वत्तुकामवारकथावण्णना

215. केवलञ्हियन्ति केवलञ्हि अयं वारोति अज्झाहरितब्बं. तङ्खणञ्ञेव जानातीति पकतिया वचनानन्तरं विजाननं सन्धाय वुत्तं. एवं पन वचीभेदं अकत्वा “यो इमम्हा आवासा पठमं पक्कमिस्सति, नं मयं ‘अरहा’ति जानिस्सामा”ति एवं कतसङ्केता विहारा पठमं पक्कमनेन तस्मिं खणे अवीतिवत्तेपि निक्खन्तमत्तेपि पाराजिकं अञ्ञतरो भिक्खु “मं ‘अरहा’ति जानन्तू”ति तम्हा आवासा पठमं पक्कामीति आगतवत्थुम्हि (पारा. 227) विय. विञ्ञत्तिपथेति कायवचीविञ्ञत्तीनं गहणयोग्गे पदेसे, तेन विञ्ञत्तिपथं अतिक्कमित्वा ठितो कोचि दिब्बेन चक्खुना कायविकारं दिस्वा दिब्बाय सोतधातुया वचीभेदञ्च सुत्वा जानाति, न पाराजिकन्ति दीपेति. पाळियं “पटिविजानन्तस्स आपत्ति पाराजिकस्सा”ति (पारा. 215) इमस्मिं पटिविजाननवारे यस्मिं अक्खरे वा उच्चारिते कायप्पयोगे वा कतेयेव अयं पठमज्झानं समापन्नोति-आदि-अत्थं परो विजानाति, ततो पुरिमेसु अक्खरुच्चारणादिप्पयोगेसु थुल्लच्चयं आपज्जित्वा पच्छिमेव पटिविजाननपयोगक्खणे पाराजिकं आपज्जतीति वेदितब्बं थुल्लच्चयस्सेवेत्थ सामन्तत्ता, तेनेव बुद्धदत्ताचरियेन
“दुक्कटं पठमस्सेव, सामन्तमिति वण्णितं;
सेसानं पन तिण्णम्पि, थुल्लच्चयमुदीरितन्”ति–

वुत्तं अयञ्चत्थो “न पटिविजानन्तस्स आपत्ति थुल्लच्चयस्सा”ति इमिना सुत्तेन सङ्गहितोति दट्ठब्बो. उग्गहपरिपुच्छादिवसेनाति-आदिना झानसमाधि-आदिसद्दानमत्थेसु पुब्बे अकतपरिचयत्ता सुत्वा “अत्थं ईदिसन्”ति अजानित्वा केवलं “विसिट्ठो कोचि समणगुणो अनेन लद्धो”ति परेन ञातेपि पाराजिकमेवाति दस्सेति.