अनापत्तिभेदकथावण्णना

220. अनुल्लपनाधिप्पायस्साति “एवं वुत्ते उत्तरिमनुस्सधम्मो मया पकासितो होती”ति अमनसिकत्वा “नाहं, आवुसो, मच्चुनो भायामी”ति-आदिकं कथेन्तस्स. एवं कथेन्तो च वोहारतो अञ्ञं ब्याकरोन्तो नाम होतीति वुत्तं “अञ्ञं ब्याकरोन्तस्सा”ति. भायन्तोति “ञत्वा गरहन्ति नु खो”ति भायन्तो.

पदभाजनीयवण्णनानयो निट्ठितो.

विनीतवत्थुवण्णना

223. सेक्खभूमियन्ति इमिना झानभूमिम्पि सङ्गण्हाति. तिण्णं विवेकानन्ति कायचित्त-उपधिविवेकानं. पिण्डाय चरणस्स भोजनपरियोसानताय वुत्तं “याव भोजनप-अयोसानन्”ति. अन्तरघरे भुत्वा आगच्छन्तस्सापि वुत्तनयेनेव सम्भावनिच्छाय चीवरसण्ठापनादीनि करोन्तस्स दुक्कटमेव, पाळियं पन दुक्करादिवत्थूसु “अनापत्ति अनुल्लपनाधिप्पायस्सा”ति इदं थुल्लच्चयेनापि अनापत्तिदस्सनत्थं वुत्तं. उल्लपनाधिप्पायस्सापि हि “नावुसो, दुक्करं अञ्ञं ब्याकातुन्”ति वुत्ते थुल्लच्चयमेव अत्तुपनायिकत्ताभावतोति दट्ठब्बं.
227. न दानाहं तत्थ गमिस्सामीति पुन तत्थ वसितट्ठाने न गमिस्सामि, एवं सति पठमं गतो अयं पुन च नागतो, तस्मा अरहाति मञ्ञिस्सन्तीति अधिप्पायो. तं ठानन्ति आवासं वाति-आदिना पुब्बे परिच्छिन्नट्ठानं. पदसा गमनं सन्धाय कतिकाय कतत्ता यानेनाति-आदि वुत्तं. विज्जामयिद्धिं सन्धाय “इद्धिया”ति वुत्तं उल्लपनाधिप्पायस्स अभिञ्ञिद्धिया असम्भवतो. अञ्ञमञ्ञं रक्खन्तीति उल्लपनाधिप्पाये सतिपि एकस्सापि पठमगमनाभावा रक्खन्ति. सचे पन कतिकं कत्वा निसिन्नेसु एकं द्वे ठपेत्वा अवसेसा उल्लपनाधिप्पायेन एकतो गच्छन्ति, गतानं सब्बेसं पाराजिकमेव. तेसु यस्स उल्लपनाधिप्पायो नत्थि, तस्स अनापत्ति. एतन्ति हेट्ठा वुत्तं सब्बं कतिकवत्तं. नानावेरज्जकाति नानाजनपदवासिनो. सङ्घलाभोति यथावुड्ढं पापुणनककोट्ठासो. अयञ्च पटिक्खेपो अविसेसेत्वा करणं सन्धाय कतो, विसेसेत्वा पन “एत्तको असुकस्सा”ति परिच्छिन्दित्वा अपलोकेत्वा दातुं वट्टति.
228. धम्मधातूति सब्बञ्ञुतञ्ञाणं, धम्मानं सभावो वा. उपपत्तीति अत्तभावं सन्धाय वदति. दुस्सद्धापया होन्तीति पुथुज्जने सन्धाय वुत्तं, न लक्खणत्थेरादिके अरियपुग्गले वितुडेन्तीति विनिविज्झित्वा डेन्ति गच्छन्ति, फासुळन्तरिकायो छिद्दावछिद्दं कत्वा ताहि गच्छन्तीति निस्सक्कवसेन अत्थो. वितुदेन्तीति पाठे फासुळन्तरिकाहीति आधारत्थे निस्सक्कवचनं. लोहतुण्डेहीति काळलोहमयेहि तुण्डेहि. अच्छरियं वताति गरहितब्बताय अच्छरं पहरितुं युत्तरूपं. चक्खुभूताति लोकस्स चक्खु विय भूता सञ्जाता, चक्खुसदिसातिपि अत्थो. तस्सेव कम्मस्साति येन गोघातककम्मेनेव निरये निब्बत्तो, तस्सेवाति अत्थे गय्हमाने एकाय चेतनाय बहुपटिसन्धियो होन्तीति आपज्जति, न चेतं युत्तं एकस्स अम्बादिबीजस्स अनेकङ्कुरुप्पत्ति वियाति तं परिहरन्तो आह तस्स नानाचेतनाहि आयूहितस्साति-आदि, तेन गोघातककम्मक्खणे पुब्बचेतना अपरचेतना सन्निट्ठापकचेतनाति एकस्मिम्पि पाणातिपाते बहू चेतना होन्ति, नानापाणातिपातेसु वत्तब्बमेव नत्थि. तत्थ एकाय चेतनाय नरके पचित्वा तदञ्ञचेतनासु एकाय अपरापरियचेतनाय इमस्मिं पेतत्तभावे निब्बत्तोति दस्सेति, तेनाह “अवसेसकम्मं वा कम्मनिमित्तं वा”ति. एत्थ च कम्मसरिक्खविपाकुप्पत्तिं सन्धाय कम्मकम्मनिमित्तानमेव गहणं कतं, न गतिनिमित्तस्स, तेनाह “अट्ठिरासियेव निमित्तं अहोसी”ति. पाळियं वितच्छेन्तीति तुण्डेहि तच्छेन्तो विय लुञ्चन्ति. विराजेन्तीति विलिखन्ति.
229. वल्लूरविक्कयेनाति सुक्खापितमंसविक्कयेन. निप्पक्खचम्मेति विगतपक्खलोमचम्मे. एकं मिगन्ति दीपकमिगं. कारणाहीति घातनाहि. Ñatv±ti कम्मट्ठानं ञत्वा.
230. मङ्गनवसेन उलतीति मङ्गुलि, विरूपबीभच्छभावेन पवत्ततीति अत्थो. चित्तकेळिन्ति चित्तरुचियं अनाचारकीळं.
231. निस्सेवालपणककद्दमोति तिलबीजकादिसेवालेन नीलमण्डूकपिट्ठिवण्णेन उदकपिट्ठे उदकं नीलवण्णं कुरुमानेन पणकेन कद्दमेन च विरहितो. उण्हभावेन तपनतो तपं उदकं अस्साति तपोदकाति वत्तब्बे क-कारलोपं कत्वा “तपोदा”ति वुच्चति. पेतलोकोति पकट्ठेन अकुसलकम्मेन सुगतितो दुग्गतिं इतानं गतानं लोको समूहो, निवासट्ठानं वा. कतहत्थाति धनुसिप्पे सुट्ठु सिक्खितहत्था, अविरज्झनलक्खवेधाति अत्थो. सिप्पदस्सनवसेन राजकुलादीसु राजसमूहं उपेच्च कतं असनं सरक्खेपो एतेसन्ति कतुपासना, सब्बत्थ दस्सितसिप्पाति अत्थो. पभग्गोति पभञ्जितो, पराजितोति अत्थो.
232. आनेञ्जसमाधिन्ति अरूपसमापत्तियं निरुद्धे सतिपि सद्दकण्टकेन उट्ठानारहो रूपावचरसमाधियेव इध वत्तब्बोति आह अनेजं अचलन्ति-आदि. समाधिपरिपन्थकेति वितक्कादिके सन्धाय वदति, इदं पन पठमबोधियं उप्पन्नम्पि वत्थुं अनाचारमत्तवसेन भिक्खूहि चोदितेपि भगवता “अनापत्ति, भिक्खवे, मोग्गल्लानस्सा”ति (पारा. 228) एवं आयतिं अत्तना पञ्ञपियमानपाराजिकानुगुणं तदा एव विनीतन्ति धम्मसङ्गाहकत्थेरेहि पच्छा पञ्ञत्तस्स इमस्स सिक्खापदस्स विनीतवत्थुभावेन सङ्गहमारोपितन्ति दट्ठब्बं. सावकानं उप्पटिपाटिया अनुस्सरणाभावं दस्सेतुं “न उप्पटिपाटिया”ति वुत्तं. दुक्करं कतन्ति अनन्तरे पञ्चकप्पसतिके काले विञ्ञाणसन्ततिं अदिस्वापि असम्मुय्हित्वा परतो ततियत्तभावे दिट्ठचुतिचित्तेन सद्धिं वत्तमानभवपटिसन्धिया अनुमानेनापि कारियकारणाभावगहणं नाम सावकानं दुक्करत्ता वुत्तं. पटिविद्धाति पटिविद्धसदिसा. यथा नाम सत्तधा फालितस्स चामरवाललोमस्स एकाय अग्गकोटिया अपरस्स वाललोमंसुनो कोटिं दूरे ठत्वा विज्झेय्य आवुनन्तो विय पटिपादेय्य, एवमेव इमिनापि दुक्करं कतन्ति वुत्तं होति. एतदग्गन्ति एसो अग्गो. यदिदन्ति यो अयं.