निगमनवण्णना

233. इधाति भिक्खुविभङ्गे. उद्दिट्ठपाराजिकपरिदीपनन्ति सिक्खापदेसु पातिमोक्खुद्देसवसेन उद्दिट्ठपाराजिकपरिदीपनं, न पन सब्बस्मिं पाराजिकविभङ्गे आगत-आपत्तिपरिदीपनं तत्थ थुल्लच्चयादीनम्पि आगतत्ता तेनेव उद्दिट्ठ-सद्देन वुत्तविभङ्गस्स निद्देसत्ता. भिक्खुनीनं असाधारणानि चत्तारीति उब्भजाणुमण्डलिका (पाचि. 658) वज्जप्पटिच्छादिका (पाचि. 665) उक्खित्तानुवत्तिका (पाचि. 669) अट्ठवत्थुकाति (पाचि. 675) इमानि भिक्खूहि असाधारणानि भिक्खुनीनं एव पञ्ञत्तानि पाराजिकानीति अत्थो. वत्थुविपन्नाति पब्बज्जुपसम्पदानं वत्थुभावो वत्थु नाम, तेन वत्थुमत्तेन विपन्ना, विपन्नवत्थुकाति अत्थो. अहेतुकपटिसन्धिकाति मग्गानुप्पत्तिकारणमाह. किञ्चापि दुहेतुकानम्पि मग्गो नुप्पज्जति, ते पन पब्बज्जुपसम्पदासु ठत्वा आयतिं मग्गहेतुं सम्पादेतुं सक्कोन्ति, अहेतुका पन परिसुद्धे चतुपारिसुद्धिसीले ठत्वा सम्पादेतुं न सक्कोन्ति, तस्मा ते तम्पि पटिच्च वत्थुविपन्नावाति वेदितब्बा. पाराजिकाति कम्मविपत्तिया पटिसन्धिक्खणेयेव पराजयं आपन्ना. थेय्यसंवासकादीनं गिहिभावे ठत्वा विपस्सनाय वायमन्तानम्पि तस्मिं अत्तभावे मग्गुप्पत्ति-अभावतो “मग्गो पन वारितो”ति वुत्तं. दीघताय लम्बमानं अङ्गजातं लम्बं नाम, तं यस्स अत्थि सो लम्बी. सो एत्तावता न पाराजिको, तं पन दीघं अङ्गजातं अत्तनो मुखे वा वच्चमग्गे वा सेवनाधिप्पायेन पवेसेन्तोव पाराजिको, इध पन वच्चमग्गे पवेसेन्तोव अधिप्पेतो मुदुपिट्ठिकेनेव मुखे पवेसनस्स वुत्तत्ता. सोपि हि कतपरिकम्मताय मुदुभूताय पिट्ठिया ओनमित्वा अत्तनो अङ्गजातं मुखेन गण्हन्तोव पाराजिको होति, न केवलो. यो पन मुखेन अत्तनो वच्चमग्गं वा परेसं वच्चमग्गमुखं वा इत्थीनं पस्सावमग्गं वा गण्हाति, तस्स च पुरिसनिमित्तेन पुरिसनिमित्तं छुपन्तस्स च मग्गेन मग्गपटिपादनेपि पाराजिकं न होति पुरिसनिमित्तेन तदितरमग्गसम्पटिपादनेनेव मेथुनधम्मवोहारतो परस्स अङ्गजाते अभिनिसीदतीति परस्स उत्तानं सयन्तस्स कम्मनिये अङ्गजाते अत्तनो वच्चमग्गं पवेसेन्तो तस्सूपरि निसीदति, इदञ्च उपलक्खणमत्तं परेसं अङ्गजातं वच्चमग्गे पवेसेन्तो सादियन्तोपि पाराजिकोव, बलक्कारेन पन वच्चमग्गे वा मुखे वा परेन पवेसियमानो यदि न सादियति, अनापत्तिकोव. एत्थ असादियनं नाम दुक्करं विरज्जितब्बतो. एत्थ च अनुपसम्पन्नभावे ठत्वा मातुपितु-अरहन्तेसु अञ्ञतरं घातेन्तो भिक्खुनिं दूसेन्तो च सामणेरपब्बज्जम्पि न लभतीति दस्सनत्थं विसुं गहितत्ता मातुघातकादीनं चतुन्नं ततियपठमपाराजिकेसु अन्तोगधता वेदितब्बा. यथा एत्थ, एवं गिहिभावे ठत्वा लोहितुप्पादं करोन्तो लोहितुप्पादकोवाति गहेतब्बं. एतेन परियायेनाति उभिन्नं रागपरियुट्ठानसङ्खातेन परियायेन. दुतियविकप्पे कच्चि अत्थाति पदच्छेदो वेदितब्बो.

इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियं

चतुत्थपाराजिकवण्णनानयो निट्ठितो.

निट्ठितो च पाराजिककण्डवण्णनानयो.