2. सङ्घादिसेसकण्डो

1. सुक्कविस्सट्ठिसिक्खापदवण्णना

234. तेरसकस्साति तेरस सिक्खापदानि परिमाणानि अस्साति तेरसको, कण्डो, तस्स. समथे विपस्सनाय वा अभिरतिरहितो इध अनभिरतो, न पब्बज्जायाति आह “विक्खित्तचित्तो”ति. विक्खित्तताय कारणमाह कामरागाइच्चादि.
235. अब्बोहारिकाति सीलविपत्तिवोहारं नारहतीति कत्वा वुत्तं. अकुसलभावे पनस्सा अब्बोहारता नत्थि.
236-7. चेतना-सद्दतो विसुं सं-सद्दस्स अत्थाभावं इक-पच्चयस्स च अत्थवन्ततं दस्सेतुं सञ्चेतना वाति-आदि दुतियविकप्पो वुत्तो. सिखाप्पत्तो अत्थोति अधिप्पेतत्थं सन्धाय वुत्तं. आसयभेदतोति पित्तसेम्हपुब्बलोहितानं चतुन्नं आसयानं भेदेन. धातुनानत्ततोति रसरुहिरादीनं सत्तन्नं, पथवादीनं वा चतुन्नं धातूनं नानत्तेन. वत्थिसीसन्ति मुत्तवत्थितो मत्थकपस्सं. हत्थिमदचलनं नामञ्च सम्भवोति आह “सम्भवो निक्खमती”ति. सम्भववेगन्ति सम्भवस्स ठानतो चवित्वा दकसोताभिमुखं ओतरणेन सञ्जातसरीरक्खोभवेगं. बाहुसीसन्ति खन्धप्पदेसं. दस्सेसीति एत्थ इति-सद्दो हेतुत्थो, तेन यस्मा कण्णचूळिकाहि सम्भवो निक्खमति…पे… सम्भवञ्च दस्सेसि, तस्मा ततियस्स भासितं सुभासितन्ति एवं योजना वेदितब्बा. दकसोतन्ति मुत्तस्स वत्थितो निक्खमनमग्गं, अङ्गजातप्पदेसन्ति वुत्तं होति. सुक्कञ्च नामेतं रसरुहिरादिसत्तदेहधातूसु मज्झिमधातुचतुजं अट्ठिमिञ्जादि विय पथवीधातुसङ्गहितं आहारूपजीवीनं सकलकायगतं अतिदहरदारकानम्पि अत्थेव, तं पन पन्नरससोळसवस्सुद्देसतो पट्ठाय सत्तानं समुप्पज्जनककामरागेहेव ठानतो चलति, चलितञ्च आपोधातुभावेन चित्तजमेव हुत्वा दकसोतं ओतरति, दकसोततो पन पट्ठाय चित्तपच्चय-उतुजं होति मत्थलुङ्गतो चलितसिङ्घाणिका विय. येसं पन समुच्छेदनविक्खम्भनादीहि रागपरियुट्ठानं नत्थि तेसं सुक्कविस्सट्ठि न सिया. इति यथाठानतो सुक्कस्स विस्सट्ठियेव रागचित्तसमुट्ठाना, न पकतिरूपं, तेनेव कथावत्थु-अट्ठकथायं (कथा. अट्ठ. 307) “सुक्कविस्सट्ठि नाम रागसमुट्ठाना होती”ति सुक्कस्स विस्सट्ठि एव रागसमुट्ठाना वुत्ता, न पकतिरूपं. छन्नं पन कामावचरदेवानं विज्जमानापि सुक्कधातु द्वयंद्वयसमापत्तिवसेन परियुट्ठितरागेनापि ठानतो न गळति, यथाठाने एव ठत्वा किञ्चि विकारं आपज्जमाना तङ्खणिकपरिळाहवूपसमावहा मेथुनकिच्चनिट्ठापिता होतीति वेदितब्बं. केचि पन “कायसम्फस्ससुखमेव तेसं कामकिच्चन्”ति वदन्ति. खीणासवानं पन अनागामीनञ्च सब्बसो कामरागाभावेन सुक्कधातुविकारम्पि नापज्जतीति वेदितब्बं. रूपीब्रह्मानं पन विक्खम्भितकामरागेन जनितत्ता अनाहारूपजीवितत्ता च सब्बथा सुक्कधातुपि नत्थेव. तथेवाति मोचनस्सादेन निमित्ते उपक्कमतोति-आदिं अतिदिसति. “विस्सट्ठीति ठानाचावना वुच्चती”ति पदभाजने (पारा. 237) वुत्तत्ता “दकसोतं ओतिण्णमत्ते”ति कस्मा वुत्तन्ति आह दकसोतोरोहणञ्चेत्थाति-आदि. एत्थाति तीसुपि वादेसु. अधिवासेत्वाति निमित्ते उपक्कमित्वा पुन विप्पटिसारे उप्पन्ने मोचनस्सादं विनोदेत्वा. अन्तरा निवारेतुन्ति अत्तनो निमित्ते कतूपक्कमेन ठाना चुतं दकसोतं ओतरितुं अदत्वा अन्तरा निवारेतुं. मोचनस्सादेन हत्थपरिकम्मादिं करोन्तस्स मुत्तेपि दुक्कटमेव, निमित्ते उपक्कमाभावतो पन सङ्घादिसेसो न होतीति आह “हत्थ…पे… अनापत्ती”ति. दकसोतोरोहणञ्चेत्थाति-आदिना वुत्तविनिच्छयं सन्धाय “अयं सब्बाचरियसाधारणविनिच्छयो”ति वुत्तं.
खोभकरणपच्चयो नाम विसभागभेसज्जसेनासनाहारादिपच्चयो. नानाविधं सुपिनन्ति खुभितवातादिधातूनं अनुगुणं. अनुभूतपुब्बन्ति पुब्बे भूतपुब्बं मनसा परिकप्पितपुब्बञ्च. सग्गनरकदेसन्तरादीनम्पि हि सङ्गहेत्वा वुत्तं. अत्थकामताय वा अनत्थकामताय वाति इदं देवतानं हिताहिताधिप्पायतं दस्सेतुं वुत्तं. अत्थाय वा अनत्थाय वाति सभावतो भवितब्बं हिताहितं सन्धाय वुत्तं. ननु देवताहि उपसंहरियमानानि आरम्मणानि परमत्थतो नत्थि, कथं तानि पुरिसो पस्सति, देवता वा तानि अविज्जमानानि उपसंहरन्तीति चोदनं मनसि कत्वा आह सो तासन्ति-आदि. तेन “एवमेसो परिकप्पतू”ति देवताहि चिन्तितमत्तेन सुपन्तस्स चित्तं भवङ्गसन्ततितो निपतित्वा देवताहि चिन्तितनियामेनेव परिकप्पमानं पवत्तति, एवं तेन परिकप्पमानानि आरम्मणानि देवताहि उपसंहटानि नाम होन्ति, तानि च सो देवतानुभावेन पस्सति नामाति दस्सेति. बोधिसत्तमाता विय पुत्तपटिलाभनिमित्तन्ति-आदीसु बोधिसत्तस्स गब्भोक्कन्तिदिवसे महामायादेविया अत्तनो दक्खिणपस्सेन एकस्स सेतवरवारणस्स अन्तोकुच्छिपविट्ठभावदस्सनं पुत्तपटिलाभनिमित्तं सुपिनं नाम. अम्हाकं पन बोधिसत्तस्स “स्वे बुद्धो भविस्सती”ति चातुद्दसियं पक्खस्स रत्तिविभायनकाले हिमवन्तं बिब्बोहनं कत्वा पुरत्थिमपच्छिमसमुद्देसु वामदक्खिणहत्थे दक्खिणसमुद्दे पादे च ओदहित्वा महापथविया सयनं एको, दब्बतिणसङ्खाताय तिरिया नाम तिणजातिया नङ्गलमत्तरत्तदण्डाय नाभितो उग्गताय खणेन अनेकयोजनसहस्सं नभं आहच्च ठानं एको, सेतानं कण्हसीसानं किमीनं पादेहि उस्सक्कित्वा याव जाणुमण्डलं आहच्च ठानं एको, नानावण्णानं चतुन्नं सकुणानं चतूहि दिसाहि आगन्त्वा पादमूले सेतवण्णतापज्जनं एको, बोधिसत्तस्स महतो मीळ्हपब्बतस्स उपरि अलिम्पमानस्स चङ्कमनं एकोति इमे पञ्च महासुपिना नाम, इमे च यथाक्कमं सम्बोधिया, देवमनुस्सेसु अरियमग्गप्पकासनस्स, गिहीनञ्च सरणूपगमनस्स, खत्तियादिचतुवण्णानं पब्बजित्वा अरहत्तपटिलाभस्स, चतुन्नं पच्चयानं लाभे अलित्तभावस्स च पुब्बनिमित्तानीति वेदितब्बं. सोळस सुपिना पाकटा एव. एकन्तसच्चमेवाति फलनियमुप्पत्तितो वुत्तं. दस्सनं पन सब्बत्थ विपल्लत्थमेव. धातुक्खोभादीसु चतूसु मूलकारणेसु द्वीहि तीहिपि कारणेहि कदाचि सुपिनं पस्सन्तीति आह “संसग्गभेदतो”ति. सुपिनभेदोति सच्चासच्चत्थताभेदो.
रूपनिमित्तादि-आरम्मणन्ति एत्थ कम्मनिमित्तगतिनिमित्ततो अञ्ञरूपमेव विञ्ञाणस्स निमित्तन्ति रूपनिमित्तं, तं आदि येसं सत्तनिमित्तादीनं तानि रूपनिमित्तादीनि आरम्मणानि यस्स भवङ्गचित्तस्स तं रूपनिमित्तादि-आरम्मणं. ¿दिसानीति रूपनिमित्तादि-आरम्मणानि रागादिसम्पयुत्तानि च. सब्बोहारिकचित्तेनाति पटिबुद्धस्स पकतिवीथिचित्तेन. को नाम पस्सतीति सुत्तपटिबुद्धभाववियुत्ताय चित्तप्पवत्तिया अभावतो सुपिनं पस्सन्तो नाम न सियाति अधिप्पायो, तेनाह “सुपिनस्स अभावोव आपज्जती”ति. कपिमिद्धपरेतोति इमिना निद्दावसेन पवत्तमानभवङ्गसन्ततिब्यवहिताय कुसलाकुसलाय मनोद्वारवीथिया च पस्सतीति दस्सेति, तेनाह या निद्दाति-आदि. द्वीहि अन्तेहि मुत्तोति कुसलाकुसलसङ्खातेहि द्वीहि अन्तेहि मुत्तो. आवज्जनतदारम्मणक्खणेति सुपिने पञ्चद्वारवीथिया अभावतो मनोद्वारे उप्पज्जनारहं गहेत्वा वुत्तं.
एत्थ च सुपिनन्तेपि तदारम्मणवचनतो अनुभूतेसु सुतपुब्बेसु वा रूपादीसु पुरापत्तिभावेन परिकप्पेत्वा विपल्लासतो पवत्तमानापि कामावचरविपाकधम्मा परित्तधम्मे निस्साय परिकप्पेत्वा पवत्तत्ता परित्तारम्मणा वुत्ता, न पन सरूपतो परित्तधम्मे गहेत्वा पवत्तत्ता एवाति गहेतब्बं. एवञ्च इत्थिपुरिसादि-आकारं आरोपेत्वा पवत्तमानानं रागादिसविपाकधम्मानम्पि तेसं आरम्मणं गहेत्वा उप्पन्नानं पटिसन्धादिविपाकानम्पि परित्तारम्मणता कम्मनिमित्तारम्मणता च उपपन्ना एव होति. वत्थुधम्मविनिमुत्तं पन सम्मुतिभूतं कसिणादिपटिभागारम्मणं गहेत्वा उप्पन्ना उपचारप्पनादिवसप्पवत्ता चित्तचेतसिकधम्मा एव परित्तत्तिके (ध. स. तिकमातिका 12) न वत्तब्बारम्मणाति गहेतब्बा.
स्वायन्ति सुपिनो. विपल्लासेन परिकप्पितपरित्तारम्मणत्ता “दुब्बलवत्थुकत्ता”ति वुत्तं, अविज्जमानारम्मणे अवसवत्तितोति अधिप्पायो, तेनाह अविसये उप्पन्नत्ताति-आदि.
आपत्तिनिकायस्साति इदं सङ्घादिसेसोति पुल्लिङ्ग-सद्दस्स अनुरूपवसेन वुत्तं. अस्साति अस्स आपत्तिनिकायस्स, वुट्ठापेतुं इच्छितस्साति अत्थो, तेनाह किं वुत्तन्ति-आदि. रुळ्हिसद्देनाति एत्थ समुदाये निप्फन्नस्सापि सद्दस्स तदेकदेसेपि पसिद्धि इध रुळ्ही नाम, ताय रुळ्हिया युत्तो सद्दो रुळ्हीसद्दो, तेन. रुळ्हिया कारणमाह अवयवेइच्चादिना.
कालञ्चाति “रागूपत्थम्भे”ति-आदिना दस्सितकालञ्च, “रागूपत्थम्भे”ति वुत्ते रागूपत्थम्भे जाते तस्मिं काले मोचेतीति अत्थतो कालो गम्मति. नवमस्स अधिप्पायस्साति वीमंसाधिप्पायस्स. वत्थूति विसयं.
238. लोमा एतेसं सन्तीति लोमसा, बहुलोमपाणका.
239. मोचनेनाति मोचनप्पयोगेन. मोचनस्सादसम्पयुत्तायाति एत्थ मोचनिच्छाव मोचनस्सादो, तेन सम्पयुत्ता चेतना मोचनस्सादचेतनाति अत्थो, न पन मोचने अस्सादं सुखं पत्थेन्तिया चेतनायाति एवं अत्थो गहेतब्बो, इतरथा सुखत्थाय मोचेन्तस्सेव आपत्ति, न आरोग्यादि-अत्थायाति आपज्जति. तस्मा आरोग्यादीसु येन केनचि अधिप्पायेन मोचनिच्छाय चेतनायाति अत्थोव गहेतब्बो.
240. वायमतोति अङ्गजाते कायेन उपक्कमतो. द्वे आपत्तिसहस्सानीति खण्डचक्कादीनि अनामसित्वाव वुत्तं, इच्छन्तेन पन खण्डचक्कादिभेदेनापि गणना कातब्बा. एकेन पदेनाति गेहसितपेमपदेन. तथेवाति मोचनस्सादचेतनाय एव गाळ्हं पीळनादिप्पयोगं अविजहित्वा सुपनेन सङ्घादिसेसोति वुत्तं. सुद्धचित्तोति मोचनस्सादस्स निमित्ते ऊरु-आदीहि कत-उपक्कमस्स विजहनं सन्धाय वुत्तं. तेन असुभमनसिकाराभावेपि पयोगाभावेनेव मोचनेपि अनापत्ति दीपिताति वेदितब्बा.
तेन उपक्कमेन मुत्तेति मुच्चमानं विना अञ्ञस्मिम्पि सुक्के ठानतो मुत्ते. यदि पन उपक्कमे कतेपि मुच्चमानमेव दकसोतं ओतरति, थुल्लच्चयमेव पयोगेन मुत्तस्स अभावा. जग्गनत्थायाति चीवरादीसु लिम्पनपरिहाराय हत्थेन अङ्गजातग्गहणं वट्टति, तप्पयोगो न होतीति अधिप्पायो. अनोकासन्ति अङ्गजातप्पदेसं.
262. सुपिनन्तेन कारणेनाति सुपिनन्ते पवत्त-उपक्कमहेतुना. आपत्तिट्ठानेयेव हि अयं अनापत्ति अविसयत्ता वुत्ता. तेनाह “सचस्स विसयो होति निच्चलेन भवितब्बन्”ति-आदि.
263. विनीतवत्थुपाळियं अण्डकण्डुवनवत्थुस्मिं मोचनाधिप्पायेन अण्डचलनेन अङ्गजातस्सापि चलनतो निमित्ते उपक्कमो होतीति सङ्घादिसेसो वुत्तो. यथा पन अङ्गजातं न चलति, एवं अण्डमेव कण्डुवनेन फुसन्तस्स मुत्तेपि अनापत्ति अण्डस्स अनङ्गजातत्ता.
264. वत्थिन्ति अङ्गजातसीसच्छादकचम्मं. उदरं तापेन्तस्स…पे… अनापत्तियेवाति उदरतापनेन अङ्गजातेपि तत्ते तावत्तकेन निमित्ते उपक्कमो कतो नाम न होतीति वुत्तं.
265. एहि मे त्वं, आवुसो, सामणेराति वत्थुस्मिं अञ्ञं आणापेतु, तेन करियमानस्स अङ्गजातचलनस्स मोचनस्सादेन सादियनतो तं चलनं भिक्खुस्स सादियनचित्तसमुट्ठितम्पि होतीति सुक्कविस्सट्ठिपच्चयस्स अङ्गजातचलनस्स हेतुभूता अस्सादचेतनाव आपत्तिया अङ्गं होति, न आणापनवाचा तस्सा पवत्तिक्खणे सङ्घादिसेसस्स असिज्झनतो. एवं आणापेत्वापि योनिसोमनसिकारेन मोचनस्सादं पटिविनोदेन्तस्स आपत्ति-असम्भवतो इदं सिक्खापदं अनाणत्तिकं, कायकम्मं, किरियसमुट्ठानञ्च जातन्ति गहेतब्बं, आणापनवाचाय पन दुक्कटं आपज्जति. यो पन परेन अनाणत्तेन बलक्कारेनापि करियमानप्पयोगं मोचनस्सादेन सादियति, तस्सापि मुत्ते पठमपाराजिके विय सङ्घादिसेसोव, अमुत्ते थुल्लच्चयं. मोचनस्सादे चेतनाय पन असति कायसंसग्गरागेन सादियन्तस्सापि मुत्तेपि सङ्घादिसेसेन अनापत्तीति आचरिया वदन्ति, तञ्च युत्तमेव.
266. कायत्थम्भनवत्थुस्मिं चलनवसेन यथा अङ्गजाते उपक्कमो सम्भवति, तथा विजम्भितत्ता आपत्ति वुत्ता.
उपनिज्झायनवत्थुस्मिं अङ्गजातन्ति जीवमान-इत्थीनं पस्सावमग्गोव अधिप्पेतो, नेतरो.
267. पुप्फावलीति कीळाविसेसो. तं किर कीळन्ता नदी-आदीसु छिन्नतटं उदकेन चिक्खल्लं कत्वा तत्थ उभो पादे पसारेत्वा निसिन्ना पतन्ति “पुप्फावलियन्”तिपि पाठो. पवेसेन्तस्साति पयोजकत्तेन द्विकम्मिकत्ता “वालिकं अङ्गजातन्”ति उभयत्थापि उपयोगवचनं कतं. चेतना, उपक्कमो, मुच्चनन्ति इमानेत्थ तीणि अङ्गानि वेदितब्बानि.

सुक्कविस्सट्ठिसिक्खापदवण्णना निट्ठिता.