनयवण्णनट्ठाने”ति वुत्तत्ता सङ्घिकमेव सुवण्णादिमयं सेनासनं, सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति गहेतब्बं.
भिन्दित्वाति पठममेव अनामसित्वा पासाणादिना किञ्चिमत्तं भेदं कत्वा पच्छा कप्पियभण्डत्थाय अधिट्ठहित्वा हत्थेन गहेतुं वट्टति. तेनाह “कप्पियभण्डं करिस्सामीति सब्बम्पि सम्पटिच्छितुं वट्टती”ति. एत्थापि किञ्चि भिन्दित्वा, वियोजेत्वा वा आमसितब्ब.
फलकजालिकादीनीति एत्थ सरपरित्ताणाय हत्थेन गहेतब्बं किटिकाफलकं अक्खिरक्खणत्थाय अयलोहादीहि जालाकारेन कत्वा सीसादीसु पटिमुञ्चितब्बं जालिकं नाम आदि-सद्देन कवचादिं सङ्गण्हाति. अनामासानीति मच्छजालादिपरूपरोधकं सन्धाय वुत्तं, न सरपरित्ताणं तस्स आवुधभण्डत्ताभावा. तेनेव वक्खति “परूपरोधनिवारणं ही”ति-आदि. आसनस्साति चेतियस्स समन्ता कतपरिभण्डस्स. बन्धिस्सामीति काकादीहि अदूसनत्थाय बन्धिस्सामि.
“भेरिसङ्घाटोति सङ्घटितचम्मभेरी. वीणासङ्घाटोति सङ्घटितचम्मवीणा”ति सारत्थदीपनियं (सारत्थ. टी. 2.281) वुत्तं. “चम्मविनद्धानि वीणाभेरि-आदीनी”ति महा-अट्ठकथायं वुत्तवचनतो विसेसाभावा, “कुरुन्दियं पना”ति-आदिना ततो विसेसस्स वत्तुमारद्धत्ता च भेरि-आदीनं विनद्धनोपकरणसमूहो भेरिवीणासङ्घाटोति वेदितब्बं सङ्घटितब्बोति सङ्घाटोति कत्वा. तुच्छपोक्खरन्ति अविनद्धचम्मभेरिवीणानं पोक्खरं. आरोपितचम्मन्ति पुब्बे आरोपितं हुत्वा पच्छा ततो अपनेत्वा विसुं ठपितमुखचम्ममत्तं, न सेसोपकरणसहितं. सहितं पन सङ्घाटोति अयं विसेसो. ओनहितुन्ति भेरिपोक्खरादीनि चम्मं आरोपेत्वा चम्मवट्टि-आदीहि सब्बेहि उपकरणेहि विनन्धितुं.
पाळियं पण्डकस्साति पण्डकेन. पाराजिकप्पहोनककालेति अकुथितकाले. कायसंसग्गरागादिभावे सब्बावत्थायपि इत्थिया सण्ठाने पञ्ञायमाने अनामासदुक्कटं न विगच्छतीति दट्ठब्बं. सङ्कमादीनं ठानाचावनवसेन अचालेतब्बताय न कायप्पटिबद्धवोहारोति दुक्कटं वुत्तं.
282. एकपदिकसङ्कमोति तनुकसेतु. “आविञ्छन्तो”ति वुत्तत्ता चालेतुं युत्ताय एव रज्जुया थुल्लच्चयं, न इतराय भित्तिथम्भादिगतिकत्ताति आह “या महारज्जु होती”ति-आदि. तेन चालेतुं युत्ते तनुकरज्जुदण्डके अचालेत्वा फुसन्तस्सापि थुल्लच्चयमेवाति दीपितन्ति वेदितब्बं. पटिच्छादेतब्बाति छादनादिवसेन गूहितब्बा. मनुस्सित्थी, मनुस्सित्थिसञ्ञिता, कायसंसग्गरागो, वायामो, तेन हत्थादीसु फुसनन्ति इमानेत्थ पञ्च अङ्गानि.

कायसंसग्गसिक्खापदवण्णना निट्ठिता.